SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ (७) इति लिखति, तत्र न प्रमाणान्तरमुपलभामहे । वयं त्वेनं पूर्वमुपदर्शितैः प्रमाणैः पाणिनेः पूर्वतनं जानीमहे । परं सम्प्रति 'यथा मकारेणापिङ्गलस्य सर्वगुरु. स्त्रिकः प्रतीयेत' (मी. भा. १. १.५) इति वचनदर्शनाच्छवरस्वामिनः पूर्वका. लिकत्वमात्रमविप्रतिपन्नमस्य । निश्चयेन कालनिर्णयस्तु सर्वेषामेवर्षीणां दुर्निरूप्य एवेति वयमप्यन्ततस्तद्विषये वाचंयमतामेवोररीकुर्मः। निवासस्तु पिङ्गलाचार्यस्य प्रायः पश्चिमोदधेस्तीरप्रदेश एवेति निश्चीयते । तथा हि तद्देशोद्भवस्त्रीषु रूढौ 'अपरान्तिका' (४.४१) 'वानवासिका' पिङ्गलस्य देशः (४.४३) इति शब्दौ छन्दःशास्त्रे वृत्तनामत्वेनायं प्रायुक्त । अपरान्तिका 'पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः' । वानवासिका 'कोकणविषयात् पूर्वेण वनवासविषयः, तत्र भवाः' (२.५.२६,३२) इति वात्स्यायनसूत्रंब्याख्याजयमङ्गला। 'प्राच्यवृत्तिः' 'उदीच्यवृत्तिः (१.३७-३८) इति संज्ञे अप्युक्तार्थेऽनुकूले । महोदधितीरवासित्वादेव 'छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलं' (२.२६) इति पञ्चतन्त्रे दृश्यमानं तद्विषयकं वर्णनमपि स्वरसतः सङ्गच्छते । अतो दक्षिणकोङ्कणमेवास्य निवासस्थानमिति सम्भावयामः । छन्दःशास्त्रे समुपलभ्यमानासु वृत्तसंज्ञासु तु काश्चन विलासिनीललितसुभगान भावानाविष्कुर्वन्ति, काश्चन मात्रासमकं पदचतुरूवं गच्छन्त्यो छन्दःशास्त्रे माणवकाक्रीडितकमानेडयन्ति, काश्चिन्मत्तमयूरसेवितं कुसुवृत्तसंज्ञाः। मितलतावेल्लितमनोहरं पुष्पिताग्राभिः शाखाभिरुपशोभितमु द्यानं विचरन्ति, काश्चित् हलमुखी पृथ्वी यवमती शालिनी च वितन्वन्ति, काश्चन हरिणीयूथसनाथं शार्दूलविक्रीडितभीषणं भुजङ्गविजृम्भितं काननं सेवन्ते, काश्चिद्रुतविलम्बितमृषभगजविलसितं जुषन्ते, काश्चन विद्युन्माला. प्रभाभासुरं वातोर्मिप्रेरितजलधरमालोद्गतं वर्धमानं चण्डवृष्टिप्रपातं भजन्ते, काश्चन हंसरुतनादितां क्रौञ्चपदोपशोभितां जलोद्धतगतिं वेगवतीं वाहिनीमवगाहन्ते, काश्चिचाश्वललितरथोद्धतां केतुमतीमपराजितां प्रहरणकलितां सेनां सारयन्तीत्यहो सर्वतो. मुखी सूक्ष्म निरीक्षणशक्तिराचार्यस्य । एतासां सम्यग्विमर्श ग्रन्थकर्तृ रसिकता च जीविकारहस्यं च तत्कालीना देशस्थितिश्च सुपरिज्ञाता स्यादिति मन्यामहे । यद्यप्येता आचार्यवर्येण यथारुचि कल्पिता:-प्राचीनैः कश्यपादिभिश्च विहिताः ___ समाहता इति न तत्र कश्चन पर्यनुयोगः, तथापि कासांचित् वृत्तनानामु- संज्ञानामुपपत्तिरप्यनुमातुं शक्येति पश्यामः । यथा-षडक्षरपपत्तिः। पादायाः मध्याक्षरद्वयस्य लघुत्वात् तनुमध्या। पठ्यमाना द्रुतं वक्रं सर्पतः सर्पशिशोरनुकरोतीति भुजगशिशुसृता । द्रुतं वि· लम्बितं च पठ्यत इति द्रुतविलम्बितम् । मत्तमयूरस्य नृत्तमिव भातीति मत्तम
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy