________________
८ अध्यायः] ..छन्दःशास्त्रम् ।
यस्थिन्द्रियममुद्राश्चेत्कोकिलकम् ॥ ८ ॥ १५ ॥ यस्य पादे पूर्वोक्ता गणा भवन्ति, अष्टभिः पञ्चभिश्चतुर्भिश्च यतिर्भवति तद्वृत्तं 'कोकिकम् इति गाथा ( १७६११४०)। तत्रोदाहरणम्- .
नगणः जगणः मगणः जगणः जगणः ल. गु०
:- .:--.:.-:.। • -.:.:---! .:.'- -: '. नवस-हकार-पुष्प(८)म-धुनिष्क-ल(५)कण्ठ-त-या (४)
नगणः जगणः भगगः जगणः जगणः ल. गु०
....-...-. . -.5.1-•s.1-1-1 मधुर--तरख-रेण(८)प-रिकूज-ति(५)कोकि-ल-कः (४)। नगणः जगणः भगणः जगतः जगणः ल० गु०
।।।-1.5.1-5.। . .-...-. . . . .--: प्रथम-ककार-विद्ध(८)व-चर्नध-न(५)लुब्ध-म-ते (४)
नगणः जगणः .. भगणः जगणः ' जगणः ल० गु० ....--..। 5.। . .--. s..- • s.1-1-5 स्तव ग-मनस्य भङ्ग(८)मि-व संप्र-ति(५)कर्तु-म-नाः (४) ॥
(धृती) विबुधप्रिया ौ जो भी वसुदिशः ॥ ८॥ १६ ॥ — यस्य पादे रगणसगणौ (SIS. Is) जगणी (Is1. ISI) भगणरगणौ (su. sis) च भवतस्तद्वृत्तं 'विवुधप्रिया' नाम गाथा ( १८१९३०१९) भवति । अष्टभिर्दशभिश्च यतिः । तत्रोदाहरणम्
रगण:
संगणः
जगणः
जगणः
भगणः
रगण:
...5-1.1.5-•s • 1-1.5.1-5.1.1-5..s कुन्दकु-हालको-मल(८)धु-ति दन्त-पतिवि-राजिता (१०)
रगणः सगणः जगणः जगणः भगणः रगणः
5.1.5-1.5-1.5 • •s. -5.1.1-5..s हंसग-द्रदवा-दिनी(८)व-निता भ-वेद्विबु-धप्रिया.(१०)। रगणः सगणा जगणः जगणः भगणः रगणः
- - --- - - - s..s-11.5-15 . -4.5 -5..!-5.1.5 पीनतु-जपयो-धर(८)द-यभार-मन्थर-गामिनी (१०)