SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ छन्दोनाम जवंबृहती कमती गायत्री कमती जगती ककुमती त्रिष्टप् ककुमती पङ्किः कमती बृहती ककुमसनुष्टुप. ककुमत्युष्णिक् कक ककुपन्यशिराः काविराट पृछ। छन्दोनाम २२ दिपदा १४ द्विपदावरपङ्किः ३.४ द्विपदा गायत्री ३४ पतिः ३४ नष्टरूपी ३४ नागी ३४ निवृत् . ३५ यासारिणी कृतिरनुष्टुप कृतिः ३.पुर गायत्रमध्यपादात्रिपादनु गायत्रान्तपादात्रिपादनु चतुष्पादुष्णिक् चतुष्पादायत्री चतुष्पाहती जगती जगती पङ्किः जागतद्विपादा त्रिष्टुप ज्योतिष्मती जगती ज्योतिप्मती त्रिष्ट तनुशिरा . त्रिपदागायत्री त्रिप देवी गायत्री देवी जगती देवी त्रिष्टुप् देवी पङ्किः देवी बृहती १७ पङ्कयुत्तरा त्रिष्टुप १९ पथ्यापतिः १७/पच्या बृहती ४३ पदपङ्किः १७/पदपङ्किः १७/परोष्णिक १५ पादनिचूद्वायत्री १३ पिपीलिकमध्या गायत्री २१ पिपीलिकमध्यानुष्टुप् ४ पिपीलिकमध्या बृहती २६ पिपीलिकमध्योणिक् पुरउष्णिक २८ पुरस्खाज्ज्योतिर्जगती २७ पुरस्खाज्ज्योतित्रिष्टुप् १७ पुरखाहती १५ प्रकृतिः ३. प्रस्तारपडि प्राजापत्या गायत्री प्राजापत्या जगती प्राजापला निष्ठ प्राजापत्यानुष्टुप् प्राजापत्या पङ्किः प्राजापत्या बृहती प्राजापत्योष्णिक देण्यनुष्टुप देव्यष्णिक
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy