________________
३ अध्यायः]
छन्दःशाखम् ।
यथा'भन्ने वाजस्य गोमत () ईशानः सहसो रहो (२)। अमे धेहि जातवेदो महि भवः () ॥' (ऋग्वेदे-अ०१ अ०५ व०२५ मं०४)
चतुष्पादृषिभिः । ३ । २२॥ सप्ताक्षरैश्चतुर्भिः पादैः 'उष्णि' एव भवति । यथा- .
नदं व ओदतीनां (१) नदं यो युवतीनाम् (२)। पति को अन्यानां (१) धेनूनामिषुध्यसि ()'
(ऋग्वेदे-अ० ६ ० ५ व० ५ मं० २)
इत्युष्णिगधिकारः। १. अनीयानाम्' इतीयशब्देन पूर्तिः. २. 'चतुरुत्तरवृद्ध्यारम्भादूर्व नियतीत्युष्णिक् । उष्णिगुत्स्नाता भवति । स्निह्यतेर्वा स्यात् कान्तिकर्मणः। उष्णीषिणी वेत्यौपमिकम्' इति यास्कः (नि. अ. ७ खं. १२)। अयमेव शब्द आकारान्तोऽपि यथा-'उष्णिहा छन्द इन्द्रियम्', (यजुर्वेदे-अ० २१ मं० १३) 'बृहत्सुष्णिहाँ कुकुप्सूचीमिः शम्यन्तु त्वा' (यजुर्वेदे-अ० २३.० ३३), 'शृणात ग्रीवाः प्रणाष्णिहा वृत्रस्यैव शचीपतिः' (अथर्ववेदे-कां० ६ अ० १३४ सू०१)। भगवता कात्यायनेन तूष्णिहोऽध्यै मेदा उक्ताः, यथा-'द्वितीयमुष्णित्रिपदान्त्यों द्वादशकः [१] आद्यश्चेत्पुरउष्णिक [२] मध्यमश्चेत्ककुप् [३] त्रैष्टुभजागतचतुष्काः ककुछ न्य शिराः [४] एकादशिनोः परःषट्कस्तनुशिय [५] मध्यत्पिपीलिकमध्या [६] आद्यः पञ्चकत्रयोऽष्टका अनुष्टुब्गर्मा [७] चतुःसप्तकोष्णिगेव [८] इति' (सर्वा. ख. ५)
एषु [१] उष्णिक्-परोष्णिगेव (३२१)। सा च दर्शिता । [२-३] पुरउष्णिक-ककुप्-चोदाहृते (३२०,१९) [v] ककुब्न्यशिरा:
'ददी रेणस्तन्वे ददिर्वसु(१) दि जेषु पुरुहूत वाजिनम् (२)।
नूनमथ (३)। (ऋ० सं० ६ ५ ) प्रथमपादे व्यूहात्पूरणम् । [५] तनुशिरा:'प्र या घोके भृगवाणे न शोभे (१) यया वाचा यजति पश्रियो वाम् (२)।
प्रेषयुर्न, विद्वान् (३) । (३० सं० १८२२५) [६] पिपीलिकमध्या
'हरी यस्य सुयुजा विव्रता वे () खन्तानुशेपा (२)। उभा रजी न केशिना पतिर्दन (३) । (ऋ. सं. ८।५।२६२)