SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ इति । इदमेव मूलं छन्दःशास्त्रमहातरोरिति मन्यामहे । अकेन द्वाभ्यां वाऽक्षराभ्यां न्यूनाधिक्ये निचद्भुरिगिति संज्ञाविशेष उच्यते; पिङ्गलाचार्येण पुनः 'उनाधिकेनैकेन निवृद्भुरिजौ । द्वाभ्यां विरादस्वराजौ। (३.५९-६०) इत्युक्तमिति शास्त्र. स्योत्तरोत्तरं परिणततावसीयते। निदानसूत्राणामिदमेव स्थानम् । प्रातिशाख्यसर्वानुक्रमण्यो वैदिकच्छन्दसां लक्षणानि दर्शयन्त्यावपि पिङ्गलादूर्ध्वमेवाविभूते इत्यनुपदमेव दर्शयिष्यते । अथाधीयमानेष्वेवान्नायेषु केषाञ्चनर्चामर्धचा पादानां च श्रुतिमनोहरतामनुस न्दधानाः परमर्षयस्तताक्षरपरिच्छेद लघुगुरुनियमं च निदानमव. लौकिकच्छन्द- दीधरन् । तानेव चा ड्यानेड्य स्वयं वृत्तानि विरचयामासुः । सामुत्पत्तिः कचिच्चाक्षरसङ्ख्यानिरपेक्षमेवोच्चारणकालसाम्यमानं विशिष्टव त्तसाधकं पश्यन्तो मात्रावृत्तानि कल्पयाम्बभूवुः । दृश्यन्ते हि नानाविधवृत्तानां मातृकायमाणा मन्त्रभागा वेदे । यथा 'हृदिस्पृगस्तु शन्तमः' (क्र. सं. १. १.३१) इति प्रमाण्याः । 'पूषण्वते ते चकृमा करम्भ' (क्र. सं.३.३.१८) इतीन्द्रवज्रायाः। 'स्तुहि श्रुतं गतसदं युवानं' (क्र. सं. २. ७. १८) इत्युपेन्द्रवज्रायाः । 'ममी य ऋक्षा निहितास उच्चा नकं ददृशे कुह चिदिवेयुः। (क्र. सं. १. २. १४) इत्युपजातेः। 'इन्द्रासोमा दुष्कृते मा सुगं भूत्' (क्र. सं. ५. ७. ६) इति शालिन्याः। 'मा देवानामभवः केतुरने (क्र.सं २.८. १६) इति वातोाः । 'रथं न दुर्गाद्वसवः सुदानवः' (क्र. सं. १.७.२४) इति वंशस्थस्य । 'यूना ह सन्ता प्रथमं वि जज्ञतुः' (क्र. सं. ७. २. १९) इतीन्द्रवंशायाः। 'भथा न इन्द्र सोमपा गिरामुपश्रुतिं चर। (ऋ.सं. १. १. १९) इति नराचस्य । एवमेवान्येषामपि वृचानां मूलभूताः पादाचार्चश्च तत्र तत्र शतश उपलभ्यन्ते । ततश्च वेद एव मूलं लौकिकानामपि छन्दसामिति युक्तमुत्पश्यामः । तत्रैवं द्विविधानामपि छन्दसां लक्षणविधायकं शास्त्रमिदमाविरकात्तित्र भवान् पिालनागः । सर्वेष्वप्युपलभ्यमानेषु छन्दोग्रन्थेछन्दःशास्त्रस्य विदमेव पुराणतरमाष च । अत एवैतवेदाङ्गतयोपादीयते वेदाता। वैदिकैः।लौकिकानामपि च्छन्दसां लक्षणसङ्ग्रहपरस्यास्य वैदिक लौकिकमान्डलक्षणविधायकपाणिनीयव्याकरणस्येव वेदाङ्गता न बिल्वा । श्यन्ते चोपनिषदादिषु वेदमागेषु कपिठौकिकान्यपि च्छन्दांसि । तेषां लौकिकसंज्ञा तु 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायेनैवेति न किञ्चिदत्याहितम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy