SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। सा ते कत्।१।५॥ सातेक्क इत्यनेनान्त्यलघोत्रिकस्य (531) 'त' इति संज्ञात्वेनोपादीयते । प्रदेशा 'तजुमध्या लौं (पि० सू० ६२ ) इत्येवमादयः ।। कदा त ज । १।६॥ कदास इत्यनेन मध्यगुरोस्त्रिकस्य (1) 'जौं इति संज्ञा परिभाष्यते। जप्रदेशा. 'कुमारललिता ज्सी ग् (पि० सू० ६१३) इत्येवमादयः ॥ किं बदम् । १।७॥ किंवद इत्यनेनादिगुरोत्रिकस्य (5॥ ) 'भ' इति संज्ञः ज्ञाप्यते । भप्रदेशाः 'चित्रपदा भौ गौ' (पि. सू. ६५) इत्येवमादयः ।। नहस न । १।८॥ - नहस इत्यनेन सर्वलघोत्रिकस्य (1) 'न' इति संज्ञोपदिश्यते। नप्रदेशः: ‘दन्डको नौ रः' (पि. सू. ३१) इत्येवमादयः ॥ गृल ! १ ॥९॥ गृ इत्यनेनोपलक्षितस्य हखस्य (1) 'ल' इति संज्ञा परिभाष्यते। लशब्दच लघुवाचकः । तेन हखमक्षरं लघुसंज्ञं भवतीयेवमर्थः प्रपद्यते । लप्रदेशाः 'लः समुद्रानण.. (पि. सू० ४.१२) इत्येवमादयः ॥ गन्ते । १।१०॥ गृग्रहणमनुवर्तते । गृशब्दोपलक्षितस्य ह्रखाक्षरस्य पदान्ते वर्तमानस्य गुरुज्ञानिदेश्यते । 'ग' इति प्रथमाक्षरप्रतीकेन गुरुशब्दस्य ग्रहणम् ॥ गुर्गश्च गुरुरेकः स्याल्लस्त्वैको लघुरुच्यते। रेखाभ्याम्जुवकाभ्यां ज्ञेयो लघुगुरू क्रमात् ।। अनुखारी विसर्गी च दीर्घो युक्तपरस्तथा । वर्णो गुरुमंतो हेप्रे पादान्ते चापि क लघुः ॥' इति छन्दःकौस्तु । 'यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् । न च्छन्दोभङ्गमप्याहुस्तदा दोषाय सूरयः ।। इति छन्दःप्रकाशे। अत्र वृत्तप्रत्ययकौमुद्यां विशेषः 'अय विभाषितगश्चरणान्तिम 'ह' 'प्र परो 'ग्र परोऽपि च केचन । वेषमपादसमाप्त्यविभाषितं मतमिदं न मनीषिमतं वचित् . प्रथम एव यदि व्यवलोकितो गुरुरसों बहुशो हि विभाषितः ।. अथ पदादियुतः क्रमनामको यदि पुरो लघुताकर ऊना कचिदिति प्रवदन्ति हि को वेद ग़तमदा मतिदाः प्रमुद्रः सदा !!
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy