________________
काव्यमाला।
सा ते कत्।१।५॥ सातेक्क इत्यनेनान्त्यलघोत्रिकस्य (531) 'त' इति संज्ञात्वेनोपादीयते । प्रदेशा 'तजुमध्या लौं (पि० सू० ६२ ) इत्येवमादयः ।।
कदा त ज । १।६॥ कदास इत्यनेन मध्यगुरोस्त्रिकस्य (1) 'जौं इति संज्ञा परिभाष्यते। जप्रदेशा. 'कुमारललिता ज्सी ग् (पि० सू० ६१३) इत्येवमादयः ॥
किं बदम् । १।७॥ किंवद इत्यनेनादिगुरोत्रिकस्य (5॥ ) 'भ' इति संज्ञः ज्ञाप्यते । भप्रदेशाः 'चित्रपदा भौ गौ' (पि. सू. ६५) इत्येवमादयः ।।
नहस न । १।८॥ - नहस इत्यनेन सर्वलघोत्रिकस्य (1) 'न' इति संज्ञोपदिश्यते। नप्रदेशः: ‘दन्डको नौ रः' (पि. सू. ३१) इत्येवमादयः ॥
गृल ! १ ॥९॥
गृ इत्यनेनोपलक्षितस्य हखस्य (1) 'ल' इति संज्ञा परिभाष्यते। लशब्दच लघुवाचकः । तेन हखमक्षरं लघुसंज्ञं भवतीयेवमर्थः प्रपद्यते । लप्रदेशाः 'लः समुद्रानण.. (पि. सू० ४.१२) इत्येवमादयः ॥
गन्ते । १।१०॥ गृग्रहणमनुवर्तते । गृशब्दोपलक्षितस्य ह्रखाक्षरस्य पदान्ते वर्तमानस्य गुरुज्ञानिदेश्यते । 'ग' इति प्रथमाक्षरप्रतीकेन गुरुशब्दस्य ग्रहणम् ॥
गुर्गश्च गुरुरेकः स्याल्लस्त्वैको लघुरुच्यते। रेखाभ्याम्जुवकाभ्यां ज्ञेयो लघुगुरू क्रमात् ।। अनुखारी विसर्गी च दीर्घो युक्तपरस्तथा । वर्णो गुरुमंतो हेप्रे पादान्ते चापि क लघुः ॥' इति छन्दःकौस्तु । 'यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न च्छन्दोभङ्गमप्याहुस्तदा दोषाय सूरयः ।। इति छन्दःप्रकाशे। अत्र वृत्तप्रत्ययकौमुद्यां विशेषः
'अय विभाषितगश्चरणान्तिम 'ह' 'प्र परो 'ग्र परोऽपि च केचन । वेषमपादसमाप्त्यविभाषितं मतमिदं न मनीषिमतं वचित् . प्रथम एव यदि व्यवलोकितो गुरुरसों बहुशो हि विभाषितः ।. अथ पदादियुतः क्रमनामको यदि पुरो लघुताकर ऊना कचिदिति प्रवदन्ति हि को वेद ग़तमदा मतिदाः प्रमुद्रः सदा !!