SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ८ अध्यायः] छन्दशासम्। सगणा जगणः सगा बना . . 1.1.5-1.5.1-1..s •s. 1-s इयम-जना न-यनयोः पथि स्थि-ता सगणः वः सगणः बकः . .. .. . -.. कुरुते न कस्य मदना-तुरं मनः॥ . कुटिलगतिनौ तौ ग् खरतवः ॥ ८॥८॥ यस्य पादे नगणौ (m.) तगणी (डा. ) गकारश्च (5) भवति तदत 'कुटिलगति'नर्नाम गाथा (१३३२३६८) । सप्तभिः षड्मिश्च यतिः । तत्रोदाहरणम् नगर नगमा तपणा तणा गु० .. ..- • • -5.. 15 अधर-किसल-ये(७)कान्त-दन्तक्ष-वे (6) नगणः नगणः तगणः तमना गु. . .. .. • ..51-5 . . हरिण-शिशुह-मा()नृत्य-ति भूयु-गम् (६)। नगणः नगणा - गणा तगणः . an mi nam ...-..-s. 5.1-5.5. 5 ध्रुवमि-दमुचि-(७)यद्वि-पत्तौ स-ता (6) नगणः नगणः तगणः तगणः गुरू ..-..-s •s. s.s.-s मतिकु-टिलग-तेः(७)स्यान्म-हानुत्स-वः (6)॥ (शक्काम्) वरसुन्दरी भजौ स्नौ गौ ॥ ८॥९॥ यस्य पादे भगणजगणसगणनगणा (su. Isr. us.m) गकारौ (s.s) व भवतस्तद्वृत्तं 'वरसुन्दरी' नाम गाथा (११३८२३)। पादान्ते यतिः । तत्रोदाहरणम् भगणः जगणः सगणः नगणः गु• गु. s.: -: . -.. -.. -5-5 खाशि-शिरोज्व-लसुगन्धिजल-पूर्ण • भगणः वगणः सगणः नगणः गु• गु० monocinomam s.1.1- 1- .5-1.1.1-5-5 वीचिच-यच-लविचि-त्रशत-प-प्रम्।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy