________________
१२०
.
तगणः
AAA
'इन्द्रवज्रा'
तगणः
(२) वाणी
यथा
5-5-1.3-1-1.3.3-1-s-s
तगणः
जगणः गु० गु०
तगणः तगणः जगणः गु० गु० Mama AlApa 5. S. 15.5.1-1-50155
यः पूरयन्कीच - करन्ध्र - भा-गान्
इन्द्रवज्रा
(३) माला
यथा-
सगणः
काव्यमाला |
इन्द्रवज्रा
Platele
3-5-1.S.HS.31.5.5
मेनां मुनीनाम-पि मान-नी- या - मात्मानु-रूपां वि- घिनोप-ये- मे ॥
( कुमारसं ० १।१८ )
उद्गास्य- तामिच्छति किन-रा-गां
जगणः བྱ་ གུ་
उपेन्द्रवज्रा
pa
5-5-1.5 11.5-5-1.5.1
इन्द्रवज्रा
'इन्द्रवज्रा'
Platele
5-51.5.1-1-5.5-1.3.5
तगणः ~~
तगणः
pada
SS-351.3•13–3
जगणः गु० ३०
उपेन्द्रमा
जंगणः तगणः जगणः गु० गु० Ap 1-5-15-5-1-15.1-3-s
दरीमु-खोत्येन समीर - णे-न ।
इन्द्रवज्रा
तगणः
M
उपेन्द्रवज्रा
तगणः गणः गु० गु० जगणः तगणः जगणः गु० गु०
M
जगणः गु० गु०
S-8-1.5.11.5.5-1.s-s
तानप्र- दायित्व - मिचोप- गन्तुम् ॥ ( कुमारसं० १1८)
ܚܟ
I•S•S•S•TS. ISS
कपोल-कण्डूः क-रिभिर्वि-ने-तुं विघट्टितानां सरलड-मा-णाम् ।
इन्द्रवज्रा
तगणः तगणः जगणः कु० शु० नगणः तगणः जगणः गु० गु० Aadhaa
aap 5.5 5.50 -15.55
यत्र सु-तीर-तया प्र-सू-तः नानूनि गन्धः सुरभीक-रो-ति ॥
( कुमारसं० १1९ )