________________
१२
. काव्यमाला ।
मुभित्रिमिक्षिरेरूना अपि ऋचत्रिष्टुपसूकस्थास्त्रष्टुभ एव, न तु तासां निवृत्पतित्व - पिशित्वादि । यथा
अम्मा इदु त्यमुपमं स्वर्मा () भराभ्योषमास्सैन (२)। मंहिष्ट्रमच्छोक्तिमिर्मतीनां (१) सुवृक्तिभिः सूरि वावृधध्य (४)॥
(ऋ० सं० १।४।२॥३) इत्येषा पभिरक्षरेरूनापि त्रिष्टुबेव । इतिशब्दः प्रकारे । उद्देशः सोपः । पूर्वोक्तप्रकारो बहूनेषु तत्तदधिकारात्तदात्मकसप्तच्छन्दस्सु गायत्र्यादिष्वभिमत इत्यर्थः। तेन 'त्रयः सप्तकाः पादनिदि सेकविंशत्यक्षरापि, 'मध्यमः षटूश्चेदतिनिदिति च विंशसक्षगपि गायत्र्येवेत्यादि सिद्धं भवति । समामनन्ति हि-'न वा एकेनाक्षरेण छन्दांसि विन्ति, न द्वाभ्याम्' (ऐ० वा० १।६।१) इति । न वियन्ति अन्यत्वं न गच्छन्तीत्यर्थः । कयोरुपलक्षणत्वादहूनेष्वपि भवतीति । एतेन-'न्य ग्वातोऽव वानि (१) न्यक्तपति सूर्यः (२)। नीचीनमाया दुहे (३) न्यग्भवतु ते रपः (१)॥' (ऋ० सं० ८।१।२५।५) इत्यस्याः षड्विंशत्यक्षराया अप्यनुष्टत्वमपि व्याख्यातम् ।
अथ दव्यादयः प्रदर्श्यन्ते[१] देवी-देवं गममसि ।' (तै० सं० १११।२।२०.) .
[२] आसुरी-'स्वधा पितृभ्यः पृथिविषयः ।' (अथ० सं० १८।४।७८) .. [३] प्राजापत्या-'देवस्य त्वा सवितुः प्रेसवेऽश्विनौर्बाहुभ्यो पूष्णो हस्ताभ्याम् ।
आददे नारिरसि ।' (शु० वा० सं० ३७॥१) - [४] याजुपी-'अग्निजा असि प्रजापते रेतः । (३० आ० ४।२।१५) [५] साम्नी--'ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ।'
.
(सा० सं० पू० ५।२।७।९) [६] आर्ची--ता असदन्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञ.
पतिं पाहि मां यजनिय॑म् ।' (ते० सं० ११११११) [७ ब्राह्मी-'वि य औान् पृथिवीं जायमान आ समुद्रमदधादन्तरिक्षे ।
नस्य देवस्य कुदस्यतदागो य एवं विद्वांस ब्राह्मणं जिनाति । सऐपय रोहित प्रक्षिाहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
(अथ० सं० १३।३।२२) ६. 'जगताप, द. । जलचरगतिर्वा, जल्गल्यमानोऽसृजदिति च ब्राह्मगम।' इति निरुक्तम् ( 1१।१ ) । कात्यायनाचार्योक्ता रथा-'सप्तमं जगती, गतपदा [१] अष्टिनस्त्रयः स्वौ च द्वौ महासतोबृहती [२] अष्टको सप्तकः
शको नवकश्या पडएका वा महापतिः [३] (ऋ० सर्वा० १०) इनि : गलः. ..ागती - गते ( १७) इयत्र ।