SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ माद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवधाभ्या तत्त्वज्ञानान्निःश्रेयसम् ।" इत्योलक्यसूत्रप्रामाण्याइव्ादीनां षण्णां पदार्थत्वमीक्षमाणा नव्य. नैयायिका गुणादावाकृत्याद्यसमन्वयाद व्यक्त्याकृतिजातिसमवायस्य पदार्थत्वे विप्रतिपद्यन्ते तदेतत्सूत्रार्थानभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव सामान्यविशेषाभ्यां ये ममत्रायास्तेषामेव पदार्थतायास्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते खेतस्मिमेनार्थं तदुत्तरयावदन्थम्वारम्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंतु द्रव्ये गुणकर्माणि द्रव्यगुणकर्माणि वैकत्र समवयन्ति तस्य सत्तासत्त्वभावादिपदप्रतीनम्यार्थभ्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो. यद्यप्येक एव तथापि कर्मगुणादीनां सामान्यविशेषाभ्यां तारतम्यात् तदुपलक्षिताः समवाया भिद्यन्ते । तस्माद्बहवः पदाथा घ.पटादयः सिद्धाः । अस्ति हि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स समवायः । तथापि केचिद्गुणा जात्याकृतिरूपाः समाना भवन्ति केचित्पुनव्यक्तिधमा विशिष्यन्ते । अत एवेकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्रव्यगुणक मंणां समवाय एव प्रकारान्तरविवक्षायां व्यक्तयाकृतिजातीनां समवाय आल्यायते । अत एव “जात्याकृतिव्यक्तयः पदार्थः” इत्युत्तरेणौलूक्यसूत्रेणैकवाक्यता संपद्यर समवायस्तु भिनानामकात्म्येनावस्थानमित्युक्तम् । तन्निरूपितैव च पदे शक्तिरभ्यु यते-इत्यतस्तत्र पदार्थशब्दः । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात्। अथवोपयाच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थ पदप्रयोगः स पदार्थः । व्यक्त्याकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इति स पदार्थः । तासां च व्यक्तयाकृतिजातीनामुद्देशलक्षणपरीक्षाभिः वरूपं निरूपयितुं पवर्तन्तं पारमर्षसूत्राणि 'व्यक्तयाकृति जातयस्तु पदार्थः । व्यक्तिर्गुणविशेषाश्रयो मूर्तिः । आकृतिर्जातिलिझारख्या । समानप्रसवात्मिका जातिः । शब्दसमूहत्यागपरिग्रहसंख्यावृदयुपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः । आकृतिस्तदपेक्षवान सत्वव्यवग्थान सिद्धेः । व्यत्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृगवके जानिः । इति । नदिन्थं व्यक्त्याकृतिजालाश्रये पदार्थे बहूनां धर्माणां सद्भावेऽपि चं कंचिंदकमेवार्थ मुपादाय न-संवन्धानुवन्धेन गुणिनमर्थ ग्राहयितुं पदानि संकेलान्त । यथा-'मदीयः श्रेतः कृष्णकणों महावस्तुरगः सुलक्षाः । इलात्र मत्संबन्धं श्वेखरूपं कृष्णकर्णवं शब्दमहत्त्वं त्वरागतिं शुभलक्षणसंबन्धं च विप्रकीर्ण तं तमर्थ निमितीकृत्य प्रवृत्तानां । तेषां शब्दानामाकासावशात् सामानाधिकरण्यं भासते । एवमेमवार्थमुपादय • तयोरपि छन्दइछादकशब्दयोराकासाविशेषात् स्वरूपसंरक्षकत्वस्य स्वरूपतिरोभाद. कवस्य चान्यत्रान्यत्र विषयीकरणात् वैयधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमाद भवतोत्यप्यनुसंधेयम् ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy