SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ११ महता यत्नेन दर्शितानि । वृत्तरखाकर-छन्दोमारी-छन्दःकौस्तुभ-मन्दारमरन्द-वृत्तचन्द्रिका-वृत्तमणिकोशादिछन्दोग्रन्थेषु दृष्टानां लक्षणानामपि सङ्ग्रहः कृतः । अयमपरश्च महान् विशेषो यत्सर्वेषामपि वृत्तानां प्रस्तारे सङ्ख्याबोधकं क्रमाङ्कमादौ दत्त्वा वृत्तानि क्रमेणैव संस्थापितानि । तथा सूत्रे स्मृतानामाचार्याणाम् , छन्दःशास्त्रे टिप्पण्यां च लक्षितानां वैदिकच्छन्दसाम् , वृत्तानाम् , छन्दःसूत्राणाम् , उदाहरणश्रुतीनाम्, श्लोकानां च पृथक् सूचयः समायोजिताः । यावद्भुद्धिबलं सर्वात्मना तथा यतितं यथास्मिन्नेकस्मिन्नपि ग्रन्थेऽवलोकिते प्रायः सर्वे छन्दोग्रन्थ विलोकिता भवेयुः । एवं महान्तं यत्नमास्थाय कृतेऽपि संशोधनेऽसाकमल्पमतित्वात्सातानि स्खलितानि क्षन्तुमर्हन्ति विचक्षणा इति तान् साञ्जलिबन्धमभ्यर्थयामहे । अत्र संशोधनकर्मण्यपेक्षितलिखितपुस्तकप्रदानेन साहाय्यं कृतवतां वे.शा. 'धनश्यामविठ्ठलशास्त्री जावडेकर' महोदयानां वे. 'कृष्ण लक्ष्मणभट्ट धूपकर' इत्येतेषां च सदैवोपकारभारं बिभृमः। “तथासानस्मिन् कर्मण्युद्योजितवतां, मुद्रणकालेऽनवधानादिना साताशुद्धिबोधनेन मुहुरनुगृह्णानानां सुहृन्मणीनां मुद्रणालयस्थपण्डितानां श्री. नारायणआचार्यमहोदयानां, श्री. सोमण इत्युपाभिध-कृष्णशर्मणां, श्री. साधले इत्युपाबबालकृष्णशास्त्रिणां च नितान्तमधमर्णाः सः। अन्ततश्च सुदुःसहतममपि कालातिपातं क्षान्तवतामेवंविधानेकग्रन्थरवप्रकाशनचणानां गुणगृह्यानां 'निर्णयसागर'मुद्रणालयाध्यक्षाणां - श्रेयसे सर्वेश्वरं सम्पाय, इमामत्यल्पां कृति भगवतो वेदपुरुषस्य पादयोः पुष्पाञ्जलित्वे कल्पयामः । 'दोषाः स्युरेव मम, तत्र कृताधिकार दोषज्ञवृन्दमपनेष्यति तान् समूलम् । स्युश्चेद्गुणा अभिमता भवतां न ते तत् व्यर्था खला इह खलुभयथा स्थितिवः ॥' सुधीजनविधेयःधूपकरोपाहोऽनन्तयज्ञेश्वरशर्मा। माशैलम्-गोवा.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy