________________
नुष्टुप् छन्दः कुम्छन्दनिककुम्छन्दः भवं छन्दोजसं छन्दः दोरम-. विश्छन्दो विधारपहिस्छन्दः पुरोगज्या छन्दः प्रच्छच्छन्दः पक्षचन्द एकान्दो पहि
वश्छन्दो वपश्छन्दो बयसच्छन्दो विशालं छन्दो विष्णश्छन्दरिन्दो रोहतं 'छन्दवन्दं छन्दोऽाई छन्द इति ॥३॥ .. (२) यब वायर्वचे त्रयश्छन्दोविशेषा भालाबन्
'त्रीणि छन्दांसि कवयो वियेतिरे पुरुरूपं दर्शतं विपक्षणम् । आपो पाता यखान्येकस्मिन् भुवन आर्पितानि ॥१॥
इति । वेनातिरिच्यते छन्दःपदार्य इति गम्मते-दति चेत् । न, बाद मायत्र्युष्णिगनुष्टुवादयो विधारपकिसतोबृहतीक्सवादपथ वाचिकच्छन्दोक्षिा उपनि श्यन्ते । एवमेव सन्ति खलु माप्रमाप्रतिमादयः, एवोवरिवःसम्भबादनवासियो विशेषास्वत्तदर्यव्यवस्थापका इत्यत्रैव छन्दोमाषातात्पर्यावगमात् । तत्र च सिदं परि लक्षणं छन्दस्त्वमिति नान्तरत्वप्रसफिः॥
यत्पुनराथर्वणेऽवादीनां त्रयाण छन्दस्त्वमुपदिश्यते, तसायमाशयः यदिदमनेट रूपं विश्वशब्देनाख्यातं किंचिदृश्यते तदेतत्सर्व शेषा व्यवच्छिय रखते । आपब माताबौषधयश्चेति । एतदेवान्यत्र तिन एव देवाखेजोऽवधानीसेवं देवताप्रकरमेनामातम् । भवन्ति हि निबिडावयवावरलावयवा विरलावयवाथ पदार्थमेदा लोके। न चैतकिध्यापचारेण किंचिदिहोपलभ्यते। तत्र निविडावयवा अौषधिमृदादिचन्दैः, तरसवयवा अपछब्देन, बिरलावयवास्तु तेजोवाय्वादिशब्दैर्व्यपदिश्यन्ते । औषयादिवातादीनां खानुगतभावोपलक्षकत्वात् त्रयोऽप्येते भावा एकैवस्सिवर्षे प्रत्यर्पिता द्रष्टव्याः। सर्वस्याप्यर्थजातस्य मृदवस्त्रया, अबवस्त्रया, तेजोऽवसया च निमित्तानुरोधेन विफदिणमनात् । एतेष्वेव त्रिषु भावेषु विश्वमेतत्प्रतिष्ठितमित्यतः सिदमेषां प्रतिष्ठालक्ष छन्दस्त्वमिति नान्तरत्वप्रसक्तिः ॥
यत्तु (1)-शब्दचन्द्रिकादौ छन्दःसन्दस विषपरत्वम्,-२)-पब 'नाजुवृत्तिदुःसाधाः सुहृदो विमनीकृताः' इत्यादौ वा तस रह परत्वम्, (३)यदपि वा
'मयोच्यमानं यदि ते श्रोतुं छन्दो बिलासिनि । श्रूयतामभिधास्यामि भुत्वा चैतदिपीयताम् ।।
(रामा.२।९।.) इत्यादिषु रुपिपरत्वम्, (४) 'वरदानात् पितुः कामं छन्दस्तुरसि प्रमो। इलादिमिलापपरत्वम्, (५)-दक्षिणः सरलोदारपरच्छन्दानुवर्तिपु।' इलासिमलतापरत्वम्, (1) सच्छन्दं ब्रजसुन्दरीमिरमितः प्रामाणिवतः। ताकि रामर