SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] - छन्दशास्त्रम् । यस्य प्रथमे पादे जकार (Ist) तकारौ (55) जकारो (1) गकारौ (s)च, दितीये तकारौ (ssI.SS) जकारोis) गकाग () च, तद् विपरीताख्यांनी नाम तम्। तत्रोदाहरणम्- ........... . म - H onon: .. s. -s.s..1- s. S. अ-लं त-वा-ली-क-च-चो-मि-रे-मिः । (6)(२)(1) (8)(५) () ()() (१Xxn) तगणः तगणः बगमा गु... s. s. 1-5.... ... . ... खा- प्रि-ये। सा-ध-य कार्य-म-न्यत्। . (१) (२) (१)() (१) () () ()(X.X11) जगणः तगणः . जगणः गु• गु० --- - - -Donam . 1. s...-.. -.. -:क-यं क-था-क-र्ण-न-क-तु-कं स्या(x)(R) (0(A) (AO) (06X1)(11) . तगणः तगणः .. जगणा गु. गु. s. s.. |-s s. -.. -:-. . दा-ख्या-न-की चे-द्वि-प-री-त-वृ-तिः ॥ (१) (२) (1) (8)(५) (६) (७) (८)(९X10X11) एतयोश्च वक्ष्यमाणोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः । हैरिणप्लुता सौ स्लौ ग्, न्भौ भ्रौ । ५ । ३९ ॥ यस्य प्रथमे पादे सकारास्त्रयो (us.us.us) लकार (0) गकारौ (s) च, द्वितीये नकार (1) भकारौ (su) भकार (su) रैफौ (515) च, तद् वृत्तं हरिणतुता' नाम । तत्रोदाहरणम् सगणः सगणः . सगणः . गु. . ।।.5-1. 1. 5-1... 5-1-5 .. . त-व-मु-अ-न-रा-धि-प! वि-द्वि-पां - (6X२) (३).(४) (५) () (७) (८) (6X10X11) . १. 'अयुजि प्रथमेन विवर्जितो द्रुतविलम्बिततो हरिणमुता' इति प्रा. पि० सू०. २॥३१५.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy