________________
११०
मगणः
मगणः
A
काव्यमाला । ;
सौख्यं भो- (४), क्तुं यथा-का-क्षेत् ॥
अत्र चतुर्भि (४) श्रतुर्भिश्च यतिरित्यान्नायः ॥ [ हंसरुतं नौ गौ ।। ६ । ७ ॥]
यस्य पादेः मगण (sss) नगणी (ii) गकारौ (s.s) च भवतस्तद् 'हंसरुतं' नाम ॥ तत्रोदाहरणम् -
मयणः གུ• གུ་
55.5
नगणः गु० गु०
9-3-1.1.16.9.S
1.1.1-83-5
लावण्यं वपुषि का ते
मगणः नगणः गु० गु०
Mp
-
नैष्टुर्यं मनसि य-ते
मगणः नगणः गु० गु०
S. S. 3 - 1.1.1-5-3
लोकाती - तमति - सौ-म्यम् ।
मगणः नगणः गु० गु०
5.5.5-1.1.1-5-5
द्वैविध्यं किमिति ध-त्से ? ॥
(बृहत्याम् )
१. उक्ताष्टाक्षरंप्रस्तारभेदेषु सप्तपञ्चाशत्तमो मेदो (५७) 'हंसरुतं' इति नाम्ना प्रसिद्धःलिखितपुस्तकेऽस्य सूत्रस्य नवमत्वेन भुजगशिशुसृतालक्षणात्मकस्याग्रिमसूत्रस्य चाष्टमत्वेन निर्देशः। २. अत्र तु द्वावेव मेदौ संदर्शितौ, परन्तु प्राकृत पिङ्गलच्छन्दः कौ- स्तुभप्रभृतिग्रन्थेषूपलब्धा मेदाः प्रकाश्यन्ते यथा—
रूपामालीच्छन्दः (९।१) - ( णाआराआ जप्पे सारा ए चारी कृष्णा हंते हारा ए । अट्ठादाहा मत्ता पाआए रूआमाली छंदा जंपीए ॥
प्रा० २।८९ ॥
‘रूपामाला' ‘कर्पूरम्' इति नामान्तरे रूपामाल्याः क्वचित् ॥
स्निग्धाच्छन्दः (९७) - स्निग्धा स्याद्धममा यत्र हराननयुगैर्यतिः । ' (श्रीकृष्णः ) बिम्बच्छन्दः (९/९६) - 'रइअ फणि बिंब एसो गुरुजुअल सव्वसेसो ।
सिरहि दिअ मज्झ राओ गुणह गुणि सहाओ ॥'
प्रा० २।८५ ॥ 'बिम्बा' इति नामान्तरं कचित्। वाणीभूषणे तु गणमेदेन बिम्बलक्षणमुक्तम् । महालक्ष्मीच्छन्दः (९ | १४७)
'दिट्ठ जोहा गणा तिण्णिआ णाअराएण जा विष्णिआ । मासअद्धेण पाअ ट्ठिअं जाण मुद्धे महालच्छिअं ॥' प्रा० २७७ ॥ 'वीरलक्ष्मी' नामान्तरमस्य ।