SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १२० . तगणः AAA 'इन्द्रवज्रा' तगणः (२) वाणी यथा 5-5-1.3-1-1.3.3-1-s-s तगणः जगणः गु० गु० तगणः तगणः जगणः गु० गु० Mama AlApa 5. S. 15.5.1-1-50155 यः पूरयन्कीच - करन्ध्र - भा-गान् इन्द्रवज्रा (३) माला यथा- सगणः काव्यमाला | इन्द्रवज्रा Platele 3-5-1.S.HS.31.5.5 मेनां मुनीनाम-पि मान-नी- या - मात्मानु-रूपां वि- घिनोप-ये- मे ॥ ( कुमारसं ० १।१८ ) उद्गास्य- तामिच्छति किन-रा-गां जगणः བྱ་ གུ་ उपेन्द्रवज्रा pa 5-5-1.5 11.5-5-1.5.1 इन्द्रवज्रा 'इन्द्रवज्रा' Platele 5-51.5.1-1-5.5-1.3.5 तगणः ~~ तगणः pada SS-351.3•13–3 जगणः गु० ३० उपेन्द्रमा जंगणः तगणः जगणः गु० गु० Ap 1-5-15-5-1-15.1-3-s दरीमु-खोत्येन समीर - णे-न । इन्द्रवज्रा तगणः M उपेन्द्रवज्रा तगणः गणः गु० गु० जगणः तगणः जगणः गु० गु० M जगणः गु० गु० S-8-1.5.11.5.5-1.s-s तानप्र- दायित्व - मिचोप- गन्तुम् ॥ ( कुमारसं० १1८) ܚܟ I•S•S•S•TS. ISS कपोल-कण्डूः क-रिभिर्वि-ने-तुं विघट्टितानां सरलड-मा-णाम् । इन्द्रवज्रा तगणः तगणः जगणः कु० शु० नगणः तगणः जगणः गु० गु० Aadhaa aap 5.5 5.50 -15.55 यत्र सु-तीर-तया प्र-सू-तः नानूनि गन्धः सुरभीक-रो-ति ॥ ( कुमारसं० १1९ )
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy