________________
८ अध्यायः]
छन्दशासम्।
सगणा जगणः सगा बना .
.
1.1.5-1.5.1-1..s •s. 1-s इयम-जना न-यनयोः पथि स्थि-ता
सगणः वः सगणः बकः .
.. .. . -..
कुरुते न कस्य मदना-तुरं मनः॥ . कुटिलगतिनौ तौ ग् खरतवः ॥ ८॥८॥ यस्य पादे नगणौ (m.) तगणी (डा. ) गकारश्च (5) भवति तदत 'कुटिलगति'नर्नाम गाथा (१३३२३६८) । सप्तभिः षड्मिश्च यतिः । तत्रोदाहरणम्
नगर नगमा तपणा तणा गु० .. ..- • • -5..
15 अधर-किसल-ये(७)कान्त-दन्तक्ष-वे (6) नगणः नगणः तगणः तमना गु. . .. .. • ..51-5 . . हरिण-शिशुह-मा()नृत्य-ति भूयु-गम् (६)। नगणः नगणा - गणा तगणः . an mi nam ...-..-s. 5.1-5.5. 5 ध्रुवमि-दमुचि-(७)यद्वि-पत्तौ स-ता (6)
नगणः नगणः तगणः तगणः गुरू ..-..-s •s. s.s.-s मतिकु-टिलग-तेः(७)स्यान्म-हानुत्स-वः (6)॥
(शक्काम्) वरसुन्दरी भजौ स्नौ गौ ॥ ८॥९॥
यस्य पादे भगणजगणसगणनगणा (su. Isr. us.m) गकारौ (s.s) व भवतस्तद्वृत्तं 'वरसुन्दरी' नाम गाथा (११३८२३)। पादान्ते यतिः । तत्रोदाहरणम्
भगणः जगणः सगणः नगणः गु• गु.
s.: -: . -.. -.. -5-5 खाशि-शिरोज्व-लसुगन्धिजल-पूर्ण • भगणः वगणः सगणः नगणः गु• गु०
monocinomam s.1.1- 1- .5-1.1.1-5-5 वीचिच-यच-लविचि-त्रशत-प-प्रम्।