SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। १.२ ३. ४. ६. ८. १.५० १२.१४.१६. २. ४. ५. ५. ८. १० ११. १२. १४. १६.. 1-1-1-1-5-5-1-1-5- 5-5 5-5-1-1-5 --, 5-5 म-धु--ग-म-ये-ऽस्मि-कृ-त-वि-छो-कः पा-दा-कु-ल-कं नृत्य-ति लो-कः ॥ . मात्रासमकस्यैकेन पादेन, द्वाभ्यामुपचित्रायाः, विश्लोकस्यैकेन 'पादाकुलकम् । तत्रोदाहरणम्२. ४. ६. ८. ५.१०.१२. १४.१६. २. १. ५. ६. ८.१०. ११.१२.१४. १६. 5-55-5-1-1-5-5-55-5-1-1-5-5-1-1-5-9, चि-तं भ्रा-म्य-य-न-व-स्था-नं पा-दा-कु-ल-क-लो-क-स-मा-नम् । २. १. ६. ७. ८.१०. ११.१२.१४. १६. १. ३. ३. ४. ५. ६. ७. ८. १०.१२. १४.१६. s-s s -1-1 -1-1 -1-1-1-।।।-।।-1-5-55-5, का-यः का-य-ति शा-य-ति श-ति-स्त-द-पि न म-म प-र-लो-के भ-क्तिः ॥ यथा पादाकुलकनाम्नः श्लोकस्य पादेष्वस्थिरता तथेत्यर्थः । उपचित्रापादेनकेन, वानवासिकापादेन, पुनरुपचित्रापादाभ्यां पादाकुलकम् । तत्रोदाहरणम् १. २. ३. ४. ६. ७. ८. १०.११.१२.१४.१६. 1-1-1-1-1-1-1-1-1-1-5-5. प-रि-ह-त-स-र्व-प-रि-ग्र-ह-लो-कः .. १. २. ३. १. ६. .. ८. ९.१०.११.१२.१४.१६. 1-1-1-1-1-1-1-1-1-1-1-1-s, प्र-ति-दि-न-व-धि-त-गु-रु-त-र-शो-कः । २. ३. ४. ६. ७. ८. १०.११.१२.१४.१६. s-1-1-1-1-1-1-1-1-5-5, दुः-ख-वि-व-धि-त-लो-च-न-वा-रिः २. १. ५. ६. ८. १०.११.१२.१४.१६. 5-5-1-1-5 5-।।-5-s, पा-दा-कु-ल-कं या-ति त-वा-रिः॥ इति मात्रासमकाधिकारः। १. 'यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिणाम- . सहितं प्रथितं जगत्सु पादाकुलकम् ॥' इति वृ०-२०. २. 'वक्त्वा दलयुगनियमं वृत्तानि चतुष्पदानि बहुधा स्युः।। त्रयमधिकरणं तेषां मात्रासमकं च कुलकमथ तिलकम् ॥ (२।४ ) मात्रासमकपद्भेदाः शतोपर्यष्टविंशतिः। . सर्वेषु योग्येष्वल्पानां निष्फलं नामकल्पनम् ॥ चतुर्धा यदि युक्तोऽनिर्मात्राभिः पञ्चभिर्यदि। षभिर्वा सप्तभिः पूर्णस्त्रिधाकुलकमीश्महे ॥' । मात्रासमकद्वयघटितं यदि । तिलकमिति प्रथयन्तु महान्तः ॥, -(३।१४,१५,१९) इति वृत्तमणिकोशे ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy