________________
यूरम् । यतित्रये विश्रम्य विश्रम्य मन्दं क्रामन्ती मन्दाक्रान्ता । व्याघ्रस्य सुतिादशहस्तेति प्रसिद्धादशाक्षरेषु यतिमच्छार्दूलविक्रीडितम् ,-इत्येवमादि दृष्टव्यम् ।
सङ्ख्येयपरैः पदैः सङ्ख्याया उपलक्षणं चास्मिन्नेव शास्त्रे प्रथमतो दृश्यते । अत्रत्या प्रस्तारादिगणितरीतिराचार्यस्य गणितविद्यायामपि पाटवं प्रकाशयति । एतत्कर्तृकोऽन्यः कोऽपि ग्रन्थोऽस्ति न वेति न ज्ञायते ।
प्राकृतपिङ्गलस्य कर्ता त्वन्य एवेत्याहुः। तत्र बहु वक्तव्येऽपि विस्तरभयाद्विरम्यते । अदश्छन्दःशास्त्रं दुरूहसूत्रमयत्वाद्वयाख्यानसापेक्षमित्यत्र न कोऽपि संशयः ।
- बहूनि हि सूत्राणि व्याख्यागम्यान्येवाव्रत्यानि । अस्य चेदम्प्रथम छन्दःशास्त्रस्य व्याख्यानमेषा हलायुधप्रणीता वृत्तिरेवेति केचित् । तस्याः व्याख्यानम्। प्रथमत्वे मानं तु 'मृतसञ्जीवनी'ति समाख्यैव । यद्यपि हला
.. युधवृत्तौ 'केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते' (१.१०) इत्यादि दृश्यते; तथापि तत्सम्प्रदायमनुलक्ष्यैवोक्तं, न लिखितटीकापुस्तकम् । यतो व्याख्या नाम ग्रन्थस्यार्थबोधिकेव रक्षिकापि भवति । न च हलायुधेन छन्दःशास्त्रस्य मूलं सम्यगुपलब्धम् । दृश्यन्ते हि बहून्यावापोद्वापस्थलान्येतदीयवृत्तौ । यथा-"उक्तम् , अत्युक्तम् , मध्यम् , प्रतिष्ठा, सुप्रतिष्ठेति चतुरुत्तरवृद्धया चतुरशरादिविंशत्यक्षरान्तं पुरस्ताच्छन्दः पञ्चकं.. एतान्यपि भगवता पिङ्गलनागेन सुत्र्यन्तेउक्तम् । साति । मध्यम् । प्रतिष्ठा । सुच।" इति षड्गुरुशिष्य उदाजहार । न चैत... त्सूत्रपञ्चकं हलायुधवृत्तौ दृश्यते ॥ ‘एकोनेऽध्वा' (८. ३३) इति सूत्रं वैदिकैरधीयमानमपि न व्याख्यातम् , अध्वपरिच्छित्तिश्च षट्प्रत्ययपूरिण्यपि न स्वीकृता ॥ अत्रा. नुक्तं गाथा' (८.१) इति सूत्रात्परमष्टादशसूत्राणि 'हंसरुतं नौ गौ' (६.७) 'ततं नौ मरौ (६.६४) इत्यादीनि च सूत्राणि वैदिकपाठविरुद्धानि मात्स्ये चाननूदितान्यपि व्याख्यातानि । न ह्येवं सति प्राचीने व्याख्याने सम्भवति । कचित् यथावत्सूत्रार्थानवबोधोऽप्युपरितनमनुमानं द्रढयतीति । ..
वयं तु हलायुधेनादृष्टमपि प्राचीनं व्याख्यानं भवितुमर्हति छन्दःशास्त्रस्येति धूमः। न ह्येतावन्तं कालमव्याख्यातं स्थास्यति वेदाङ्गं दुर्बोधतरं चेदं शास्त्रम् । किश 'मय. रसतजभनलगसम्मितं' इत्यादिकं यच्छ्रोकषवं छन्दःशास्त्रादौ दृश्यते, तत्प्राचीनलैव व्याख्यानस्य प्रस्तावनारूपं स्थादित्यनुमिमीमहे । न हीदं हलायुधप्रणीतं, तेन व्याख्यातम् । ब्रह्मयज्ञे त्वेतत्प्रतीकमेवाधीयते वैदिकैः । विधीयते च देवीभागवते-'अथ शिक्षा प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौग्मा देव कीर्तयेत् ॥' (११. १०.९) इति । अतश्छन्दोभाष्यस्य परमप्राचीनस्सेदं मङ्गल.. मिति प्रतीमः।