SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ११० मगणः मगणः A काव्यमाला । ; सौख्यं भो- (४), क्तुं यथा-का-क्षेत् ॥ अत्र चतुर्भि (४) श्रतुर्भिश्च यतिरित्यान्नायः ॥ [ हंसरुतं नौ गौ ।। ६ । ७ ॥] यस्य पादेः मगण (sss) नगणी (ii) गकारौ (s.s) च भवतस्तद् 'हंसरुतं' नाम ॥ तत्रोदाहरणम् - मयणः གུ• གུ་ 55.5 नगणः गु० गु० 9-3-1.1.16.9.S 1.1.1-83-5 लावण्यं वपुषि का ते मगणः नगणः गु० गु० Mp - नैष्टुर्यं मनसि य-ते मगणः नगणः गु० गु० S. S. 3 - 1.1.1-5-3 लोकाती - तमति - सौ-म्यम् । मगणः नगणः गु० गु० 5.5.5-1.1.1-5-5 द्वैविध्यं किमिति ध-त्से ? ॥ (बृहत्याम् ) १. उक्ताष्टाक्षरंप्रस्तारभेदेषु सप्तपञ्चाशत्तमो मेदो (५७) 'हंसरुतं' इति नाम्ना प्रसिद्धःलिखितपुस्तकेऽस्य सूत्रस्य नवमत्वेन भुजगशिशुसृतालक्षणात्मकस्याग्रिमसूत्रस्य चाष्टमत्वेन निर्देशः। २. अत्र तु द्वावेव मेदौ संदर्शितौ, परन्तु प्राकृत पिङ्गलच्छन्दः कौ- स्तुभप्रभृतिग्रन्थेषूपलब्धा मेदाः प्रकाश्यन्ते यथा— रूपामालीच्छन्दः (९।१) - ( णाआराआ जप्पे सारा ए चारी कृष्णा हंते हारा ए । अट्ठादाहा मत्ता पाआए रूआमाली छंदा जंपीए ॥ प्रा० २।८९ ॥ ‘रूपामाला' ‘कर्पूरम्' इति नामान्तरे रूपामाल्याः क्वचित् ॥ स्निग्धाच्छन्दः (९७) - स्निग्धा स्याद्धममा यत्र हराननयुगैर्यतिः । ' (श्रीकृष्णः ) बिम्बच्छन्दः (९/९६) - 'रइअ फणि बिंब एसो गुरुजुअल सव्वसेसो । सिरहि दिअ मज्झ राओ गुणह गुणि सहाओ ॥' प्रा० २।८५ ॥ 'बिम्बा' इति नामान्तरं कचित्। वाणीभूषणे तु गणमेदेन बिम्बलक्षणमुक्तम् । महालक्ष्मीच्छन्दः (९ | १४७) 'दिट्ठ जोहा गणा तिण्णिआ णाअराएण जा विष्णिआ । मासअद्धेण पाअ ट्ठिअं जाण मुद्धे महालच्छिअं ॥' प्रा० २७७ ॥ 'वीरलक्ष्मी' नामान्तरमस्य ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy