________________
-
na-
-
अन्नाताप
श्रीपिङ्गलनागविरचितं छन्दःशास्त्रम्
श्रीहलायुधभट्टविरचितया मृतसंजीवन्याख्यया वृत्यया समेतम्, समीक्षाचक्रवर्तिराजपण्डितश्रीमधुसूदनविद्यावाचस्पतिरचित
छन्दोनिरुक्तिसनाथीकृतं च। जयपुरमहाराजाश्रितेन महाभट्टोपाध्यायपण्डितदुर्गाप्रसादतनयेन
पण्डितकेदारनाथेन संशोधितम्।
तच्च धूमकरोपाभिधयज्ञेश्वरतनूज 'विद्यालंकार' अनन्तशर्मणा "विशल्यकरणी' नाम्न्या टिप्पण्या समलंकृत्य संस्कृतम्
परिमल पब्लिकेशन्स
दिल्ली
भारत