SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] छन्दःशाखम् । तन्वी भूतौ नसौ मौ न्याविन्द्रियखरमासः ॥७॥२९॥ यस्य पादे भगणतगणी, (su.st) नगणसगणो, (. us) भगवी (sn.. su) नगणयगणो (m. Iss) च, तद्वत्तं तन्वी' नाम। पासु, सासु, द्वादशमु च यतिः। तत्रोदाहरणम् - मनणः . तगणा नगणः सणः ममा मगण नगणः गणः - - - - - - s..-.s . -..- .s s..-.. -..-.s.s चन्द्रमु-सी सु(५)न्द-रचन-जघना(७)कुन्दस-मानशि-खरद-अनापा (१२) भगणः तगणः गगणा सगणः भगणः भगा नया काम s.1.15.s . -..-.s ..- . -.-.s.s निष्कल-वीणा(५)श्रु-तिसुख-वचना(५)वस्खकु-बत-रलन-यनान्ता (१२). गगणः तगणः नगणः सगणः भगणः भगणः नमणः वगणः s.1.1-s.s • ।-..-.. .-..-.1.12.s.s निर्मुख-पीनो(५)न-तकुच-कलशा(७)मत्तग-जेन्द्रल-लितग-मना च (१२) . भगणा तगणा नगणा सगणः भगः बणा नंगा चमः en mann man 5.1. 15.s . ।-..-..s ..-.: --.-.s.s निर्भर-लीला(५)नि-धुवन-विधये(७)मुखन-रेन्द्रम-वतु त-वतन्वी (१२)॥ - (अभिकृतौ) क्रौञ्चपदा भूमौ स्भौ नौ नौ ग भूतेन्द्रियवस्कृषयः ॥७॥३०॥ यस्य पादे भगणमगणौ, (su. sss) सगणभगणौ, (us. su) नगणाश्चत्वारो (. m. .m) गकार (5) श्च तद्वृत्तं 'क्रोधपदा' नाम । पञ्चभिः, पञ्चभिः, अ. टभिः, सप्तभिश्च यतिः । तत्रोदाहरणम् १. 'द्विरादित्या' इति वैदिकपाठः। 'द्विरादित्या' इत्यपहायेन्द्रियखरमासा इति प्रतीच्याः पठन्ति, अमिपुराणे च तथोपबृंहणं दृश्यते। व्यङ्टाचलसूरिः । २. उतचतुर्विशत्यक्षरप्रस्वारस्य (४१५५३६७) तमो मेदः 'तन्वी' इति नाना प्रसिद्धः । ३. अत्रापि । प्रस्वारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयम्, पञ्चत्रिंशल्लक्षाणि, चतुःपञ्चाशत्सहस्राणि द्वात्रिंशदुत्तराणि चतुःशतानि च (३३५५४४३२) मेदाः। तेषु ग्रन्थान्तरेऽधिकम् यथाकलकण्ठच्छन्दः (२५१५५००९६०) कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिमिला ।' म.म. ४. उपचविंशत्यक्षरप्रस्वारस्य (१६८४७) तमो मेदः 'क्रोधपदा' इति नाम्रा प्रसिद्धः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy