________________
६ अध्यायः] छन्दशासम् ।
१०३ प्रादीनामुदाहरणम्"द्वारासहप्रमोदं हसितमिव परिस्सष्टमास सचीमिः' इत्यादि ।
न पर्यन्तोऽस्ति वृत्तानां खारगणनाविधौ । पूर्वाचार्यकृतामिख्याचिहं किषिविहोच्यते ॥....
(उक्थायाम् ) एकाक्षरांयाम्-. श्रीच्छन्दः (११)-श्री सा।
जंगो ॥ प्रा. पिं० सू० २॥१॥
. (अत्युक्थायाम् ) यक्षरायामकामच्छन्दः (२३१)-डीहा वीहा। .
कामो रामो ॥ प्रा. पिं० सू० १॥४॥ .. ('सी' इति नामान्तरं कामस्य च्छन्दःकौस्तुभादौ ). महीच्छन्दः (२२२) लगो जहीं। ..
मही कही ॥ प्रा. पिं० सू ॥ सारुच्छन्दः (२२३) सारु एह । ....... ____गों वि रेह ॥ प्रा. पिं० सू०. २॥१०॥
(चारु-वृत्तचन्द्रिकायाम् ) मधुच्छन्दः (२।४)-लहु जुआ।
महु धुअ ॥ प्रा०, पिं० सू०१६॥
. (मध्यायाम् ) त्र्यक्षरायाम् - तालीच्छन्दः (३१)-ताली ए जाणीए।
गो कण्णो तिन्वष्णो ॥ प्रा. पिं० सू० २॥१२॥
. . ('नारी'-. र०) शशीच्छन्दः (३।२) संसी यो जणीयो।
फणींदो भणीओं ॥ प्रा. पिं. सू० २।१६ ॥
... ("कैसा'-पृ०र०) १. 'परिस्पष्टमाशासखीभिः' इति क. मु.पुस्तके। २. प्रस्तारगणना त्वष्टमाध्याये 'प्रपञ्चयिष्यते। अत्र तु श्रीमता भगवता पिालाचार्येण गायत्र्याधुत्कृतिपर्यन्तच्छन्दोऽनुसारीणि वृत्तानि, दण्डकज़ातयश्च प्रदर्शिताः, नतूक्यादिच्छन्दःपञ्चकानुसारीणि वृत्तानि । तानि च्छन्दांसि प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रमृतिप्रन्योपलब्धानि प्रदर्श्यन्ते। यथा३. 'पूर्वाचार्यकृतं वृत्तचिह' इति क. मु. पुस्तके। ४. 'प्राकृतेष्वष्टभिर्माद्यैर्गोकर्णा' च 'शशिप्रभा' । 'रमणं' व 'पाञ्चालं' 'मृगेन्द्र'चैव 'मन्दरः' ॥ 'कमलं' चैव "संज्ञावं' वृत्ताष्टकमुदीरितम् ॥ .