Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/032760/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ L. D. Series : 155 vAmadhvajavinirmitA saGketaTIkA udayanAcAryanibaddhaH nyAyakusumAJjaliH tayA sahitaH VAMADHVAJA'S SANKETA COMMENTARY ON UDAYANACARYA'S NYAYAKUSUMANJALI Edited by | Nagin J. Shah Former Director, L. D. Institute of Indology General Editor Jitendra B. Shah Director bhAratIya halapatamAha vidhAmA lAlamArDa L. D. INSTITUTE OF INDOLOGY AHMEDABAD 380 009 mahamadAbAda Page #2 -------------------------------------------------------------------------- ________________ vAmadhvajavinirmitA saGketaTIkA tayA sahitaH udayanAcAryanibaddhaH nyAyakusumAJjaliH VAMADHVAJA'S SANKETA COMMENTARY ON UDAYANACARYA'S NYAYAKUSUMANIALI Page #3 -------------------------------------------------------------------------- _ Page #4 -------------------------------------------------------------------------- ________________ vAmadhvajavinirmitA saGketaTIkA tayA sahitaH udayanAcAryanibaddhaH nyAyakusumAJjaliH VAMADHVAJA'S SANKETA COMMENTARY UDAYANACARYA'S NYAYAKUSUMANJALI UDVALON Edited by Nagin J. Shah Former Director, L. D. Institute of Indology General Editor Jitendra B. Shah Director bhAratIya L. D. INSTITUTE OF INDOLOGY AHMEDABAD 380 009 lAla Page #5 -------------------------------------------------------------------------- ________________ L. D. Series : 155 VAMADHVAJA'S SANKETA COMMENTARY ON UDAYANACARYA'S NYAYAKUSUMANJALI (c) L. D. Institute of Indology Nagin J. Shah Published by Dr. Jitendra B. Shah Director, L. D. Institute of Indology Ahmedabad-380009 (India) Phone : (079) 26302463 Fax : 26307326 email : Idindology@gmail.com Copies : 500 First Edition : 2013 ISBN :81-85857-39-3 Price : Rs. 300/ Type-Setting by Krishna Graphics 966, Naranpura Old Village, Naranpura, Ahmedabad-380013 Phone : 079-27494393 Printed by : Sarvoday Offset 13-A, Gajanand Estate, Old Manek Chowk Mill Compound, Nr. Idgah Police Chowky, Ahmedabad-380 016 Page #6 -------------------------------------------------------------------------- ________________ C ON T E N T S PREFACE INTRODUCTION nyAyakusumAJjalisahitA vAmadhvajavinirmitA saGketaTIkA 1-189 1-45 prathamaH stabakaH Izvare vAdinAM matAni, IzvaraviSaye vipratipattayaH, kAryakAraNabhAvavyavasthApanam, kAryakAraNapravAhasyAnAditvavyavasthApanam, zaktipadArthakhaNDanavicAraH, apUrvakAraNatAvyavasthApanam, pradhvaMsasya vyApAratvakhaNDanam, upalakSaNasya kAraNatAkhaNDanam, zaktipadArthanirNayaH, adRSTasya bhoktRniSThatvavyavasthApanam, sAMkhyamataprakriyA, sAMkhyamatakhaNDanam, bhUtacaitanyavAdaH, bhUtacaitanyavAdakhaNDanam, kSaNabhaGgavAdaH, kSaNabhaGgavAdakhaNDanam, nityavibhoH kAraNatvavyavasthApanam 46-80 dvitIyaH stabakaH IzvarAnumAnam, pramANyasya guNajanyatvavyavasthApanam, prAmANyasya paratograhavyavasthApanam, zabdAnityatvopapAdanam, jAtizaktivAdakhaNDanam, pralayavyavasthApanam, vedahAsavyavasthApanam, AcArasya pratyakSazrutimUlakatvavyavasthApanam, mahAjanaparigrahapadArthanirvacanam, pralayAnantaraM sRSTyupapAdanam 81-125 tRtIyaH stabakaH anupalabdherIzvarabAdhakatvanirAsaH, yogyAnupalabdherabhAvanizcAyakavyavasthApanam, manovaibhavavAdaH, manovaibhavavAdakhaNDanam, svApanirupaNam, suSuptinirupaNam, paramAtmanaH parasyAyogyatvavyavasthApanam, pratyakSamAtrapramANavAdakhaNDanam, anumAnaprAmANyavyavasthApanam, aprayojakanirupaNam, upAdhilakSaNam, aprayojakasya hetvAbhAsAntarbhAvavicAraH, siddhasAdhanasya hetvAbhAsAntarbhAvavicAraH, sAdRzyasyAtiriktapadArthatvakhaNDanam, zaktisaMkhyAdInAmatiriktapadArthatvakhaNDanam, upamAnasya pramANAntaratvavyavasthApanam, upamAnasya lakSaNam, zabdasya pramANAntaratvavyavasthApanam, zabdasya bAdhakatvakhaNDanam, arthApatterbAdhakatvakhaNDanam, upalabdheH pramANAntaratvakhaNDanam Page #7 -------------------------------------------------------------------------- ________________ caturthaH stabakaH 126-140 pramANalakSaNam, jJAtatAkhaNDanavicAraH, kSaNikatvavicAraH paJcamaH stabakaH 141-189 IzvarAnumAnam, paramANvAdInAmIzvarazarIratvavyavasthApanam, IzvarasyApi zarIraparigrahaH, vedalakSaNam, vyaNukaparimANvAdInAM saMkhyAjanyatvavyavasthApanam, vidhivicAraH, svapnasyAnubhavarUpatvavyavasthApanam 190-192 pariziSTa - 1 nyAyakusumAJjalikArikArdhapAdAnAm akArAdikrameNa sUcI pariziSTa - 2 saGketagatAnAM grantha-granthakArAdinAmnAM sUciH 193-194 Page #8 -------------------------------------------------------------------------- ________________ PREFACE It is our great pleasure to publish pandit Vamadhvaja's 'Sanketa' commentary on 'Nyayakusumanjali' of the great philosopher Udayanacarya. This commentary was hitherto unpublished. It's only plam-leaf manuscript is preserved at the distinguished manuscript depository 'Hemacandracarya Jaina Jnana Bhandara', Patan in Gujarat. The current commentary is edited through that manuscript. 'Sanketa' is a very lucid commentary on 'Nyayakusumanjali'. Prof. Nagin J. Shah, who is a renowned scholar of Indian Philosophy, is the editor of present work, He has edited and translated a large number of works. The institute is grateful to him for despite his advancing years and frail health he has prepared such an excellent edition. Through the publication of this work the scholars of Indian Philosophy will be benefitted. We are also thankful to Harjibhai who has printed the present edition. 2013, Ahmedabad Jitendra B. Shah Page #9 -------------------------------------------------------------------------- ________________ INTRODUCTION Manuscript Description The Manuscript, which we utilised, of Vamadhvaja's Sanketa Commentary on Udayanacarya's Nyayakusumanjali belongs to Sanghavi Pada Bhandara, now it is preserved in Shri Hemacandracarya Jnana-mandira, Patan (Gujarat)'. It is a palm-leaf manuscript. It is not in good condition. It is damaged. At places filaments of the uppermost layer of palm-leaves are curled, detached, severed and lost. Hence letters written on them are also lost. It bears No. 191(2). Its size : 40 x 6.5 cms. It has 155 folios. Each side of a folio has 6 or 7 lines, and each line has 70 to 73 letters. The manuscript is very currupt. The colophon yields the following information: The copyist who wrote this plam-leaf manuscript was Thakkura Sri Madhava of Karnakula. He was a resident of Causa, Tirabhukti. He wrote this manuscript for the study of Upadhyaya Mahadeva, a son of Mahamahopadhyaya Misra Sulapani who too was a resident of Causanagara which was then under the rule of the king Yuvarajadeva. He completed the writing of the manuscript on Sunday, the fourth day of the white half of the month of Bhadra of the year 1312 of Vikrama Era. 1. There is an old tradition among the Jaina community to employ Maithila pundits to teach Jaina monks Nyaya. And Jaina monks too respectfully acknowledged the help they received from their Maithila pundit teachers. As for example, Vacaka Gunaratnagani (16th century A.D.), in his Tarkatarangini, a subcommentary on Govardhana's Tarkaprakasika which is itself a commentary on Kesva Misra's Tarkabhasa, writes : 14-KRU f oarfem ar hur 2104144 (p. 166 of the edition published by L. D. Institute of Indology, Ahmedabad). So the Maithila pundits come to Gujarat and even settle in Gujarat. It is quite possible that some Maithila pundit brought this manuscript with him to Patan (Gujarat). 2. paramabhaTTArakaparamezvaraparamazaivasatprakriyopetamahArAjAdhirAjamahAsAmantAdhipatiH rAjA zrI yuvarAjadevasadbhujyamAnacausAnagarA vasthitamahAmahopAdhyAyamizrazUlapANisutaupAdhyAyamahAdevasya pAThArthaM tIrabhukti saM. [causAvAstIka See p. 140] karNakulAlaGkAraThakkura zrI mAdhavena likhitamidam / yathAdRSTaM tathA likhitam / gatavikramAdityasaMvata 1312 bhAdrasudi 4 ravidine / Page #10 -------------------------------------------------------------------------- ________________ Vamadhvaja, the Author Vamadhvaja or Vamesvaradhvaja was a highly learned scholar. He was wellversed in the systems of Indian philosophy. His spiritual teacher (guru) was Virupaksa. He was paramapasupatacarya." He calls himself muni. As the manuscript of his commentary is written by the copyist in Vikrama Samvat 1312 (1256 A.D.), we may safely say that he composed the commentary at least 60 years earlier than the date of the manuscript, that is, in about 1196 A.D. And as the manuscript is written in Causanagar in Tirabhukti we may conclude that he belonged to Mithila. Vamadhvaja's Commentary on Nyayakusumanjali (NKu) Udayanacarya composed Laksanavali in Saka Samvat 906 (984 A.D.). So we can safely say that the date of the composition of NKu is c. 990 A.D. In Nku Udayana, having refuted strongly arguments adduced against the existence of God by opponents, logically establishes His existence. In the course of his tirade against atheists like Sankhya, Bauddha, Mimamsaka, etc., he refutes their other philosophical ideas and theories too. His NKu is pregnant with far-reaching implications and hidden significance. Hence it requires good illuminating commentaries to bring out deeper meaning and hidden significance of the text of NKu. Vamadhvaja's Sanketa commentary to a great extent fulfils this requirement. Let us see how Vamadhvaja himself evaluates his own commentary on Nku. He considers it to be an exposition glowing with the light of great signification. It is charming to the reasoning faculty. It unfolds the tough knots of very hard text. It is adored by the learned. We agree with Vamadhvaja. His commentary explains knotty points lucidly. It evinces deep study and understanding of Nyaya system. It refers to and quotes from authoritative texts and authors like Dharmakirti, Jnanasri, Bhusana, Sabara, Kumarila, salikanatha, Vacaspati, Udyotakara, isvarakrsna, Kasika, Trilocana, Vindhyavasi, etc. He has studied and consulted major works of the systems 3. 7419 farengiai Ta an th: 1 Gara Traundry afroatiet: stufst48fa: 1 p. 189 4. p. 140, 189 5. stan 414Hfl.... I p. 140 6. Haftaki gefideantay richle: I ___varSeSUdayanazcakre subodhAM lakSaNAvalIm / / 7. He h aakui goef hetefarah I p. 1 8. Elabel..... Tahfuit I p. 140 9. fqq4Teguferayage4 I p. 1 10. faellcaraat zich 44 p. 140 Page #11 -------------------------------------------------------------------------- ________________ of Indian philosophy. This is evident from the commentary. The commentary ably discusses grammatical points and the problems of various pramanas. It testifies to Vamadhvaja's erudition and scholarship. Moreover, this commentary is the oldest among the commentaries on NKu. As we have already concluded, the composition of Vamadhvaja's commentary must have taken place round about 1196 A.D. One important fact revealed by the study of Vamadhvaja's commentary is that Vardhamana (c. 1300 A.D.) heavily depends on Vamadhvaja's Sanketa Commentary while composing his Prakasa commentary on NKu. Vardhamana bodily takes several passages and so many sentences from Sanketa and cleverly incorporates them in his Prakasa. This proves the importance of Vamadhvaja's Sanketa. Some of the supporting instances are given below: Vamadhvaja's Sanketa Vardhaman's Prakasa (1) yathA suSuptau karmaNAM yugapavRttinirodhena zvAsa- (1) yathA suSuptau karmaNAM yugapavRttinirodhe'pi zvAsA santAnAnuvRttivazAt kadAcit prabodhastathA paramANUnAM nuvRttibalAt kadAcit prabodhastathA paramANUnAM karmasantAnAnuvRttivazAdeva kadAcit sarga ityrthH| karmasantAnAnuvRttivazAt kadAcit sarga ityarthaH / pracayeti / yAvat pracayAkhyaH saMyogo'nuvartate tAvat pracayeti / yAvat pracayAkhyaH saMyogo'nuvartate tAvat karmasantAnAnuvRttirityarthaH / p. 78 krmsntaanaa'nuvRttirityrthH| - kAzI saMskRtagranthamAlA 30, vi.saMvat 2013, p.304 (2) eteneti / saadhrmyvaidhrmyyorrthaapttyntrbhaavnetyrthH| (2) eteneti / sAdharmyavaidharmyayorarthApattyantarbhAvenetyarthaH / pUrvadRSTaM ca tanmadhye'sannikRSTaM ceti dRSTAsannikRSTaM dRSTaM ca tanmadhye'sannikRSTaM ceti tat tathA, tasya tasya pratyabhijJAnamiti / ... pratyekaM vyabhicAre'pi pratyabhijJAtam / ..nanu pratyekaM vyabhicAre'pi samuditayorvAkyapratyakSayA (yoH) phalaM samuditayostayoH phalaM syAditi / ... nanu pratyekaM bhaviSyatIti / .... nanvindriyasambaddhe gavaye vyabhicAre'pi samuditayostayoH phalaM syAditi / vAkyatadarthasmRtau ca satyAM pramANasamAhAro ...nanvindriyasambaddhe gavaye vAkyatadarthasmRtau ca bhaviSyatIti / ... nanu yadi tatphalatvena tadantarbhAvo satyAM pramANasamAhAraH syAditi / ... nanu tatphalasya na syAt tarhi vikalpasyApyAlocanaphalasya tadantarbhAve vikalpo'pyAlocanaphalaM pratyakSaM na pratyakSAntarbhAvo na syAt / bhaviSyati cet tadA syAt, antarbhAve vA liGgasAdRzyAdhyakSayoH kaH liGgasAdRzyasAkSAtkArayoH kaH pradveSaH ? ... yatra pradveSaH? ... yatra vyApAriNa indriyasannikarSAdaravavyApAriNa indriyasannikarSAderavasthitistatra sthitistatra tatphalasyAvAntaravyApAratA, yatra tu tatphalasyAvAntaravyApAratA, yatra punarvyApAriNa tasyAnavasthitistatra pramANabahirbhUtatvamityarthaH / p. 376-377 Page #12 -------------------------------------------------------------------------- ________________ evAnavasthitistatra pramANabahirbhUtatvam / p. 96-97 (3) atItenApi kSaNenopalakSitasya vartamAna(nA)[rtha]- (3) atItenApi kSaNenopalakSitasya vartamAnArthatayA'nuvRtterityarthaH / nanu jJAtatA[pakSe] artha tayA'nuvRtteritya'rthaH / nanu jJAtatApakSe arthanirapekSavartamAnajJAtatAsambandhamAtreNaiva tajjana nirapekSavartamAnajJAtatAsambandhamAtreNaiva tajjanakatvA(sya) jJAnasya vartamAnAbhU(bha)tA'rthApi(tya) kajJAnasya vartamAnAbhatA'rthAtyaye'pyupapadyate / ya(ye)'pyupapadyate / anvaye (tvannaye) tya(a)rtha tvannaye'rthasyAtItatvAjjAtatAyAzcAbhAvAt sA syAtItatvA[d] jJAtatAzrayAnabhyupagamAt katha nopapadyateti / p. 467-468 mupapadyata iti / p. 135 (4) AtmamanaH saMyogasya buddhyAtmasamavAyasya ca (4) AtmamanaH saMyogasya jJAnatmasamavAyasya ca pUrvasiddhatvena [utpannaM] jJAnaM manasA sambaddhaM pUrvasiddhatvenotpannaM jJAnaM manasA sambaddhazcetyekaH cetyekaH kAlaH / tato nirvikalpakasyotpAdo kAlaH / tato jJAnatvanirvikalpakasyotpAdo grAhyajJAnasya vinazyattA vikalpasyotpadyamAnatetyekaH grAhyajJAnasya vinazyattA savikalpakasyotpadyamAnakAlaH / tato vikalpasyotpAdaH, nirvikalpakasya tetyekaH kAlaH / tataH savikalpakasyotpAdo grAhya vinazyattA grAhyajJAnasya vinAza ityevamasamAna- jJAnasya vinAzo nirvikalpakasya vinazyattetyekaH kAlatve'pi / ... p. 136 kAla ityevamasamAnakAlatvena.... p. 471-472 (5) yathA prAgavasthAsmaraNasahakAriNA cakSuSA janite (5) yathA prAgavasthAsmaraNasahakAriNA cakSuSA janite pratyabhijJAne prAgavasthAyAH saMyuktavizeSaNatayA pratyabhijJAne prAgavasthAyAH saMyuktavizeSaNatayA sphuraNamabhyupeyate tathA vyavasAyasahakAriNA manasA sphuraNaM tathA vyavasAyasahakAriNA manasA janitejanito'nuvyavasAyaH saMyuktasamavetavizeSaNatayA 'nuvyavasAye saMyuktasamavetavizeSaNatayA viSayaviSayasphuraNe'pi na tatra tasya smaraNatvaM sphuraNe'pi na tasya smaraNatvamityarthaH / pratyabhijJAnena prAgavasthAyAmivetyarthaH / p. 137 p. 137 (6) sAkSAtprayatnAdhiSTheyatve'pi tasyaivendriyAzrayatvaM, yena (6) sAkSAtprayatnAdhiSThitatve'pi tasyaivendriyAzrayatvam, [yada]vacchinne Atmani prayatnaH ya(ta)davacchi- yadavacchinna Atmani prayatnastadavacchinnAtmannAtmajJAnenendriyakAryeNa [bhogo] janayitavyaH / niSTajJAnenendriyakAryeNa bhogo janayitavyaH / akAryoM akAryoM tu jJAnaprayatnAvindriyAzrayamantareNApi tu jJAnaprayatnAvindriyAzrayatvaM vinA'pi syAtAmiti syAtAmiti na kazcit virodha ityarthaH / p. 146 na virodha iti / p. 495 (7) yathAhi kuvindAdhiSThAnamanvayavyatirekAbhyAM siddhyati (7) yathAhi kuvindAdhiSThAnamanvayavyatirekAbhyAM tathezvara ya(ta)thA ve(ce)zvarAbhidhA(dhiSThA)naM jJAnAdinitya- syAdhiSThAnaM, jJAnAdInAM nityatayA sarvaviSayatvAt / Page #13 -------------------------------------------------------------------------- ________________ [tayA] sarvaviSayatvAdarthAt na tathAdhiSThAtrantara- kalpanAyAM pramANamasti yato'navasthA syaadityrthH| p. 148 tadvadadhiSThAtrantarakalpanAyAM na mAnamasti, yenAnavasthA syAt / p. 497 (8) nanu tathApi pradhAnIbhUtaprayatnapU[126B]rvakatva- (8) nanu pradhAnIbhUtakRtipUrvakatvasAdhyapakSe buddhira sAdhyapakSe'pyapradhAnIbhUtA buddhiH kutaH setsyati / pradhAnIbhUtA kutaH siddhayet ? na hi yatnAttatsiddhiH, prayatnAdeveti cet, na, zarIrasambandhe jJAnagata- zarIrasambandhe jJAnagatakAryatvavad buddhisambandhe'pi kAryatvavad buddhisambandhe'pi prayatnagatakAryatva- prayatnagatakAryatvasyopAdheH suvacatvAt, tathA ca syopAdheH suvacatvAt, tathA ca prayannamAtrazAlI kRtimAtrazAlI kartA prApta iti / p. 498 kartA prApta iti / p. 149 (9) nanvatrApi vipakSe kiM bAdhakamityata Aha - (9) vipakSe kiM bAdhakamityAha hetvabhAva iti / hetvabhAva iti / hetozcetana[vyApAra]syA- hetozcetanavyApArasyAnyatropalabdhasyAbhAve kriyAnyatropalabdhasyAbhAve kriyArUpaphalAbhAva ityarthaH / rUpaphalAbhAva ityarthaH / p. 503 p. 152 p.504 (10) prayatnavadAtmAla(tmasaM)yogAsamavAyikAraNakatva (10) prayatnavadAtmasaMyogA'samavAyikAraNakatve hi eva hi paramANvAdikriyANAM teSAM cetanAyojitatvaM paramANukriyAyAM cetanAyojitatvaM sAdhyam / sAdhyamityarthaH / ... p. 152 (11) eteneti dhArakaprayatnadhRtatvavyutpAdanena / (11) etena dhArakaprayatnadhRtatvavyutpAdanena / vyAkhyAtAH, vyAkhyAtAH mukhyArthatayeti bhAvaH / nanvindrAdi- mukhyArthatayeti zeSaH / nanvindrAdidevatAdevatA[bhedAbhidhAyakAgamasyA makhyArthatve'bheda bhedapratipAdakAgamasya mukhyArthatAyAmabhedapratipAdapratipAdakAgamavirodha ityata Aha - srvaavesheti| kAgamavirodha ityata Aha sarvAvezeti / p. 152-153 p. 506 (12) nanu vinAzavizeSa eva prayatnapadArtha(napUrva)- (12) nanu nAzavizeSa eva prayatnapUrvako'nyastvanyathA'pi ko'nyastvanyathA bhaviSyatItyAzaGkadvitatra(kya bhaviSyatItyAzaGkaya vRttasamAdhAnaM kurvANa eva vRtta)samAdhAnaM krANa (kurvANa) eva [grantha- granthalAghavAya vartiSyamANepya'tidizati / lAghavAya] vartiSyamANo(Ne)'tidizati / p. 153 p. 507 (13) yadyapi vyApArabhUtA hi prAtipadikArthenAnvIyate, na (13) yadyapi vyApArAtmikA bhAvanA vyApArisAmAnya tu kArakAdha(nta)reNa tasya nirAkAGkSatvAt / mAkAGkSati AkSipati, tathApi sAkAGkSaNa ubhayAkAGkSAma(me)va darzayati - prAtipadiketi / vyApAriNA prAtipadikArthenAnvIyate na tu nirA p. 170 12 Page #14 -------------------------------------------------------------------------- ________________ kAGkSaNa kArakAntareNetyAha sAmAnyeti / 34476Hmhe vifaufactef cfat 1 p. 538 (14) prasaktaiva hi hiMsA yAgAdiviSayA pASaNDaiH (14) prasaktaiva hi hiMsA yAgAdiviSayA pASaNDena pratiSidhyate, na ca sA aniSTasAdhanamiti vyabhicAra pratiSidhyate, na ca sA aniSTasAdhanamiti vyabhicAra sfa i p. 183 sfai p. 566 It is strange that Gopi Nathji does not refer to or mention Sanketa commentary while giving an account of commentarial literature on Nku. This means that he had no knowledge of its existence. As a matter of fact, no modern scholar of Nyaya had any knowledge of it. Other Commentaries on NKu Gangesa's son Vardhamana (c. 1300-1350 A.D.) wrote a commentary Prakasa on NKu which needed commentaries to bring out its implicatons and hidden significance. About it Gopi Nath Kavirajji writes : "Vardhamana's commentary, inspite of the great learning displayed in its pages, is not of much help in this respect, as it does not follow Udayana line by line and phrase by phrase."'ll Varadaraja (15th century A.D.), a son of Ramadeva Misra, wrote a running commentary Bodhani on the whole text of NKu. So it is much useful to students and scholars. Gunananda Vidyavagisa (16th century A.D.) too wrote a commentary on the complete text of NKu. This commentary was held in great repute in those days. We conclude that by writing a commentary Sanketa on NKu our author Vamadhvaja has secured an important place among the learned commentators of NKU. And being the oldest commentator, he assumes even greater importance. The manuscript is so corrupt that I was hesitant to undertake the work of editing it. After much hestitation, I persuaded myself to edit it because for more than 750 years no scholar attempted to edit it, so it is better to edit the corrupt manuscript than not to edit it and allow it to rot and remain in darkness for an indefinite period of time. The edition is bound to be fraught with flaws. But I thought it wise to leave to the great scholars of Nyaya and Mimamsa the task of removing the flaws and making the text as flawless as possible. Of course, I have made sincere efforts to present the text correctly, to the best of my ability, without allowing defects to creep in. 11. Foreword to Nyayakusumanjali, Kashi Sanskrit Series No. 30, Varanasi, 1957 13 Page #15 -------------------------------------------------------------------------- ________________ It is my pleasant duty to express my sincere gratefulness to the management of the L. D. Institute of Indology, and especially to the Director Dr. J. B. Shah, for approving the project and agreeing to publish the work in the L. D. Series. Nagin J. Shah 23, Valkeshvar Society, Ambawadi, Ahmedabad-380 015 1 August 2013 Page #16 -------------------------------------------------------------------------- ________________ vAmadhvajavinirmitA saGketaTIkA tayA sahitaH mahAmahopAdhyAyazrImadudayanAcAryapraNItaH nyAyakusumAJjaliH prathamaH stabakaH [1] OM namaH zivAya / yad yogimukhai(khyai)rapi naiva gamyaM ___yat kAraNaM sargalayasthitInAm / yadardhadehasthitasundarIka mIzasya tadrUpamahaM namAmi // 1 // bhuvanatritaye yasya kIrtyA pallavitaM vibhoH / namAmi virUpAkSaM guruM vAkkAyamAnasaiH // 2 / / viSamagranthadurgasthi(durgranthi)vipATanapurassaram / vAmadhvajena saGketaH kriyate kusumAJjalau // 3 / / bhrAtastarka ! tavAtikarkazatayA mAtar ! mRdutvAt tava brAhmi ! kvApi na dRzyate'tra yuvayoryogo jane yadyapi / kAruNyena tathApi mAmakamukhAkhyAbje muhuH sthItayAm yenAhaM kusumAJjalevivaraNaM kuryAM mahArthadyutim // 4 // yadyapyasya vivecitAni bahuzastattvAni tajjJairjanaiH / madgranthe nanu piSTapeSaNamati: kAryA tathApyatra na / ratnAni tridazairyadapyavahitairnirmathya pAthonidhe rAkRSTAni tathApi jAtu kimasau ratnairbhavatyujjhitaH / / 5 / / 1. satpakSaprasaraH satAM parimalaprodbodhabaddhotsavo vimlAno na vimardane'mRtarasaprasyandamAdhvIkabhUH / IzasyaiSa nivezitaH padayuge bhRGgAyamANaM bhrama cceto me ramayatvavinamanagho nyAyaprasUnAJjaliH // 1 // 1. Square brackets are used to indicate filling of lacunae, and round brackets to enclose emendments by the editor. Page #17 -------------------------------------------------------------------------- ________________ 2. vAmadhvajakRtA saGkettaTIkA 1. nirvighnena prAripsitaparisamAptikAmo'vigItaziSTAcArapariprAptatayA prArambhaNi(NI)yagranthapratipAdyatatprayojanapurassaraM vyaktAvyaktamahezapadagocarakarmajJAnayogarUpana[2A]maskArapratipAdanArthamAha - satpakSeti / karmayogapakSe tAvaditthaM vyAkhyA - nyAyopArjitaprasanAJjalireva niSpApaIzasya sadAzivAdimUrteH padayuge caraNayuge nivezito yato'tastasyaiva caraNayuge sama ceto mano bhramara iva bhramadanavasthitaM ramayatu nizcalamavighnaM karotu / anagharUpatA prasUnAJjalerdarzayituM kalikAtvaM sa--nAM ca nivArayati / satpakSeti / sanmanoharaH pakSaprasaraH patravikAzo yatra sa tathA / satAmavikalacakSuSAmityarthaH / prodbuddhagandhavizeSasambandhitAmAha - parimaleti / satAmityatrApi sambandhanIyam / satAM zleSmAdyanupaplutaghrANAnAmityarthaH / parimalo gandhavizeSaH, tasya prodbodho jJAnam, tena baddha utsavo ratirAnando yatreti / aparyuSitatvaM darzayati - na vimlAna iti / satAM vimardane karataladvayasamparke na vimlAno na vivarNatAM gataH / bhramarasyeva manaso ramaNanimittatAmAha - amRteti / amRtasamo rasaH amRtarasaH / prasyanda iti / prasyanda: pravAha: avicchedenAnuvartamAnaH, sa eva mAdhvIkaM ma(ma)dhu, tasya bhUrAzrayaH / "tameva viditvA'timRtyumeti nAnyaH panthA vidyate'yanAya / dve brahmaNi veditavye gharaM cAparameva ca" ityAdi zruteH paramAtmajJAnasya niHzreyasahetutAvagatau bauddhAdhi[2B] ....... kutarkAbhyAsapragalbhanAstikaprapaJcitayuktiprakarApAditAprAmANyApasAraNAbhiprAyeNa niHzreyasakAraNabhUtaparamezvarapadagocaramananasAdhakapramANavizeSavipratipannapuruSabodhakanyAyapratipAdanAya vA'yameva shloko| ___ jJAnayogapakSe'pi vyAkhyAyate / satpakSeti / asmin pakSe nirdoSanyAyAH paJcAvayavaprayogA eva prasUnAni, teSAmaJjali: / aJjalitvaM punAyarUpaprazastAnAM niSedhyavidheyarUpaliGga.... padayuge pramANayuge, padyate gamyate anenArtha iti vyutpattyA / atra cAgamasya prAmANyA..... vyatirekAnumAne ca / asmadAdyAtmavyatiriktaparamezvaraviSaye padayugatayA draSTavye / nivezito yato'tastasyaiva pramANayuge mananasAdhake uktarUpaM reto ramayatu / tato ma[na]nAnantaracoditanididhyAsanAdisiddhau mokSaH sidhyatu / anaghanyAyaprasUnAJjalitvamuktaM tat kathamityata Aha - satpakSeti / sanna vAdhito apratibuddhaH siddhasAdhanAdirahitasvapakSaH satpakSaH / tatra prasaratIti tatra vA prasaro [3A] yasyeti bhAgAsiddhisvarUpAsiddhirahitaH / evaM ca bAdhapratibodhAt bhAgasvarUpAsiddhinirAsaH / satAmaduSTAnta:karaNAnAmiti sarvatra sambandhaH / duSTamanasAM punaH pareSAM svAnta(ntaH)pASANapATanapaTIyAna(nAM) viparImevAcarati / parimala: parizIlanaM samantata AkalanaM sAmAnyavyAptatayA, tasya prodbodho vizeSaviSayatayA paryavasAnam, tena baddho nizcalIkRta ityataH paramapuruSArthopayogIcchA'vicchedo yatreti / vyApyatvAsiddhaviruddhanirAsaH / vimardanaM tatra dvipakSakoTyadRSTodbhUtyAdisaMsparzanam, [na] tatra vimlAnaH / saMbhAvitasya....STodbhUtivatsavivRddhyarthaM kSIraprasavAdeH pakSakoTAvantarbhAvAdityanaikAntikApAkaraNam / nanvIzvarapadayuge mano nivezanamapi niSphalaM svAtantryeNa, prayojanAzruteH / phalavatsannidhAnApratipAdanAccetyata Aha - amRteti / na vidyate mRtamasya yatra tadamRtaM nirvANam, tasya rasaH tadgocarecchA / tasya prasyanda uttarottarapravAhAviccheda(de)nAnuvartanam / sa eva mAdhvIkaM madhu / tasya bhUrAkaraH / saJjAtApi mumukSA kutArkikaistattatsaMdehApAdanenApasAryate / atastadApAditasaMdehApanodakapramANavizeSaviSayanyAyanivezanena vivardhyata ityarthaH / nanvasmadAdyAtma[3B]jJAnamasmadAdyAtmasAkSAtkAraparyanta.... tasyoktarUpaM jJAnaM saMsArakAraNa dArA'pavargakAraNamasmadAtmA ca / tathA tatki paramAtmagocarapramANavizeSaviSayanyAyanirUpaNenetyata Aha - svargeti / mithya Page #18 -------------------------------------------------------------------------- ________________ 3 * nyAyakusumAJjaliH stabakaH 1 2. svargApavargayormArgamAmananti manISiNaH / yadupAstimasAvatra paramAtmA nirUpyate // 2 // 2. paramAtmano'pi sAkSAtkArajJAnasya niHzreyasakAraNatvena zravaNAt tadupAyanididhyAsanamananazravaNAnAmasyopayogaH / tathA ca paramezvaradarzanasaJjAtA dRSTavizeSavati saMsAriNi puruSe saMsArakAraNamithyAjJAna.... sAkSAtkAravijJaptisantatiratizayavatI bhavati / tannAstitAbhAvanaM saMsAranidAnameva / svargeti rAgipuruSa....svargAdiduHkhadavadahanadahyamAnA vicArato mumukSava evetyarthaH / nanu nirUpaNaM tattadvAdivipratipattisaMpAditasaMdehavidhUnanena nizcayo.... sarvavAdyavivAdasiddhe siddham / kartRtvAkartRtvAdita asiddhaM iti cenna vijJAnasya niHzreyasAnu..... / upayogitve vA "dyAvAbhUmI.....'' ityAdizrutereva siddheH manananirUpaNamiti cet, na, tasyApyanumAnavizeSasAdhyatvena / [na] / [4A] niHsaMdigdhe anupapatterityata Aha - iheti / / __3. iha yadyapi yaM kamapi puruSArthamarthayamAnAH, zuddhabuddhasvabhAva ityaupaniSadAH, AdividvAn siddha iti kApilAH, klezakarmavipAkAzayairaparAmRSTo nirmANakAyamadhiSThAya sampradAyapradyotako'nugrAhakazceti pAtaJjalAH, lokavedavirudhairapi nirlepaH svatantrazceti mahApAzupatAH, ziva iti zaivAH, puruSottama iti vaiSNavAH, pitAmaha iti paurANikAH, yajJapuruSa iti yAjJikAH, sarvajJa iti saugatAH, nirAvaraNa iti digambarAH, upAsyatvena dezita iti mImAMsakAH, lokavyavahArasiddha iti cArvAkAH, yAvaduktopapanna iti naiyAyikAH, kiM bahunA, kAravo'pi yaM vizvakarmetyupAsate, tasminnevaM jAtigotrapravaracaraNakuladharmAdivadAsaMsAraM prasiddhAnubhAve bhagavati bhave saMdeha eva kutaH / kiM nirUpaNIyam / ___3. iha nirUpaNaprAptau nirUpaNe kartavye saMdeha eva kuta: ? samAnadharmAdInAM taddhetutvAnupapatterityabhiprAyaH / vizeSadarzanArthamAgamikatArkikAzeSamatAni darzayituM vedAdInAM mataM tAvadAha - zuddheti / zuddhaH kevala: eko dvitIyavirahAt / buddha: svaprakAzaH, dvitIyAbhAvena paraprakAzyatvAnupapatteH / sAGkhyamatamAha - AdIti / prathamataH svabhAvataH vidvAn cidrUpo na tu prakRtivat, prakRtestu cidrUpAbhimAna ityarthaH / siddhaH kUTasthanityo na tu pariNAminityaH prakRtividiti pramANAdavadhAritaH / pataJjalimatamAha - klezeti / karma dharmAdharmaheturbhAvanAsAdhyaM yAgahiMsAdi / vipAko jAtyAyurbhogAH / Asate phalopabhogaparyantamAtmanIti dharmAdharmarUpam / tairaparAmRSTo'sambaddhaH / nanu karmAdyabhAve dehendriya.... zarUpavedakatradhyApayitRvyAkhyAtRtvAnupapatteH / tathA ca kathaM hitAhitaviSayapravRttinivRttija....dinirmANapradarzanena cAnugrAhako....ti / zarIrAnvayavyatirekAnuvidhAyini kArye bhoktRkarmAbhAve'pyanugrAhyakSetrajJagatakarmabhAvajajagannirmANArthaprakAza..... karmavirahenopapadyata ityarthaH / saMpradIyate guruNA ziSyAyeti saMpradAyo vedo ghttaa[4B]....| ata eva zrUyate 'nama: kulAlebhyaH' ityAdi / somaM rAjAnamasRjat, tatastrayo vedA anvasR.... zarIraM darzayati ca vibhUtIriti / anugrAhakaH svargApavargadAtA ityarthaH / mahAvratimatamAha - loke... nirlepo'dharmarahitaH / klezasalilAvasiktAyAmAtmabhUmau karmabIjaM [dharmA]dharma(G)ikuraM karoti na tu nityasarvajJa... | puruSeSUttamo nityasarvajJo jagatkartA cetyarthaH / pitAmaho jagajjanakatvAt / yajJe pradhAnAdhiSThAtRtvaM karmopArjitaM yasya sa tathA / sarvajJa iti / kSaNikasarvajJa ityarthaH / upAsyatvenArAdhyatvena... tyarthaH / yAvaduktenopapanno na tu vyAkhyAtena / athavA yAvaduktopapanno nopapanno yA.... / buddhyata iti karmakartRbhyAM pramANagamyo bodhAdhAro vaa| AdividvAn nityacetanAjana[5A]...nityacaitanyayoga.... zeSaM subodham / yathA jAtigotrAdau saMsAramabhivyApya Page #19 -------------------------------------------------------------------------- ________________ 4 * vAmadhvajakRtA saGkettaTIkA pramANasiddhe na saMdehastathA tasmin paramAtmani zrutyAdisiddhe yadyapi na saMdehaH / 4. tathApi - nyAyacarceyamIzasya mananavyapadezabhAk / upAsanaiva kriyate zravaNAnantarAgatA // 3 // zruto hi bhagavAn bahuzaH zrutismRtItihAsapurANeSvidAnI mantavyo bhavati, "zrotavyo mantavyaH" iti zruteH, AgamenAnumAnena dhyAnAbhyAsarasena ca / tridhA prakalpayan prajJAM labhate yogamuttamam // iti smRteH // 3 // 4. mA prAmANyAt tasya... dau sakartR[ka]tvAsakartRkatvavivAdena kartRkatvAkartRkatvarUpaparamAtmasaMdeha iti nyAyena nididhyA.... anumitistatsAdhakaliGgapratipattirvA / mananavyapadezabhAgiti / manirmananamanumitirmanyAt ... pAyA upAsanAyA mokSaM prati hetutvAvagamAt / evakArastu niSprayojanatvamapAkaroti / zravaNAnantarA... sUcitamiti darzitamipi tAtparyam / ata eva samastAgamapUrvakapratipattyanantarabhAvitvaM mananapratipatterda.... / nanu mananaM pramANayugalAyattaM tacca tattadvAdivipratipattidUSitaM na mananasAdhakamityAha - taditi / ___5. tadiha saMkSepataH paJcatayI vipratipattiH / alaukikasya paralokasAdhanasyAbhAvAt / anyathApi paralokasAdhanAnuSThAnasaMbhavAt / tadabhAvAvedakapramANasadbhAvAt / sattve'pi tasyApramANatvAt / tatsAdhakapramANAbhAvAcceti / tatra na prathamaH kalpaH yataH - 5. pa...yugalagocaradUSaNarUpeti / tatra prathamaM paramanAstikacArvAkavipratipattimAha - alaukikasye[5B]ti / kAryakAraNabhAvAvadhAraNopAyAnvayavyatirekayoH sarvadA sarvatrAzakyanirUpaNatayA kAdAcitkatvAkAdAcitkatvayozca tayorvyabhicAreNa tathAtvAnavadhArakatayA anyasya copAyasyAbhAvAt parairanabhyupagamAcceti kAryakAraNabhAvavairiNazcArvAkasyAptoktatvakAryatvAsambhave AptoktatvakAryatvayoH zravaNamananasAdhakayorasiddhirityAha - sAdhanAbhAvAditi / sAdhanasya kAryatvAderasiddhiriti / svarUpAsiddhaM darzayati / kAryakAraNa.... karaNAya vacanoccAraNapraznAdikamapi na ghaTate iti sAMvyavahArikamapi hetutvamabhyupagantavyamiti yadyapi tathApi samAnameva kAraNaM kAryajAta... parijJAnaM tacca siddhasAdhanamityata Aha - paraloketi / parasyAnyasya locyamAnasAdhanasyAbhAvAditi arthaH / kAryavaicitryAd vibhinnavijAtIyakAraNasvIkAre'pi nAdRSTaM sidhyati / yadarthamupadezo yatparijJAnAya cAtiriktasya karturabhyupagama ityAha - alaukikasyeti / atrApyadRSTAbhAvena dRSTakAraNa(Ne)na asyAsmadAdibhireva zakyajJAnatvena siddhasAdhanamevAbhimatamiti sUcitam / adRSTAnabhyupagame dRSTanirapekSANAM hitAhitaprAptiparihArasAdhanagocarapravRttinivRttyanupapattiprasaGga[:] / vinivAritaviparItazaGkAhaGkArAyAH prekSAvatAmuktapravRtterevAdRSTamAstheyamiti / na tadabhAvenopadeSTrakanabhyupagama: kintu prakArAntareNeti mImAMsakaH / prakArAnta[6A]ramAha - anyatheti / anyathApyAptoktatvAvadhAraNavyatirekeNa saMdehenApi puruSapravRttinivRttirUpasAdhanAnuSThAnasya dRSTe viSaye saMbhavAt / paralokasAdhanasya yAgAdyanuSThAnasyApi nityanirdoSavedadvArA saMbhavAdityasiddhamAptoktatvam / kAryatvamapi paramezvaramantareNa kAdAcitkAdRSTaparipAkavAza(vaze) Page #20 -------------------------------------------------------------------------- ________________ 5 * nyAyakusumAJjaliH stabakaH 1 nApi pareNa puruSavizeSeNAsmadAdivisadRzAvalokyamAna... dipreraNarUpAnuSThAnasaMbhavAdasmadAdibhiH siddhasAdhanatvenAzrayAsiddham / paralokasAdhanasyApyadRSTasyAnuSThAnaM tattatkAryanirvartanam, tadanyathApi paramezvarAdhiSThAnamantareNAsmadAdipUrvapUrvakAdRSTaparipAkavazenApi saMbhavAt tadevaM siddhasAdhanam, tathA cAzraya(yA)siddhirityarthaH / nanvayuktametaddharmamAtrasya vakSyamANanyAyenAnityatvAcchruta(te)statsamUhapadavAkyasya tadvizeSavedasya ca nityatvam, tathA ca pauruSeyatve tadaprAmANyazaGkApanodakamAptoktatvamanusaraNIyam, anyathA paralokasAdhanAnuSThAne pracurataravittavyayAyAsasAdhye prekSAvatAM pravRttirna syAt [ta]thA ca nAsiddhamAptoktatvam / sakartRkatvasyopAdAnagocarAparokSavijJapticikIrSAkRtisAkSAjjanyatvarUpasya vivakSitatvAdasmadAdInAM ca tadgocaratathAvidhavijJAnAsaMbhavAd nAsmadAdibhiH siddhasAdhanamiti / kAryatvamapi noktadoSakaluSitamityuktadUSi]NaM parihRtaM samavalokya dUSaNAntaramAha - taditi / tasya mahezvarasyAbhAvAvedakAnapala[6B]... bAdhitaviSayatvaM darzitama / uktaM ca - pratyakSAdyavisaMvAdItyAdi / nAnapalabdhyanamAnopamAnAgamArthApattayo bAdhakamayogyAnAzrayaniyataviSayAnyArthAnyathopapannatvAditi parihataM bAdhakamavalokya tarkAparizuddhiM dUSaNAntaramAha - sattve'pIti / sattvaM tAvannAbhyupagacchAmaH kintu bAdhakapramANavirahAt saMbhAvayAmaH / bhAvakaraNakartRvyutpattyA pramANapadaM pramititatsAdhanatadAzrayeSu vartate / niHsaMdigdhA abAdhitA anadhigatArthAdhigatizca.... tatsAdhanendriyakaraNavAn tatsamavAyikAraNaM tu syAditi tarkAH / na cAyaM tatheti viparyayaH / kintu pAramezvaraM jJAnamasmadAdivibhramAn Alambate na vA ? na veti pakSe sarvaviSayatvAnupapattiH, tasyaiva tadaviSayatvAt / Alambata iti pakSe tUpadazitaviSayaitadvibhramaviSayatvAdasmadAdijJAnamiva viparItAvagAhanAdapramA / na vidyate pramANaM pramA tatsAdhanaM tatkaraNaM yasya so(tad) apramANam, tasya bhAvastattvam, tasmAt / nanvayuktametadupadarzitatarkANAmIzvaramadhikRtyAzrayAsiddhaviparyayAparyavasAnecchApAdakatvena tarkAbhAsatayA adUSaNatvAt / kSityAdikarma [a]dhikRtyAniSTabhrameNeSTApAdanatvenAbhAsatayA dUSaka[7A]tvavirahAt / yattviSTArthAnubhavasambandhitadayogavyavacchinnatadAzrayatayA paramezvarasya pramAtvapramANatvapramAtRtvopapattevijJAnasya ca yathAvasthitavastvavagAhitvena mithyAtvAnupapatteH sarvaM samaJjasamiti tarkAparizuddhimapi nirAkRtAmavagamya vipakSe bAdhakAbhAvAdupAdhisadbhAvAd vyAptiprasAdhakapramANAbhAvAditi saMdigdhavyatirekyaprayojakamapratItavyAptikaM kAryatvamAptoktatvaM ca svarUpAsiddhamityevaMrUpadUSaNAntareNa bauddhamImAMsakacArvAkAH pratyavatiSThante - taditi / vAdivipratipattIruktvA'pyAdyacArvAkavipratipattiM vArayati - tatra neti / kAryakAraNabhAvAnabhyupagame parabodhakavacanoccAraNAnupapatteH / upapattau vA tatsvIkArApatteH / tasmAd yathA yathA tannirAkaraNopapannaH tathA tathA tasyaivApattiriti duruttaraM vyasanam / tasmAt samastalokayAtrAtiraskArapravRttacA kavarAkavijRmbhitaM na pramANapaddhatimadhyAsta ityAha - kalpa iti / kalpanaM kalpaH, neti pramANazUnyakalpanasya svaparapakSasAdhakabAdhakatvAnupapatterityarthaH / na ca vayaM svaparapakSayoH sAdhanadUSaNe bru(brU)maH / kintu bhavantaH samastavipratipannapuruSapratibodhanAya mananasAdhakapadayugapratipAdakanyAyanirUpaNapravRttAH / prAmANikaM kAryakAraNabhAvaM bodhayatvityabhiprAyavati pratyavasthite suhRdabhAvena prAmANikaM tattvaM darzayituM pramANamAha - sApekSatvAditi / 6. sApekSatvAdanAditvAd vaicitryAd vizvavRttitaH / pratyAtmaniyamAd bhukterasti heturalaukikaH // 4 // na hyayaM saMsAro'nekavidhaduHkhamayo nirapekSo bhavitumarhati, tadA hi syAdeva na syAdeva vA, na tu kadAcit syAt // 4 // Page #21 -------------------------------------------------------------------------- ________________ 6 * vAmadhvajakRtA saGkettaTIkA 6. yataH sApekSatvAd vivAdasya heturastyato na sAdhanAsiddhiH / sahApekSa[7B]yA vartata iti sApekSaM kAdAcitkamityanenaitasmAdanantaramidaM bhavatyetadabhAve netyevama[na] nyathAsiddhaM sarvalokasiddhaM pratyakSa kAryakAraNabhAve pradarzitam / yadvA'numAnamupadarzitam - sApekSatvAditi / kAdAcitkatvAt sarvakAlAsattve satyuttarakAlasambandhitvAt pUrvakAlabhAviniyatAvadhisambandhitvaM sAdhyate / tathA ca prayogaH - vivAdAdhyAsitaM hetumat, kAdAcitkatvAt, na yadevaM yathA gaganaM tAvadatra tathA / tasmAddhetu...kAdAcitkaM na bhavedityubhayatra vipakSe bAdhakastarkaH / ubhayavAdisiddhanirhetukatvanivRttirUpaM vA hetumattvaM sammugdhalokavyavahArasiddhaM vA sAdhyamiti.... kAdAcitkahetunA hetumattvaM sAdhyate sadAtanahetunA vA ? nAdyaH / kAdAcitkahetostattvaM tathAbhUtahetujanyatvena tathAbhUtasAmagrIprabhavatvena vA / ahetukatve ca tadvadeva kAryamapyahetukaM kAdAcitkaM syAt / sadAtanasAmagrIprasUtatvena sadAtanatvApattau tatsApekSapadArthasyApi tathAtvasaMpattau kAdAcitka... / tRtIye tu pakSavipakSayoreva vartamAnatvena viruddhatApatterityatrAha - anAditvAditi / caramapakSayoranabhyupagamena tatpakSoktadoSApAkaraNe prathamapakSasvIkAre anavasthAdoSasyAnAditvaM parihAraH / tadapasAritasakalakalaGkaM kAdAcitkatvaM sahetukatvaM samarthamiti samarthitam / tathA ca sAdha[8A]nAbhAvAdityanena mananasAdhanapramANayugalamasiddhamiti yaduktaM tat tAvat parihatamidAnIM tu samAnameva sAdhanaya(ma)stu kAryajAtasya taccAsmadAdizakyajJAnamiti na tadarthamupadezasaMbhavaH / kAryatvaM ca siddhasAdhanatvenAzrayAsiddhamiti tatra Aha - vaicitryAditi / anena vibhinnajAtIyAvalokyamAnapadArthasamanantaraM tathAbhUtaM kAryamupalabhyata iti pratyakSaM pramANamupadarzitaM vicitrasAdva(dha)na iti / yadvA vivAdAdhyAsitaM vicitrahetukaM vicitratvAt, na yadevaM na tadevam, yathaikarUpo ghaTa:, tAvadatra tathA, tasmAt tathA / avicitrahetukatve vaicitryaM na syAditi vipakSe bAdhaka[m] / nanu dRzyamAnavicitrahetukaM vicitramastu, tathA ca pUrvoktadoSatAdavasthyamityata Aha - vizvavRttita iti / iha 'vizvavRtti'zabdena dRSTAntadAAntikobhayarUpA sarvasya pekSAvataH pravRttirabhimatA / tato laukiko heturasti / tathA ca prayoga: - dRSTA vizvasya ha pravRttiH phalavatI, prekSAvatpravRttitvAt, vaNig-rAjapuruSapravRttivat iti / ataH pareNa lokyamAnasAdhanaM paralokasya svargApavargasyAsti / tathA ca noktadoSatAdavasthyam / nanu dAnAdikamevAsmadAdiparidRSTaM paralokasAdhanamastu, tathA ca nAlaukiko lokasyAsmadAdeH parokSo heturasti, ato noktadoSaparihAra ityata Aha - pratyAtmeti / vimativiSayaH kAryabhokta(ktRtvaM) vizeSaguNapreritabhUtakAryatvAt, svargAdivat iti / na ca buddhayAdibhiH siddha...... dyutpatteH pUrvaM teSAmasambhavAditi / pakSadharmatAvazAdalaukike AtmanyavasthitA'laukikAdRSTasiddhiriti / tatparijJAnAyAdhi[8B]SThAnAya vA'tiriktasyopadeSTuH kartuzcAbhyupagama.... / na hyayamiti / naikavidhaH kAdAcitkaH, nirapekSo niyatapUrvabhAvyavadhizUnyo ne(ve)ti / anyathAsiddhasaMdigdhavyatirekitva... pramANayoH / 7. akasmAdeva bhavatIti cet, na - hetubhUtiniSedho na svAnupAkhyavidhirna ca / svabhAvavarNanA naivamavadherniyatatvataH // 5 // hetupratiSedhe bhavanasyAnapekSatvena sarvadA bhavanam, avizeSAt / bhavanapratiSedhe prAgiva pazcAdapi abhavanam, avizeSAt / utpatteH pUrvaM svayamasataH svotpattAvaprabhutvena svasmAditi pakSAnupapatteH / paurvAparyaniyamazca kAryakAraNabhAvaH / na caikaM pUrvamaparaM ca, tattvasya bhedAdhiSThAnatvAt / anupAkhyasya hetutve prAgapi sattvaprasaktau punaH sadAtanatvApatteH / Page #22 -------------------------------------------------------------------------- ________________ 7. nyAyakusumAJjaliH stabakaH 1 7. svapakSa... [akasmA] deveti / svapakSasAdhakaprayogazca - kAdAcitko bhAvo nirhetukaH, bhAvatvAt, sadAtanabhAvavat / satpratipakSatvaM tAvat tataH pariharati - neti / bhavatIti sattAvacana.... / tathA ca hetvabhAve sattvam / atha bhavatIti utpattivAcI / tatra naJasambadhe(ndhe) bhavananiSedhaH / atha hetobhUtiniSedhAd vizeSaniSedhasya ca zeSAbhyanujJAviSayatvAdahetutA.... ca kAryasvarUpamavastu ca / tadA svAnupAkhyavidhiH / athAvyutpanna evAyamazvakarNAdizabdavat tadA svabhAva[ta eva bhavati] / evamakasmAd bhavatI[ti] vacanenAbhimatam / sarvatra parIhAro naivamavadheriti / niyatAvadhisambandhitvenaiva pratyakSam / upalabhyamAnatvAdityabhiprAyaH / niyatAvadhevivAdapadasya kAdAcitkasya vA tarkAbAdhitapratyakSAdinA pratIyamAnatvAd noktadoSa iti samudAyArthaH / amumevArthaM vipakSe aniSTapradarzanamukhena vivRNoti - hetupratiSedha iti / bhavanasya sattvasyAvizeSAt sadAtanatvaprasaGgAt / anena sadAtanatvaM(tva)prasaGgaH sadAgatisaMtrAsatiraskRtaviparItAMzakapramANamuktamiti darzayati / na hi madhyavat prAk pazcAd vA bhavanamIkSAmahe / dvitIye'pyaniSTamAha - bhavana[9A]pratiSedha iti / bhavanasyotpatteH pratiSedha ityarthaH / abhA(bha)vanAvizeSAdityanenApi sadAtanna(tanatva)-asattvaprasaGgamukhena tiraskRtazaGkAhaGkAro bAdhaH pradarzitaH / na hi prAk pazcAdiva madhye'pyabhavanamIkSante laukikaparIkSakA ityarthaH / tRtIyaM pUrvoktArthapradarzanena nirAkaroti - utpatteriti / na yAtmana eva kazcit prabhuH kintu anyonyasyeti laukikavyavasthA / nApyasata eva prabhutvamityapi laukikam / tathAtve vA prAgAdikAle'pi sattvaprasaGgaH / na caivameveti vAcyam / idAnImiva tadAnImapyupala[m] bhasya durvAratvApatteH / na cAstyevopalambha iti vAcyam / anupalambhasyobhayavAdisiddhatvAt / nanu yadeva kAryaM tadeva kAraNamastu ko doSaH / na caivaMsati asmAkamaniSTaM bhavatAM ceSTaM kiJcit sidhyati / ata Aha - paurveti / lokasiddha iti zeSaH / na hi paTasiddhaye paTamevopAdadAnA: kintu tatpUrvasthitatantUn / anubhUyante tatsiddhaye cAsa...dilokavyavasthetyarthaH / na ca tantupaTayoraikyamityAha- na caikamiti / tattvasya pUrvAparabhAvasyetyarthaH / caturthakalpamAzaGkAniSTapradarzanena nirAkaroti / anupAkhyasyeti / na kiJcidrUpasyetyarthaH / sadAtanatvaprasaGgonmUlita[viparItazaGkA] pratyakSaparidRzyamAnakAdAcitkatvamabhimatamupasthApayatItyarthaH / 8. syAdetat / nAkasmAditi kAraNaniSedhamAtraM vA, bhavanapratiSedho vA, svAtmahetukatvaM vA, nirupAkhyahetukatvaM vA'bhidhitsitam, api tvanapekSa eva kazcinniyatadezavanniyatakAlasvabhAva iti brUmaH / na / niravadhitve aniyatAvadhikatve vA kadAcitkatvavyAghAtAt / na hyuttarakAlasiddhitvamAtraM kAdAcitkatvam, kintu prAgasattve sati / sAvadhitve tu sa eva prAcyo heturityucyate / astu prAgabhAva evAvadhiriti cet na / anyeSAmapi tatkAle sattvAt / anyathA tasyaiva nirUpaNAnupapatteH / tathA ca na tadekAvadhitvam, avizeSAt / itaranirapekSasya prAgabhAvasyAvadhitve prAgapi tadavadheH kAryasattvaprasaGgAt / santu ye kecidavadhayaH, na tu te'pekSyante iti svabhAvArtha iti cet / nApekSyante iti ko'rthaH ? kiM na niyatAH ? AhosvinniyatA apyanupakArakAH ? prathame dhUmo dahanavad gardabhamapyavadhIkuryAt, niyAmakAbhAvAt / 8. athatyatra(athAstyatra) evAyamakasmAditi paJcamaM pakSamAzaGkate [9B] / abhidhitsitamiti pratyekaM boddhavyam / ta[t] kiM tA(e)ni(bhi)matamityata Aha - api tviti / niyatadezavadityahetukatve saMpratipanno dRSTAntaH / ayamarthaH / yathAhyAkAzAderAparamANvAdezcAhetukatve'pyazeSadezaniyatadezavyApitA tathA niyata Page #23 -------------------------------------------------------------------------- ________________ 8 * vAmadhvajakRtA saGkettaTIkA kAlasaMsargitvamaniyatakAlasaMsargitvaM ca ghaTAdyAkAzAdInAM ca..... / athavA paTasya tantudezaniyame na tAvat tantUnAM janakatvaM prayojakatvam / satyapi janakatve vemAdInAM paTadezatvAbhAvAda... stathA kAlaniyamo'pyahetukaH syAditi pUrvoktArthapradarzanavyAjena nirAkaroti - neti / atrApi kAdAcitkatvAnupapattiprasaGgavighaTitapratipakSazaGkA / pratyakSadhiyamA... kAlasambandhitva(tvaM) kAdAcitkatvam / tattva[nu]tpannatva(tve) niravadhitve'pi gaganAdivad bhaviSyatItyata Aha - na hIti / lokavyavahArasiddhamiti zeSaH / na hi gaganasamAnatayA ghaTAdikamavalo[kanIyaM] kintu tadvailakSaNyenetyubhayasammatamityarthaH / nanu sAvadhitvena(nA)pi na hetumattvasvIkAro'paryAyatvAdanayorityata Aha - sAvadhitve tviti / sAvadhitve punarabhyupagamyamAne hetumattvameva svIkRtaM bhavati / tasyaiva hetupadavAcyatena(tvena) lokaprasiddhatvAdityAha - sa eva prAcyo heturityucyate lokeneti [10A] zeSaH / na tUktanirvacanavazena bhAvAvadhitvamavagamyate, kintu prAgabhAvAvadhitvamanyathA sAdhyasAdhanatvakSatiprasaGga iti manyamAnaH zaGkate - astviti / evakAreNa bhAvasyAvadhitvamapAkaroti / abhAvasamAnayogakSematvAd bhAvasyApi tathAtvamavaseyamityabhipra(prA) yavAn pariharati - neti / anyeSAmapIti anvayavyatirekavatAmabhAvavadityarthaH / etadeva nirUpaNamukhena spaSTayati - anyatheti / anirUpitasya ca pratipAdayitumazakyatvAditi bhAvaH / bhavatvevaM tataH kimityata Aha - tathA ceti / avizeSA[da]bhAvasyApi hetRtvam / na vA abhAvasya niyaamkaabhaavaadityrthH| nanUbhayasAmye'pyanyavadasya kAraNa.... yo nA(no) bhayakAraNatvavyavasthA syAditi manyamAnamaniSTaprasaGgopadarzanena bodhayati itareti / anyathedAnImapi na syAdavizeSAd vizeSe vA na bhavadabhimatasiddhiriti tAtparyam / nanvastu bhAvaH sattAmAtreNa na tu kAryeNApekSyate, tathA ca na hetuvyavahAra ityAha - santviti / sarvalokasAkSikamapi kAraNatvama[pa]hanuvAnaM cArvAka(ka) vikalpadvayaM kRtvA yathAsaGkhyamaniSTaprasaGgeSTalAbhapradarzanena bodhayati neti / niyataniSedhamAtramaniyatAvadhitvaM vA aniyatatvam, ubhayatrAniSTaprasaGgamAha - prathameti / yadi vahnividhiritarakAraNasAkalya(lyaM) dhUmamupajanayati tadedamaniSTamityarthaH / vahniniSedhamAtre tu tadA(da) bhAve'pi syAditi boddhavyam / na ca vAcyaM yo hi dahanasya dhUma(ma) prati pUrvakAlatayA'vadhiniyama(ma:) pratipadyate sa rAsabha[10B]syA'vandhi(dhi)tvamaniyamenAGgIkuruta eva.. tulyAnupapattipratihatatvAt / tathAhi kiM dhUmasya dahanAdahanAd vA niyamena parakAlavartitvaM svabhAvo'niyamena vA ? nAdyaH, sadAtanatvApatteH / dvitIyastu lokamana... / na hi dahanamAtrAdeva dhUmaH kintu dahanasAmagrIta iti laukiko'nubhavaH / 9. dvitIye tu kimupakArAntareNa ? niyamasyaivApekSArthatvAt, tasyaiva ca kAraNAtmatvAt, IdRzasya ca svabhAvavAdasyeSTatvAt / nityasvabhAvaniyamavadetat, na hyAkAzasya tattvamAkasmikamiti sarvasya kiM na syAditi vaktumucitamiti cet na / sarvasya bhavataH svabhAvatvAnupapatteH / na hyekamanekasvabhAvaM nAma, vyAghAtAt / nanvevamihApi sarvadA bhavataH kAdAcitkatvasvabhAvavyAghAta iti tulyaH parihAraH ? na tulyaH, niravadhitve'niyatAvadhitve vA kAdAcitkatvavyAghAtAt / niyatAvadhitve hetuvAdAbhyupagamAt // 5 // 9. dvitIye tviti / na hyupakArakavyAptA kAraNatA yena tadabhAve na syAt kintu svarUpavizeSavyAptA, tannivRttAveva nivartate ityarthaH / tato dahananivRttAvi(ve)va [nivartate] dhUmasvarUpamityarthaH / niyamasyaiveti / anvayavyatirekavajjAtIyasyaivApekSApadavAcyatvena lokaprasiddhatvAdityarthaH / nanvapekSaNIya... iti na(ma)nyamAnaM Page #24 -------------------------------------------------------------------------- ________________ 9. nyAyakusumAJjaliH stabakaH 1 pratyAha - tasyaiva ceti / niyatAvadhere[va] kAraNapadavAcyatvAnna tvanyasyeti laukikamiti tAtparyam / nanva(na)pakArakaM niyatamabhimanyamAnA eva svAbhAvikatvamAtiSThante cArvAkA na... vida iti zaGkAmapanayati - idRzasya ceti / co yadyarthaH / idRzaM yadi svAbhAvikatvaM [tarhi vayamapyanumanyAmahe / nanvanyadaprAmANikamityarthaH / tadevamanyathAsiddhaM saMdigdha-vyatireko prabandha... nirAkRtya cArvAkAGgIkRtasvapakSasAdhanaparapakSasatpratipakSadUSaNapakSamAzaGkate - nityeti / anena dRSTAtA(ntA)vaSTa[m] bhena prayogaM sUcayati - kAdAcitkasvabhAvaniyamo nirhetukaH svabhAvaniyamatvAnnityasvabhAvaniyamavaditi / ye tvimaM granthamabuddhyamAnA niyatadezavanniyatakAlasvabhAva ityanena pauna[11A] ruktyamAhuste kubuddhaya evetyupekSaNIyAH / pUrvAparagranthayoH saMdigdhavyatirekitvapradarzanaviparItapramANopadarzanAbhyAM parasparaM vibhinnArthatvAt / nanu ca nirhetukatve gaganavat sadA sattvaprasaGgaH, tathA ca pratitarkapratihatamuktasAdhanaM na siddhidUSaNayoH paryAptamiti naiyAya(yi)kaH kadAcit.... tatparihArAbhiprAyeNAha - nahIti / AkAzasyetyAkAzAdenityasyaiveti yAvat tattvaM sadAtama(na)tvaM nityAnAmeva dharmo nAnyeSAmiti yathA tathaitadapIti tAtparyArthaH / akSarArthastu yathA''kAzamAtrasya yo dharmaH [AkAza]tvamAtmana evAtmatvamAkasmikamiti sarvasya tato'nyasyAtmAnadeH(tmAdeH) zabdAdyAzrayatvaM kimiti na syAt [iti na] vaktumucita[m] prAmANikatvAt tathA nirhetukatvAvizeSe'pi sadAtanatvamAkAzAdInAM kAdAcitkatvaM ghaTAdInAmeveti, na tvanyasya dharmo'nyasyeti / yathAhuH - nityasattvA bhavantyeke, anityasattvAzca kecanA(na) / vicitrAH kecidityatra tatsvabhAvo niyAmakaH / / agniruSNo jalaM zItaM samasparzastathA'nilaH / kenedaM citritaM tasmAt svabhAvAt tadvyavasthitiH / / hetumattvasya pratyakSasiddhatayA'bAdhitatvena kAdAcitkasvabhAvetarasvabhAvaniyamaprayuktatvena vA nedamanumAnaM siddhyupAlabdho(siddhyupalabdhyo)raGgamityAzayavAnnirAkaroti - neti / yadA''kAzasyAkasmikaM tattvamasAdhAraNo dharmastadyadi sattvasya kAzakuzAderbhavet tadA'syaiveti nirasyate / tadekaniyataH kila tasyaivetyucyate - svabhAvatvAnupapatterityasAdhAraNadharmatvAnupapatteH sattAderityarthaH / etadeva kuta ityata Aha - na hIti / ekamekamAtravRtti, anekasva[11B] bhAvamanekeSAM svabhAvo bhavati... tadA kAdAcitke tvasyAhetukatve sadAtanatvamapyanAzaGkanIyapreva kAdAcitkatvasvabhAvabhaGgaprasaGgAdityAzayavAnAzaGkate... tathAha - kAdAcitkatvasvabhAvasiddhau tadviparItakalpanAyAM vyAghAta: syAt, tatsiddhistu niravadhitve sAvadhitve sati vA / dvitIye'pyaniyatAvadhitve niyatAvadhitve vA / tatra prathamamadhyamapakSayordUSaNamAha / Adye pakSe.... gapi sattva(ttve) pUrvoktakAdAcitkatvaniruktivyAghAtaH / prAGa(ga)sattve tvaniyatAvadhitvAbhyupagamavyAghAtaH / tRtIyamAzaGkaya sampratipattimuttaramAha / niyatAvadhereva hetupadavAcyatayA loke prasiddhatvAnna tvanyasyeti tAtparya[m] / tathA ca sAdhyabAdhe pUrvoktaM dUSaNamityavadhAtavyam / tadetat sarvasaM(sarvaM sa)kala[prA]jJoktam - sApekSatvAditi / saha kAraNenApekSayA vartata iti sApekSam / tathA ca.... nyatheti / asya prayogaH pUrvamukta ityanusandheyam / imamevArthamabhipretya [dharma]kIrtirapyAha - nityaM sattvamasattvaM vA'hetoranyAnapekSaNAt / apekSAto hi bhAvAnAM [kAdAcitkatva]sambhavaH // [pramANavArtika 3.34] iti / Page #25 -------------------------------------------------------------------------- ________________ 10 * vAmadhvajakRtA saGkettaTIkA 10. syAdetat / uttarasya pUrvaH pUrvasyottaro madhyamasyobhayamavadhirastu, darzanasya durapahnavatvAt / tvayApyetadabhyupagantavyam / na hi bhAvavadabhAve'pyubhayAvadhitvamasti / tadvad bhAveSvapyanupalabhyamAnaikaikakoTiSu syAt / na syAt anAditvAt / / pravAho'nAdimAneSa na vijAtyekazaktimAn / tattve yatnavatA bhAvyamanvayavyatirekayoH // 6 // __10. na tu sApekSatve'pi kAdAcitkatvamayuktam / na khalvanantAtItasamayasaMsargiNI sAmagryupalabhyate / tato yA'nupalabdhaprAkkoTikA saivAnAdiH / ato[5] yogyatayA pUrvakoTyajJAnamiti cet, na, prAgabhAve'pi prAkkoTiniSedhAnupapattiprApteH / ato'nAdisAmagrIsApekSAtmalAbhAnAM sarveSAM sadAtanatvApattau [12A] kAdAcitkatvaM sApekSanirapekSAbhyAM vyAvRttaM gandhavattvamivAsAdhAraNamityAzayavAnAha - syAdetaditi / kulAlAdisAmagrI, tatkAryo ghaTaH, tadarthakriyodakaharaNabhaNAM(kadharaNa-haraNa-bharaNAM)strayaH, tata uttarasyArthakriyArUpasya pUrvo ghaTo avadhiH, pUrvasya ca kulAlAdisAmagrIrUpasyottaro ghaTaH, na tu tat sarva[thA] kalpa(lpa)namanupalabdhibAdhitatvAt, madhyamasya ghaTasya cobhayamavadhini(ni)rUpako'stu / kuta ityAha - darzanasyeti / durapahnavatvAt sarvalokasiddhatveneti zeSaH / nanu bhavatAmevamastu na tvasmAkamityata Aha - tvayA'pIti / anaGgIkAre vipakSe bAdhakAbhiprAyeNAha - na hIti / anyathA tatrApyabhayAvadhitvaprasaGgaH ityabhiprAyaH / yathA bhAvasya prAgabhAvaH parvaH pradhvaMsazcottaro'vadhiH / nanu prAgabhAvapradhvaMsayoH pUrvottarAvadhitvaM ki(kiM) nU(no)ttarapUrvAvadhitvam ? tat kasya hetoH ? anupalabhyamAnatvAt pUrvottarakoTyoH, tathA anupalabhyamAnapUrvakoTikeSvastu / tathA cAnAdisAmagrI... kAdAcitkatvaM na save(he)ta / prakArAntarAbhAvAdityAzayavAnAha - tadvaditi / tathA coktadoSApattiriti satyam / sAmagrINAmanizcitapUrvakoTInAmanAdi... bhayenApUrvA sAmagrIparamparA parikalpyate / prAgabhAve tu pUrvakoTikalpanAyAM bhAvonmajjanApattibAdhakam / sAdhaka(ka) ca na kimapyastItyato nAsA... tkamanAditvaM smArayitvA prathamapadena vyAcaSTe - anAditvAditi / eSa kAryakAraNapravAhastattatpUrvasAmagrIrUpakA[12B].... NatAmabhimanyamAno nirAkartavya ityabhiprAyAt dvitIyapadamAhana vijAtIti / vigatajAti: vyaktimAtram / na tadvAn..... zaktimAniti / vilakSaNajAtIyeSu yA ekA zaktistadvAn iti boddhavyam / tadevaM cArvAkamukhenaiva prasaGgAd mImAMsAmapi nirAkRtya tRNAdau paroktavyabhicAraM nirAkartumuttarArdhena... iti / sAmAnyavizeSAkrAntagocarayoranvayavyatirekayostattve niyatatve yatnavatA puruSeNa bhavitavyamityarthaH / ___11. prAgabhAvo hyuttarakAlAvadhiranAdiH, evaM bhAvo'pi ghaTAdiH syAt / anupalabhyamAnaprAkkoTikaghaTAdiviSayaM nedamaniSTamiti cet na / tAvanmAtrAvadhisvabhAvatve tadaharvat pUrvedhurapi tamavadhIkRtya taduttarasya sattvaprasaGgAt, apekSaNIyAntarAbhAvAt / evaM pUrvapUrvamapi / bhAve, tadeva sadAtanatvam / tadaharevAnena bhavitavyamityasya svabhAva iti cet na / tasyApyahnaH pUrvanyAyena pUrvamapi sattvaprasaGgAt / tasmAt tasyApi tatpUrvakatvamevaM tatpUrvasyApItyanAditvameva jyAyo, na tvapUrvAnutpAde kasyacidapUrvasya sambhava iti / tathApi vyaktyapekSayA niyamo'stu, na jAtyapekSayeti cet, na, niyatajAtIyasvabhAvatAvyAghAtAt / yadi hi yataHkutazcid bhavanneva tajjAtIyasvabhAvaH syAt, sarvasya sarvajAtIyatvamekajAtIyatvaM vA syAt / evaM tajjAtIyena yataHkutazcid bhavitavyamityasya svabhAvaH ? tadApi sarvasmAt sarvajAtIyamekajAtIyaM vA syAt / Page #26 -------------------------------------------------------------------------- ________________ 11 * nyAyakusumAJjaliH stabakaH 1 11. zlokaM vyAcikhyAsuraniSTaM tAvadAha - prAgabhAva iti... yaiva na pUrvAvadhitvaM bhavediti zeSaH / nedamaniSTamiti manyamA[na]zcArvAka Aha - anupalabhyamAneti / ghaTasyAdirghaTajanikA sAmagrI, anupalabhyamAnaprAkkoTizcAsau ghaTaH ... / aniSTamevedamityabhiprAyavAnAha - neti / ayamarthaH - yadi pUrvakoTyabhyupagamastadA kAryakAraNarUpasya pravAhasyAnAditvaM na bhavet / tadantaHpAtinA kenacidadRSTapUrvakoTinA koTyantarAnapekSatvAt / nanu mA bhUdanAdipravAho'dRSTapUrvakoTitvenAnAdibhAvamAtrAdhIna eva bhaviSyati / kiM nazchinnamityata Aha - tAvanmAtrAvadhIti / adRSTapUrvakoTitvena nAbhAvamAtrAvadhitvam / bhAvatve vA tadaharvat iti / tasminnahani yathAsambandha(ndhaH) tathA pUrvedhurapi gatadive(va)se'pi / tamityanAdibhAvam / taduttarasyAnAdibhAvottarasya sattvaM [13A] prasajyeteti / etena dRSTaprAkkoTikasyApi tAvanmAtrAvadhisvabhAvatve anAditvaM syAdityapyuktaM bhavati / kuta ityAha - apekSaNIyeti / tadavadhisvabhAvatve'pi tasminneva dine anena bhAvitavyaM yasminnadhyakSadhiyamadhirUDha ityeSo'pyasya svabhAva evetyAzayena zaGkate - tadahareveti / nanu kiM kAlamAtramabhipretamavacchinno vA kAlaH / dvitIye'pi kAlAvacchedakA upAdhayo'nAdyanityapravAharUpA vA / kAlAnAditve tanmAtrAvadhegha(gha)TasyApyanAditvaprasaGgAt / dvitIyaM tviSTamevAsmAbhiH / anAdyanityapravAhasiddhaye dRSTAvadhyanupalambhe'pyavadheravansyA(ravazyA) bhyupagantavyatvAt / tRtIye tvanAdirUpAdRSTAvadhimAtrAvadhitve taduttarasyApi divasasyAnAditvaprasaGgo ghaTasyevetyAzayavAnAha - tasyApIti / tasyAdvA(syAbA)dhakavazAt pUrvapUrvakoTisvA(svI)kAro durvAro gatyantarAbhAvAdityAzayavAnupasaMharati - tasmAditi / jyAyo yuktam, satarkapramANasiddhatvAdityarthaH / nanu yadi vaiyAtyAt paro brUyAt - apUrvAnutpAdamantareNa kAdAcitkatvaM syAdityatrAha - na tviti / pUrvikaiva yuktiranusandheyetyarthaH / duSTAbhiprAya eva guDujimi(vi)kayA zaGkate - tasyApIti / jAtyapekSayA parAGgIkRtakAraNatve niraste vyaktyapekSayA sutarAmeva nirastaM bhavati / tathA ca na kAraNatvavyavastheti duSTAbhisandhiH / avAntarakAryasvIkArAdeva samastavyabhicAratiraskAra iti matvA ano(nyA)'niSTaprasaGgamAha - neti / kiM kAryasyaiva svabhAvo yad bhinnajAtIyebhyo'pi jAyate jAyamAnasyAnekajAtIyaMtvAvA(jAtIyatvaM vA) / atha janakasya yadi tadApyekajAtIyatve sarvajAtIyakAryajanakatvaM ce(ve)ti / tatra prathame dUSaNamAha - yadi hIti / tajjAtIyamanekajAtIyaM [13B] vA'bhimatamiti / ata evAsyetyagre dvitIye dUSaNamAha - evamiti / tajjAtIyena sarvaikajAtIyenetyarthaH / na ca vAcyaM nityajAtiprati dani)tyajAtiniyamo'pyastviti pramAbalasyobhayatrApi tulyatvAt / tathAhi - yathA nityasya jAtipratiniyama upalambhabalena vyavasthApyate kAryasyApi yadi tathai[va] tadA tattajjAtIyajanyatApi tathaiva vyavasthApyatAm / atha tattajjAtIyajanyatA nopalambhabalena vyavasthApyA nityajAtiniyamo'pi tahi na hyavatiSThate / kiJca, nityajAtiniyamasya hetvanapekSatvam / vyaktihetvanapekSavyaktijAtipratibaddha mu(u) palambha[:] paramANvAdAviti tAtparya[m] / 12. kathaM tarhi tRNAraNimaNibhyo bhavannAzuzukSaNirekajAtIyaH ? ekazaktimattvAditi cet na / yadi hi vijAtIyeSvapyekajAtIyakAryakAraNazaktiH samaveyAt, na kAryAt kAraNavizeSaH kvApyanumIyeta / kAraNavyAvRttyA ca na tajjAtIyasyaiva kAryasya vyAvRttiravasIyeta / tadabhAve'pi tajjAtIyazaktimato'nyasmAdapi tadutpattisambhavAt / yAvaddarzanaM vyavasthA bhaviSyatIti cet na / nimittasyAdarzanAd dRSTasya cAnimittatvAt / etena sUkSmajAtIyAditi nirastam / avahverapi tatsaukSyAd dhUmotpattyApatteH / kAryajAtibhedAbhedayoH samavAyibhedAbhedAveva tantram, na nimittAsamavAyinI iti cet na / tayorakAraNa Page #27 -------------------------------------------------------------------------- ________________ 12 * vAmadhvajakRtA saGkettaTIkA tvaprasaGgAt / na hi sati bhAvamAtraM tat, kintu satyeva bhAvaH / na ca jAtiniyame samavAyikAraNamAtraM nibandhanamapi tu sAmagrI / anyathA dravyaguNakarmaNAmekopAdAnakatve vijAtIyatvaM na syAt / na ca kAryadravyasyaiSA rItiriti yuktam / ArabdhadugdhairevAvayavairdadhyArambhadarzanAt / 12. nanu yadyekajAtIyakAraNaniyamAt kAryaniyama[sta] hi bhinnajAtIyebhya: kAraNebhyo naikajAtIyaM kArya prAptamityAzaGkate - kathamiti / atra mImAMsakasamAdhAnaM nirAkartumAzaGkate - eketi / kAryamu(ryAnu)palabdhiliGgabhaGgaprasaGgAt saMtrAsApasAritamekazaktikatvaM vicAryamANaM na pramANapaddhatimadhyAsta ityAzayavAn pariharati - neti / anumAnadvayabhaGgaM samAdhitsaya[n] zaGkate - yAvaditi / yAvati kAryaM dRzyate tAvatyeva zaktiH kalpa(lpya)te, nAnyatheti noktadoSAvakAza ityarthaH / nanu kiMnimitte zaktiH kalpyate ? dRSTaM vA kAryadarzanameva vA zaktivyavasthApakam / AdyaM nirAkaroti - na, nimittasyeti / anvayavyatirekavato'darzanAdityarthaH / dvitIyaM nirAkaroti - dRSTasya ceti / tRNAderanyonyavyabhicAreNAhetutvAt / akAraNe'pi ca zaktikAlpa]nAyAM rAsabhAdAvapi dahanArjanazaktikalpanApattirityarthaH / tRtIyo'pi kimanvaya[14A]vyatirekavati kAryazakti(kti) kalpayati tadviparIte veti tulyanyAyatayA nirasto nu(na) yuktyantaramapekSya(kSa)ta ityarthaH / na ca satyapi tadaparakAraNasAdha(ka)lye tRNaikavyatireke kAryavyatirekAt tasya hetutvam / na cAzaktasya, dahanahetusAkalye rAsabhamAtravyatireke dahanavyatirekAbhAvAdeva ca / yade(dai)kavirahe phalavirahastatra zaktikalpanenAtiprasaGgaH / anyathA tRNaprayojyajAtivad rAsabhaprayojyajAtibhedakalpanA iti prativAcyam / tannAtrAvyatireke kAryavyatirekahetutvavat tadekavirahe kAryArja(ryAjana)nAdahetutvaprasaktau nirNayopAyavaidhuryeNAhetutvasya nizcitatvAditi / iha ye kecid vidhiniSedhayoranyatararUpAM jAti(ti) tRNAdiSu abhyupagamya parasparavyabhicAraM pariharati / .... mImAMsakAkA:) tulyayogakSematayA nirastA ityAzayavAnAha - eteneti / nanu tRNAdayo nimittabhedA na samavAyino, na ca nimittabhedAbhedau kAryabhedAbhedau prayojayate api tu samavAyibhedAbhedau / tatastadbhede'pi kimanenAniSTamasmAkamApAditamiti / naiyAyikaike(ka)dezimatamAzaGkate - kAryeti / tadetadaniSTapradarzanena nirAkaroti / nanu sati bhAvamAtreNa kAraNatvenedamaniSTamiti bhramaM nivArayati - na hIti / kiJca, samavAyimAtrabhedo na jAtivoda(jAtibhede) nimittam, tadabhAve'pi jAti[14B] bhedadarzanAdityAha - na ceti / kAryatve'pi na kAryamAtrasyApi tu dravyasya sato rItireSA yat samavAyibhedena bhidyata iti / na dravyAdibhiH samAnopAdAnairvyabhicAra ityata Aha - na ceti / atra hetumAha - Arabdheti / anyathA samavAyyabhede kAryadravyaM dadhidugdharUpaM na bhidyatetyarthaH / kSIrAvayavA amladravyasamparkavazAd vinaSTAH kAryadravyAntaramArabhanta iti lauki[ko]'nubhava ityarthaH / athavA dugdhArambhakAH paramANava eka(va) dadhyArabhate(nte)....ne kSIramupAdadato niyameneti / na ca kSIrAvayavI dadhyArabhata ityupapanna bhinnamupAdAnamiti vAcyam / dadhyupalambhasamavAye(maye) dugdhAvayavino'nupalabdheH.... samavAyikAraNopalambhaM viruNaddhi tantupaTAdAvapi tathAtvaprasaGgAditi nistaraGgame(nirastame)tacca / ata eva kSIraM naSTaM dadhi jAtamiti sarvajanaprasiddhiH / na ca kSIrAvayavA api nopalabhyanta eveti vAcyamiha, kSIreSu dadhIti pratyayasya sarvalokasiddhatvAt 'tantuSu paTaH' [iti] prtyyvt| tadvava(tadvadeva) / ___13. etenA'pohavAde niyamo nirastaH / "kAryakAraNabhAvAd vA" [pramANavArtika 3.30] ityAdiviplavaprasaGgAt / tasmAnniyatajAtIyatAsvabhAvabhaGgena vyaktyapekSayaiva niyama iti / na / phUtkAreNa tRNAdereva, nirmanthanenAraNereva, pratiphalitataraNikiraNairmaNereveti prakAraniyamavattenaiva vyajyamAnasya Page #28 -------------------------------------------------------------------------- ________________ 13 * nyAyakusumAJjaliH stabakaH 1 kAryajAtibhedasya bhAvAt / dRzyate ca pAvakatvAvizeSe'pi pradIpaH prAsAdodaravyApakamA-lokamArabhate, na tathA jvAlAjAlajaTilo'pi dArudahano na tarAJca kArISaH / ___ yastu taM nAkalayet, sa kAryasAmAnyena kAraNamAtramanumiyAditi kimanupapannam / evaM tarhi dhUmAdAvapi kazcidanupalakSaNIyo vizeSaH syAd yasya dahanA'pekSeti na dhUmAdisAmAnyAd vahnisAmAnyAdisiddhiH / ___13. sUkSmajAtivAdinAmapi kAryakAraNanivRttibhyAM kAryakAraNanivRttyanumAnApAkaraNenaiva bauddhAnAmapyanumAnagAtrabhaGga ityatidizati - eteneti tRNAdau vyabhicAreNa / niyamo'vinAbhAvaH / [15A] kathamityata Aha - kAryeti / kAraNabhAvAsiddhau svabhAvasyApyasiddhirityarthaH / nAtra paramArthataH kAryakAraNabhAvamaGgIkaroti cArvAkaH kintu tatra rasanabuddhyaiva guDajihvikayopasaMharati - tasmAditi / niyatayA(jA)tizaktivyAvRttibhaMge gatyantarAbhAvAd vyaktInAmeva kAraNatvamupetavyam / tatra cAnvayavyatirekavyabhicArAdakAraNatva(tvaM) suvyaktamiti tAtparyam / tadetadavAntarajAtisvIkArAdeva samaJjasamiti manyamAno nirAkaroti - neti / prakAraniyamaH sahakAriniyamaH / phUtkArastRNAdereva, nirmathanamaraNerevetyAdi / tenaiva vyajyamAnasya pratipAdyamAnasyetyarthaH / tathA ca prayogaH - vivAdAdhyAsitA agnayo vahnitvAvAntarAnekajAtimantaH, niyatasahakAryanupravezena jAyamAnatvAt pradIpadArudahanakArI[Sa]vat / athavA pratyakSamuktaM sAsnAkezarAdyabhivyaJjakavyaktigotvAzvatvavat / vipakSe ca bAdhakam - yadyavAntarajAtivizeSasambandhitvaM na syAt tadA [niyata]sahakAryanupraveze[na] jAyamAnatvaM na syAt / kAryajAtivizeSeNa sahakAriniyamasya vyAptatvAt / vyApakanivRttau ca vyApyanivRtteH sarvavAdISTatvAt / na cAvyapadezatvAnnAsti vizeSaH / [a] naikAntikatvAt / sAmAnyavizeSato vyapadezyasyAnubhUyamAnasyekSukSIraguDAdirasabhedasya sattvasvIkAreNa(NA)naikAntikatvAt / sAmAnyatazcAsiddhatvAditi sarvamavadAtam / na ca dRSTAntaH sAdhyavikala ityAha - dRzyate ceti / yathA tatra tailAdikAraNavizeSavyaGgyA jAtistathA'trApIti nAdRSTa[ 15B][carakalpanamityarthaH kintu durUhatvA]nnaiSa vizeSa [ApAtataH sphurati] / tatkathaM tathAbhUtAt kAryAt tathAbhUtakAraNamanumIyata ityata Aha - yastu tamiti / yathA pradIpAderyo vizeSaM nAkalayati sa na vizeSamanumimIte kintu pAvakamAtrasaMdarzanena tadanukUlakAraNamAtram / yastu vizeSamapi jAnIte sa vizeSamanuminotyeva / tathA'trApItyarthaH / yadi tRNAdInAmanupalakSaNIyakAryagatavizeSa prati prayojakatva(tvaM) tadA dhUmAdAvapi vize[Sa]svIkAre na dhUmAdimAtrAd dhUmadhvajAnumAnamityAzayavAnAha - evamiti / evaM vahnivyatirekAd na dhUma[vyatireko] gamyeta / vaDhedhUmagatavizeSa eva prayojakatvAditi kArya....palabdhirapi varAkI na pramANamityAzayavAnAha - eteneti / vyAkhyAto niSedhyatayeti zeSaH / anena prakAreNa kAryAnupalabdhI vilIyete avatiSThate tu svabhAvaH kSaNikatvAdisaMsAdhanapaTIyAnityata Aha - tathA ceti / vipakSe bAdhakapramANapravedanIyo hi svabhAvaniyamo bauddhairabhyupagamyate / bAdhakaM ca kAryAnupalabdhI / tatastadbhaGge kathamanupAya: svabhAvaH setsyati / na cAsmAkamiva pareSAmapi prakArAntaramasti yena tritayabhaGge'pi anumAnamAtra[ma]vatiSTheta / kAryAnupalambhasvabhAvAkhyA hetavastu ya iti sadya(sAdhya)saMdarzanAditi tAtparyArthaH / tadetat sarvarA(bI)jasAmAnyamaGkare'prayojakam, tadvizeSa: [16A] kurvadrUpatvaM prayojakamiti vadato bauddhasya dUSaNam nAsmAkaM kAraNasAmAnyavizeSayoH kAryasAmAnyavizeSau [prati] prayojakatvAditi vadatAmityAzayavAnAha - neti / 14. etena vyatireko vyAkhyAtaH / tathA ca kAryAnupalabdhiliGgabhaGge svabhAvasyApyasiddhergatamanumAneneti Page #29 -------------------------------------------------------------------------- ________________ 14 . vAmadhvajakRtA saGketaTIkA cet / pratyakSAnupalambhagocaro jAtibhedo na kAryaprayojaka iti vadato vauddhasya zirasyeSa prahAraH / asmAkaM tu yatsAmAnyAkrAntayoryayoranvayavyatirekavattA tayostathaiva hetuhetumadbhAvanizcayaH / tathA cAvAntaravizeSasadbhAve'pi na no virodhaH / kiM punastArNAdau dahanasAmAnyasya prayojakam ? tRNAdInAM vizeSa eva niyatatvAditi cet, na / tejomAtrotpattau pavano nimittam, avayavasaMyogo'samavAyI, tejo'vayavAH samavAyinaH / iyameva sAmagrI gurutvavadrvyasahitA piNDitasya / iyameva tejogatamudbhUtasparzamapekSya dahanam, tatrApi jalaM prApya divyam, pArthivaM prApya bhaumam, ubhayaM prApyaudaryamArabhata iti svayamUhanIyam // 6 // ____ 14. pratyakSAnupalambhagocaro bIjatvajAtiyuktaM bIjaM kArye'Gkare'prayojako'kAraNam, kintu tadvizeSa: kurvadrUpamiti / tathA aprAmANikakAraNakurvadrUpavadaprAmANika e[va] kAryevizeSe ca.(kAryavizeSa iti) zaGkAyAmanumAnatrayabhaGga iti bauddhasya prahAro doSa ityarthaH / etacca kSa[Na] bhaGge sphuTIbhaviSyati / na cAsmAbhirvizeSo'prAmANika eva svIkriyate yena tathAzaGkAyAmanumAnabhaGgaH / yadi tRNAdivadvahnivizeSAdbhUmavizeSa: syAdityucyate tadA nedamaniSTamityAzayavAnAha - asmAkaM tviti / evaM he... the nistIrNe sumArge praznottarAbhyAM komalamAha - kiM punariti / evaM samarthite kAraNatatva(ttve) tadAyattA... IzvarasiddhiH / 15. tathApyekamekajAtIyameva vA kiJcit kAraNamastu, kRtaM vicitreNa / dRzyate hyavilakSaNamapi vilakSaNAnekakAryakAri / yathA pradIpa eka eva timirApahArI, vartivikArakArI, rUpAntaravyavahArakArIti cet, na, vaicitryAt kAryasya / ekasya na kramaH kvApi vaicitryaM ca samasya na / zaktibhedo na cAbhinnaH svabhAvo duratikramaH // 7 // 15. kAraNasyaikavyaktitayaikajAtIyatayA vA'smadAdibhirapi draSTuM zakyatvena siddhasAdhanAdityabhiprAyeNa zaGkate - tathApIti / na cAvicitrAt kAraNAd vicitrakAryodayo na dRSTacara ityata Aha - dRzyate hIti / pradIpazca(pe ca) na svarUpasahakArivailakSaNyamupalabhAmahe ityabhiprAyaH / parasya dvitIyapAdAdyapadenottarayati - na vaicitryaaditi| yadyekamavilakSaNaM [16B] kAraNaM na tadA krami[kaM] kAryaM bhavet / dRzyate ca kramikaM kArya kiJcididAnI kiJcidupariSTAt kiJcit tadupariSTAdityAdi / etatsUcitaM pratyakSamanumAnaM vA pUrvamevoktamiti pratisandheyam / kAlakRtavaicitryaM pramANayitvA jAtikRtavaicitryaM pramANayati - vaicitryaM ceti / va: punararthe punaH prakArAntareNa vaicitryamityarthaH / samasyaikajAtIyasyetyarthaH / nanu jAtisAmye'pi dharmabhedAd bheda ityAzaGkAyAmuktam - zaktIti / nAbhinno na bhinno nobhayamuktadoSAparihArAbhimAnAsiddhivirodhe['sya] iti / nanvadahanajanakasyaiva dahanetarakAryajanakatvasvabhAva ityAha - svabhAva iti / duratikramo'zakyAtikrama iti yAvat / adahanajanakAt svabhAvAnuvRttivyAvRttibhyAM dahanAbhimatAdahanaprasaGgadahanAnutpAdayorduSpariharatvAt / atiriktAnupraveze sahakAriprApterapahnavAnupapatteriti tAtparyam / 16. na tAvadekasmAdanapekSAdanekam / akramAt kramavatkAryAnupapatteH / kramavattAvatkAryakAraNasvabhAvatvAt tasya tattathA yaugapadyavaditi cet / ayamapi kSaNabhaGgaparihAro na tu sahakArivAde, pUrvapUrvAnapekSAyAM kramasyaiva vyAhateH / kramaniyame tvanapekSA'nupapatteH / Page #30 -------------------------------------------------------------------------- ________________ 15 * nyAyakusumAJjali: stabakaH 1 16. zlokapadaM vyAcaSTe - na tAvaditi / akramAt kramikaM sahakArividhurAdityarthaH / akramamapi kAraNaM kramikakAryArjanazIlatvAt kramikaM kAryaM karotyeva jvAlAM naikasvabhAvo'pi pradIpa iva kAryayogapadyaM vipakSe bAdhakAbhAvAdityAzayena zaGkate - kramavat tAvaditi / tasya kAraNasya taditi kAryam tatheti kramavadityarthaH / tadetena prakAreNa na sahakArinirAkaraNaM kRtaM kintu tadabhyupagamatayeti [17A] cArvAkavarAka(ka) pratipAdayannAha - ayamapIti / ayamarthaH / yadA bauddhenoktaM bhavati samarthasya vilambAnupapatterutpattyanantarakAle kAraNAntara[manapekSa]NIyaM tadocyate samartho'pi na tavai(dai)va sarvANi kAryANi kurute, kramavat tAvat kAryakaraNazIlatvAditi kSaNabhaGge saGgacchate parihAraH / kramavat tAvat kAryamapi na sahakAriNamanAsAdya kintu tadaGgIkRtyetyAzayavAnAha - na tviti / etadeva spaSTayati - pUrvapUrveti / ekakAraNAnantaramaparAparakAryotpAdana(naM) hi kramaH / padArthAntarasahitasya kAryajanakatvaM cApekSA / lokaprasiddhA caiSA / tatra yadi kramastadA''dyakAryasahitasya dvitIyakAryajanakatvAt tadapekSatvameveti / athAdyakAryasahitasya kAryajanakatvaM tadA yugapadeva kAryadvayamiti kramavyAkopa ityarthaH / ___ 17. nApyanekamavicitram / yadi hyanyUnamanatiriktaM vA dahanakAraNamadahanasyApi heturnAsAvadahano dahano vA syAdubhayAtmako vA syAt / na caivam / zaktibhedAdayamadoSa iti cet na / dharmibhedAbhedAbhyAM tasyAnupapatteH / asaGkIrNobhayajananasvabhAvatvAdayamadoSa iti cet / na / na hi svAdhInamasyAdahanatvam, api tu tajjanakasvabhAvAdhInam / tathA ca tadAyattatvAd dahanasyApi tattvaM kena vAraNIyam / na hi tasmin janayitavye nAsau tatsvabhAvaH / tasmAd vicitratvAt kAryasya kAraNenApi vicitreNa bhavitavyam / na ca tat svabhAvatastathA / tataH sahakArivaicitryAnupravezaH / na tu kSaNo'pi tadanapekSastathA bhavitumarhatIti // 7 // 17. dvitIyaM padaM vyAkhyAtumupakramate - nApIti / tathAhi - tadekajAtIyaM kAraNaM dahanaikasvabhAvamadahanajanakam adahanaikasvabhAvaM vA dahanajanakaM saGkIrNamubhayajanakasvabhAvaM vA tathAbhUtobhayajanakam / prathame doSamAha - nAsAviti / asAvadahano na syAt kAraNAbhAvAdityarthaH / bhavan vA dahano bhavedityAha - dahano vA syAditi / itaradahanavat tatkAraNaprasUtatvAdityAzayaH / dahanaikajanakazIlasyAdahanajanakatve vyAghAto'pyunnetavya iti tAtparyam / dvitIyo'pi yathAvyAkhyAtavaiparItyaphakkikAyojanayA nirasanIyaH / nAsau dahano'dahano vA syAditi kRtvA adahanamAtrajananazIlasya dahanajanakatve vyAghAto'pi pUrvavad draSTavyaH / tRtIye'niSTamAha - ubha[17B] yAtmaka iti / tRtIyapAdavyAcikhyAsuH zaGkate - zaktIti / ... dahanajanakasyaiva dharmabhedamupAdAyAdahanajanakatve pUrvoktasamastAniSTaparihAra ityarthaH / nirAkaroti - zaktibhAvA(bhedA)diti / zaktibhedo na saMbhavati dharmiNo'bhinnatvAt / abhinnAyAH zakterbhedo(dA)nupapatteH / tadbhedastu pratijJAtaikajAtIyakAraNatvavyAghAtApatterevAnupapannaH / bhedAbhedavAdastu pramANAbhAvavyAghAtAbhyAmasambhavI / tenaiva bhedo abhedo vA bhedAbhedau vetyarthaH / ...dahanAdahanajanakasya dahanAdahanajanakatvam / nApi saGkIrNo bhayajanakatvamabhipretam kintu vilakSaNAnekatrayanakasya(nekajanakasya) tathAtvamityAzayavAn zaGkate - asaGkIrNeti / ayamadoSaH [na dahanAdahana]janakatvobhayAtmakatvaprasaGga ityarthaH / etadapi sahakAryasambhave na sambhavatItyAzayavAn pariharati - neti / etadevopapAdayati - nahIti / asyAdahanatvenAbhimatasyAdahanatvaM na svAdhInam / ka...najanakasvabhAvAdhInanatvaMnyacceti(svabhAvAdhInatvaM janyasyeti) lokasiddham / evaM ca tadevetaranirapekSaM yadi dahanakAraNaM syAt tadA Page #31 -------------------------------------------------------------------------- ________________ 16 * vAmadhvajakRtA saGketaTIkA tasyApi tattvamadahana[tvaM] vAGmAtreNA- zakyamapAkartum / na hi dahane kartavye'sAvadahanajanakasvabhAvo na bhavatIti pareSAmabhimatamityarthaH / dahane janayitavye tatsvabhAvAnabhyupagame punarekajAtIyakAraNAnupapattiH / svabhAvAntarasya dahanajanakatvAbhyupagamAt / sa evAdahanajanakatvasvabhAvamatikramya svabhAvAntareNa dahanaM janayati yata ityabhiprAyaH / prakRtamupasaMharan pratyakSAnu-mAnapramANamAha [18A] - tasmAditi / nanu svarUpameva vicitramastu kRtaM sahakArivaicitryeNetyata Aha - na ceti / avicitrasvarUpameva pradIpamRdAdi vicitratailavartiviSayakulAlatarutAlyamahAprayatnAdInAsAdya vartivikArAdighaTazarAvAdikAryamarjayatIti sArvajanInametat / na tu sahakArivaicitryAnupravezamantareNaiva tathotpannakSaNamupAdAya kAryavaicitryamupapAdayiSyata ityata Aha - na tviti / tadanapekSaH sahakAryasahitastathA vicitro naivetyarthaH / bauddhamate'pi sahotpannavicitrasahakArita eva kSaNo vicitrakAryamarjayati / anyathA viSayAsannidhAvapi pradIpAd viSayaprakAzo durvAra iti tAtparyam / / 18. astu dRSTameva sahakAricakraM kimapUrvakalpanayeti cet na / vizvavRttitaH / viphalA vizvavattirno na daHkhaikaphalApi vA / dRSTalAbhaphalA nApi vipralambho'pi nedRzaH // 8 // yadi hi pUrvapUrvabhUtapariNatiparamparAmAtramevottarottaranibandhanam, na paralokArthI kazcidiSTApUrtayoH pravarteta, na hi niSphale duHkhaikaphale vA kazcideko'pi prekSApUrvakArI ghaTate, prAgeva jagat / lAbhapUjAkhyAtyarthamiti cet ? lAbhAdaya eva kiMnibandhanAH ? na hIyaM pravRttiH svarUpata eva taddhetuH yato vA'nena labdhavyam, yo vainaM pUjayiSyati / sa kimartham ? khyAtyarthamanurAgArthaM ca, jano dAtari mAnayitari ca rajyate, janAnurAgaprabhavA hi sampada iti cet / na / nItinarmasaciveSveva tadarthaM dAnAdivyavasthApanAt / traividyatapasvino dhUrtabakA eveti cet na / teSAM dRSTasampadaM pratyanupayogAt / sukhArthaM tathA karoti iti cet na / nAstikairapi tathAkaraNaprasaGgAt, sambhogavat / lokavyavahArasiddhatvAdaphalamapi kriyate, vedavyavahArasiddhatvAt saMdhyopAsanavaditi cet, gurumatametanna ta garormatama, tato nedamanavasara eva vaktumucitam / vRddhairvipralabdhatvAd bAlAnAmiti cet na / vRddhAnAmapi pravRtteH / na ca vipralambhakAH svAtmAnamapi vipralabhante / te'pi vRddhatarairityevamanAdiriti cet / na tarhi vipralipsuH kazcidatra yataH pratAraNazaGkA syAt / idaM prathama eva kazcidanuSThAyApi dhUrtaH parAnanuSThApayatIti cet / kimasau sarvalokottara eva yaH sarvasvadakSiNayA sarvabandhuparityAgena sarvasukhavimukho brahmacaryeNa tapasA zraddhayA vA kevalaparavaJcanakutUhalI yAvajjIvamAtmAnamavasAdayati, kathaM cainamekaM prekSAkAriNo'pyanuvidadhyuH / kena vA cihnanAyamIdRzastvayA lokottaraprajJena pratAraka iti nirNItaH ? na hyetAvato duHkharAzeH pratAraNasukhaM garIyaH / yataH pAkhaNDAbhimateSvapyevaM dRzyate iti cet / na / hetudarzanAdarzanAbhyAM vizeSAt / anAdau caivambhUte'nuSThAne pratIyamAne prakArAntaramAzrityApi bahuvittavyayAyAsopadezamAtreNa pratAraNA syAt, na tvanuSThAnAgocareNa karmaNA / anyathA pramANavirodhamantareNa pAkhaNDitvaprasiddhirapi na syAt // 8 // ___ astu dAnAdhyayanAdireva vicitro heturjagadvaicitryasyeti cet na / kSaNikatvAt, apekSitasya kAlAntarabhAvitvAt / Page #32 -------------------------------------------------------------------------- ________________ 17 * nyAyakusumAJjaliH stabakaH 1 ciradhvastaM phalAyAlaM na karmAtizayaM vinA / sambhogo nirvizeSANAM na bhUtaiH saMskRtairapi // 9 // tasmAdastyatizayaH kazcit / IdRzAnyevaitAni svahetubalAyAtAni yena niyatabhogasAdhanAnIti cet / tadidamamISAmatIndriyaM rUpaM sahakAribhedo vA ? na tAvadaindriyakasyAtIndriyaM rUpaM vyAghAtAt / dvitIye tvapUrvasiddhiH // 9 // 18. nanvetAvatApi vicitraM kAraNaM dRzyamevAtastadadhiSThAne'smadAdireva bhaviSyatIti siddhasAdhanadUSaNadUSitaM mananasAdhakamityAzaGkate - yadi hIti / iSTaM yAgAdi / pUrtaM khAtAdi / na hIyamiti / cirAyAtItAyAmeva tyAM(tasyAM) lAbhAdInAmanutpAdAditi zeSaH / sugamataratA / na tvanuSThAnAgocareNeti / ayamarthaH / yadi hi vaidikavyavahArApekSayA kazcidaparo'nAdirvyavahAraH syAt tadA'yamAdhuniko vaidikavyavahAraH pratAraNAparo vyavatiSTheta yathA pipAsAzAntaye toyapAne'nAdisiddhe anAdi(annAdi) bhakSaNaM pipAsopazama[nam] iSyatIti pratAraNeyaM lokasiddhA tvevamasti / pramANasiddhamatikramya tadviruddhamupakramamANaH pASaNDapaddhatimadhyAste na tvanyathetyAzayavAnAha - anyatheti / vizvapravRttyanumitAmuSmikaphalasya yAgadAnAdhi(di)kameva kAraNatvenAgamasiddhatayA'stu kRtamaprAmANikApUrvakalpanayA / tathA ca na tadadhiSThAtRpuruSavizeSasiddhirityAdisaM[za]yavAn zaGkate - astviti [18B] | vicitro nAnAsvabhAvaH, jagadvaicitryasya svargAderityarthaH / kAlAntari(re) ka(pha)lasiddhyanyathAnupapattipramANasiddhamapUrvamAgamaprAmANyAdeva kalpitamatastadadhiSThAtRkalpanamapyupapannamityAzayavAn pariharati - ciradhvastaM karma nAtizayamapUrvaM vinA phalAyaryAlaM samarthamiti / nanvetAvatA'pUrvaM sidhyatu tathA''tmani na tu bhUteSviti kimatra niyAmakamityAha - sambhoga iti / samyagbhogo niyato bhoga iti / nirvizeSANAmapUrvarUpavizeSazUnyAnAmAtma[nAM] na saMbhavati / bhUtAnAM [sA] dhAraNatvAt / na ca saMskRtAnAmasAdhAraNyaM pramANAbhAvena tasyAsaMbhAvitatvAt / tena tattadasAdhAraNAtmagatabhogAnyathAnupapattipramANameva pratyAtmagatApUrvamAvedaya[ti / atIndriyaM rUpam atIndri]yasvabhAvo vA sahakAribhedo'tIndriyasahakArisampra(pa)ttirvetyarthaH / 19. siddhayatu bhUtadharma eva gurutvAdivadatIndriyaH / avazyaM tvayA'pyetadaGgIkaraNIyam / kathamanyathA mantrAdibhiH pratibandhaH / tathAhi / karatalAnalasaMyogAd yAdRzAdeva dAho dRSTaH tAdRzAdeva mantrAdipratibandhe sati dAho na jAyate, asati tu jAyate, tatra na dRSTavaiguNyamupalabhAmahe / nApi dRSTasAdguNye'dRSTavaiguNyaM saMbhAvanIyam, tasyaitAvanmAtrArthatvAt / anyathA karmaNyapi vibhAgaH kadAcinna jAyeta / na ca pratibandhakAbhAvaviziSTA sAmagrI kAraNam / abhAvasyAkAraNatvAt / tuccho hyasau / pratibandhakottambhakaprayogakAle ca tena vinApi kAryotpatteH / prAkpradhvaMsAdivikalpena cAniyatahetukatvApAtAt / akiJcitkarasya pratibandhakatvAyogAt / kiJcitkaratve cAtIndriyazakteH svIkArAt / mantrAdiprayoge cetaretarAbhAvasya sattve'pi kAryAnadayAta / ato'tIndriyaM kiJcihAhAnagaNamanagrAhakamagnerunnIyate yasyApakarvatAM pratibandhakatvamupapadyate / yasminnavikale kAryaM jAyate / yasyaikajAtIyatvAdaniyatahetukatvaM nirasyata iti / atrocyate - bhAvo yathA tathA'bhAvaH kAraNaM kAryavanmataH / pratibandho visAmagrI taddhetuH pratibandhakaH // 10 // / Page #33 -------------------------------------------------------------------------- ________________ 18. vAmadhvajakatA saDetaTIkA 19. nanvetAvatA'pi na puruSAzritAtIndriyasiddhirbhUteSvapyatIndriyadharmasvIkAravazena prakRtApUrvasvIkArasaMbhavavyAjenAtIndriyazaktivAdaM mImAMsakAbhimata...ti - sidhyatviti / tatra kAryAnyathAnupapattirUpAmarthApatti pramANayati - tathAhIti / dRSTAdRSTayoranyataravaiguNyenAnyathopapattiM hRdi nidhAya nirAkaroti - tatreti / ubhayavAdisiddhapratibandhakAbhAvenAnyathA(tho)papattibhramaM nivArayati - na ceti / akAraNatvameva kuta ityata Aha - tuccho hIti / tucchatvaM hi vidhirUpavirahitatvamanvayavyatirekarahitatvaM vA / na tvapra(prA)mANikatvamiti mantavyam / vyatirekavyabhicAramAha - pratibandhaketi / anvayavyabhicArattva(stve)kapratibandhakasambhave pratibandhakAntarAbhAve'pi kAryAnupapatterboddhavyaH / [19A] sAmAnyena vyatirekavyabhicAraM pratipAdya vizeSato'pi vyabhicAramAha - prAgiti / prAkpradhvaMsAdyabhAvAnAM parasparavyabhicAracamatkAravazena kAraNatvanizcayopAyavaidhuryeNAkAraNatvanizcayAt kathaM tenAnyathopapattirityarthaH / na ca teSAM bhede'pyekopAdhyupagRhItAnAM kAraNatvanizcayo bhaviSyatIti vAcyamekopAdherasaMbhavAditi bhAvaH / asti ta(tA)vadubhayamatasiddhaM pratibandhakatvam / tacca dRzyamAnasamastapadArthApacayaviraheNAnupapadyamAnamadRzyarUpApacayaM karotItyavarjanIyamityAzayavAn pratibandhakatvAnyathAnupapattirUpAmarthApattimAha - akiJciditi / pratibandhakAbhAvamAtrakAraNavAdinaM pratyaparamapi dUSaNamAha - mantrAdIti / arthApattimanyathopapattyA nirAkRtyAbhimatasAdhyamAha - atIndriyamiti / dvitIyAmarthApattimupasaMharati - yasyeti / prathamAmupasaMharati - yasminniti / tRNAraNimaNInAM kAraNatvamubhayAbhimatamanupapadyamAnamatIndriyaM sAmarthyamAvedayatIti pradezAntarasiddhamupasaMharati - yasyeti / upadarzitapramANamAbhAsIkA siddhAntamupakramate - atrocyata iti / atretyetathi(tasminni)tyarthaH / yena prakAreNa kAraNatvAvadhAraNopAyena bhAvaH kAraNaM loke siddham tenaiva prakAreNAnvayavyatirekitvenAbhAvo'pi kAraNam / yastu manyate tathAtve'pi bhAvakAraNatAM bAdhayituM lokasiddhaniyamaM 'kAryavat kAraNe(Nam' i)tyAha - kAryavanmataiti / yathA kAryo'bhAvA(vo) niyatottarakAlatvAt tathA kAraNaM niyatapUrvabhAvitvAditi lokasiddhamapadi(mapi) varjanIyamiti tAtparyam / prathamArthApattiM [19B] nirasya dvitIyAM nirAkartumAha - pratibandho visAmagrI sAmagryantarakAraNavigama: pratibandhapadavAcyo nAnya ityubhayavAdisiddhimityarthaH / pratibandhahetuH pratibandhaka ityapi tathetyAha - taddheturiti / tathA cAnyathopapattirityarthaH / 20. na hyabhAvasyAkAraNatve pramANamasti / na hi vidhirUpeNAsau tuccha iti svarUpeNApi tathA, niSedharUpAbhAve vidherapi tucchatvaprasaGgAt / kAraNatvasya bhAvatvena vyAptavAt tannivRttau tadapi nivartata iti cet, na, parivartaprasaGgAt / anvayavyatirekAnuvidhAnasya ca kAraNatvanizcayaheto vavadabhAve'pi tulyatvAt / abhAvasyAvarjanIyatayA sannidhirna tu hetutveneti cet, tulyam / pratiyoginamutsArayatastasyAnyaprayuktaH sannidhiriti cet, tulyam / bhAvasyAbhAvotsAraNaM svarUpameveti cedabhAvasyApi bhAvotsAraNaM svarUpAnnAtiricye / tasmAd yathA bhAvasyaiva bhAvo janaka iti niyamo'nupapannaH tathA bhAva eva janaka ityapi / ko hyanayovizeSaH ? pratibandhakottambhakaprayogakAle tu vyabhicArastadA syAt yadi yAdRze sati kAryAnudayastAdRza eva satyutpAdaH syAt / na tvevam, tadApi pratipakSasyAbhAvAt / asatpratipakSo hi pratibandhakAbhimato mantraH pratipakSaH / sa ca tAdRzo nAstyeva / yastvasti, nAsau pratipakSaH / tathApi vizeSye satyeva vizeSaNamAtrAbhAvastatra sa cottambhakamantra evetyanyaiva sAmagrIti cet, na, viziSTasyApyabhAvAt / na hi daNDini satyadaNDAnAmanyeSAM nAbhAvaH, kintu daNDAbhAvasyaiva kevalasyeti yuktam / Page #34 -------------------------------------------------------------------------- ________________ 19 * nyAyakusumAJjaliH stabakaH 1 20. vivRNoti - na hIti / nanvabhAvo na kAraNam, tucchatvAditi pramANamuktamiti cet / nAlIkatvasyAsiddhatvAd bhAvaniSedhatvasyAprayojakatvAt / anvayavyatirekarahitatvasyopAdhevidyamAnatvAt / prAbhAkara prati tu pratibandhakAbhAvavad vyavahAragocarasAmagryA akAraNatvamiti draSTavyam / na cAnyaniSedharUpatvenaivAkAraNatvamanaikAntikatvAdityAzayavAnAha - na hIti / svamatadADhyana zaGkate - kAraNatvasyeti / na bhAvatvasya kAraNavyApakatvamasyAsiddhaM lokasiddhaM vetyAzayavAnAha - neti / lokasiddhAtikrama ucyate / [ati] kramamaniSTamAha - parivarteti / nanu na bhAvatvamabhAvatvaM [vA] kAraNatvavyApakaM yena tannivRttAveva tatva(sya) nivRttiH / kiM tarhi ? niyatapUrvakAlabhAvina eva kAraNatvaM lokasiddham, tacca bhAvasyAsti na tvabhAvasyeti manyamAnaM pratyabhAvasyApi tadastItyAha - anvayeti / bhAvasannidhiH(dhi)kAraNatvenAbhAvasannidhistvavarjanIya AkAzasannidhivaditi manyamAnaH zaGkate - abhAvasyeti / na tu nityavibhutvAbhyAmavarjanIya: sannidhiH, na ca te sta: abhAvasya / tatkathaM tathAtve satyapyavarjanIyatve bhAvasyApyavarjanIyatvamityabhiprAyeNa pariharati - tulyamiti / virodhiprotsAraNaprayuktaH [20A] sannidhirna kAraNatve vyavatiSThata iti manyamAnaH zaGkate - pratiyoginamiti / bhAvasannidhirapi svabhAvaprotsAraNatayA na kAraNatve vyavatiSThate ityAzayavAnAha - tulyamiti / atha bhAvasyAbhAvanivRttirUpatvena nAbhAvotsArakatvamabhedAt tadAbhAvasyApi bhAvanivRttirUpatvena [na] bhAvotsArakatvamityAzayakottarAbhyAmAha - bhAvasyeti / uktamarthamupasaMharati - tasmAditi / niyamo'nupapanna: pramANabAdhitatvAdevamaparo'pi niyamo'nupapanna ityarthaH / yugapad mantrapAThe vyatirekavyabhicAramapAkaroti - pratibandhaketi / tatrApi pratibandhakAbhAvo na tu tatsadbhAva iti kuto vyabhicAra iti bhAvaH / nanu pratibandhakottambhakaprayoge kathamabhAvaH pratibandhakasye[tyA]ha - yastviti / kAryavirahonneyA hi pratipakSatA kathaM tadabhAve'stItyabhayasammatamiti bhAvaH / nana pratibandhakottambhakaprayogavizeSapratibandhako mantre satyevottambhakamantrAbhAvasya vizeSaNasva[bhA]vo yugapanmantrapAThena viziSTaH / tathA ca kvacit kvacidubhayabhAvAbhAvAbhyAM sAmagrIbheda ityAzayavAn zaGkate - tathApIti / nAtrobhayasattvAsattvayordAhakAraNatvaM yena sAmagrIbhedo bhavet, kintu kevalastambhakAbhAvasya, sa ca sarvatrAsti / tenaiva ca rUpeNa kAraNatvamato noktadoSa ityAzayavAn pariharati - vizeSaNavizeSyamAtrasattve ubhayAsandhera(sattve ca) viziSTasyApyabhAvastathA kevalastambhakAbhAvatvasya sarvatrAvyabhicArAt kAraNatvamiti bhAvaH / nanu viziSTamubhayasvarUpam [20B]... bhAvaH zakyo vaktumiti vAdinaM lokasiddhadRSTAntena pratibodhayannAha - na hIti / 'hi'zabdo yasmAdartho yato lokasiddhamato'bhyupagantavyameva virodhAbhAvAditi samudAyArthaH / daNDini daNDayukte adaNDAnAM daNDAbhAva[va]tAM nAbhAva iti na, kintu abhAva eveti / nanu daNDAbhAvasyaivAbhAva iti lokasiddhamavarjanIyamityakSarArthaH / ___21. yathA hi kevaladaNDasadbhAva ubhayasadbhAve dvayAbhAve vA kevalapuruSAbhAvaH sarvatrAviziSTaH tathA kevalottambhakasadbhAve pratibandhakottambhakasadbhAve dvayAbhAve vA kevalapratibandhakAbhAvo'viziSTa ityavadhAryatAm / athaivaMbhUtasAmagrItrayameva kiM neSyate ? kAryasya tadvayabhicArAt jAtibhedakalpanAyAM ca pramANAbhAvAt / yathoktenaivopapatteH / bhAve vA kAmamasAvastu, kA no hAniH / prAkpradhvaMsavikalpo'pi nAniyatahetukatvApAdakaH, yasmin sati kAryaM na jAyate tasminnasatyeva jAyata ityatra saMsargAbhAvamAtrasyaiva prayojakatvAt / 21. pUrvoktaM samastaM ziSyahitatayA dRSTAntadAAntikavyAkhyAnena vizadayati - yathAhIti / kevala Page #35 -------------------------------------------------------------------------- ________________ 20 * vAmadhvajakRtA saGkettaTIkA puruSAbhAva iti / kaivalyaM daNDAbhAvaH, tadyuktaH kevalaH, tasyAbhAvaH / daNDamAtrobhayasadbhAveSUbhayavizeSaNavizeSyAbhAvaiH kevalapuruSAbhAvo'viziSTaH / yatheti dRSTAntaM vyAkhyAya prakRtamapi tulyatayA vyAcaSTe tatheti / atra ca kaivalyamuttejakAbhAvaH, tadyukta: kevalaH, sa cAsau pratibandhakazca, tasyAbhAvaH / kevalottambhakasadbhAva-pratibandhakottambhakasadbhAva-dvayAbhAveSUbhayavizeSaNavizeSyabhAvairaviziSTa ityarthaH / uktamarthamabudhyamAnAH kecid naiyAyikA yadUcire tadAzaGkate - athaivambhUteti / para[spa]ravyabhicAriNAmanvayavyatirekayorazakyagrahatvenAkAraNatvAdityabhiprAyavAn pariharati - kAryasyeti / tRNAraNinyAyaM hRdi nidhAya nirAkaroti - jAtIti / nanu yathA tatra jAtisvIkArastathA'trApi bhaviSyati gatyantarAbhAvAdityata Aha - yathoktenaiveti / nanvimaM vizeSamajAnAnAH kathaM parihariSyantIti manyamAnaM pratyekadezimatasvIkAre'pi nAsmAkaM darzanakSatiriti sugamasamAdhimAha - bhAve veti / sAmAnyavyabhicAramapAkRtya vizeSavyabhicAravizeSAnabhyupagamaikasvIkArAbhyAmapAkaroti - prAgiti / ekarUpamupadarzayannevAbhAva[21A]mAtrakAraNapakSadoSamunmUlayati - yasminiti / kevalapratibandhake saMsargiNi tasmiMstathAbhUte asatyeveti / atraikarUpamupAdhimAha - saMsargeti / saMsRjyamAnamantrAdyabhAvatvena trayANAmupasaGgraha ityarthaH / tathAhi - na tAvadatra mantrAdiprayogamAtraM pratibandhakam / tasmin sati trailokyavartivahnipratibandhe kvacidapi kAryaM na bhavet, na tvevaM dRSTamiSTaM vA / tasmAd yo mantrAdiryAva[d va] hivyaktimuddizya prayuktaH sa tasyA eva vyakte: kArya nivArayati, tena jAnImaH saMsRjyamAnamantrAdau kAryAnupapattistadbhAve tUtpattirityato noktadoSAvakAzaH / kecit taktamarthamavidvAMsaH saMsargAbhAve'pi saMsargapradhvaMsAdivikalpAna katvA aniyatahetakatvaM tatrApi saMsargAbhAvasvIkAre'navastheti varNayanti / tadasat / ukto hyatra saMsRjyamAnAbhAva: kAraNaM na tu saMsargAbhAvaH, tat kuto vikalpAvakAzaH kutazcAnavastheti / na hi saMsarga[:] pratibandhakaH kintu saMsRSTo mantrAdiH / tathAhi - loke kvacit saMsargitayA pratiyogI niSidhyate 'tathedamiha nAsti' iti kvacittu 'ta(tA)dAtmyena idamidaM na bhavati' iti / tatra yaH saMsargitApannena pratiyogimAn] nirUpyate saMsargAbhAvaH, tasya ca kAraNatvamiSTamasmAbhiH / anyonyAbhAvaH vyatiriktAbhAvatvaM vA saMsargAbhAvatvamiti / na tvetat sarvaM vayaM nAdhigakva(cchA)ma iti / / 22. yastu saMsargAbhAvatAdAtmyaniSedhayorvizeSamanAkalayannitaretarAbhAvena pratyavatiSThate sa pratibodhanIyaH / tathApyabhAveSu jAterabhAvAt kathaM trayANAmupagrahaH syAt, anupagRhItAnAM ca kathaM kAraNatvAvadhAraNamiti ceta / mA bhajjAtiH / na hi tadapagahItAnAmeva vyavahArAGgatvama / sarvatropAdhimadvayavahAravilopaprasaGgAt / etena pratibandhake satyapi tajjAtIyAnyasyAbhAvasambhavAt kAryotpAdapasaGgo'nutpAde vA tato'pyadhikaM kiJcidapekSaNIyamastIti nirastam / yathA hi tajjAtIye sati kArya jAyate arthAdasati na jAyata iti sthite tadbhAve'pi tajjAtIyAntarAbhAvAnna bhavitavyaM kAryeNeti na, tathaitadapi / anukUlavat pratikUle'pi sati tajjAtIyAntarAbhAvAnAmakiJcitkaratvAditi / yattvakiJcitkarasyeti / tadapyasat / sAmagrIvaikalyaM pratibandhapadArtho mukhyaH, sa cAtra mantrAdireva, na tvasauM pratibandhakaH / tataH kiM tasyAkiJcitkaratvena / tatprayoktArastu pratibandhAraH / te ca kiJcitkarA eveti kimasamaJjasam / 22. pAdaprasArikayA'vatiSThamAnasya kiJcid vaktavyamevetyata Aha - yastviti / sa pratibodhanIyaH / tAdAtmyAbhAvavilakSaNasaMsargAbhAvatvavyutpAdanena tvayA'pyabhAvacatuSTayavAdiSu triSvekasaMsargAbhAvatvamaGgIkartavyam anyathA Page #36 -------------------------------------------------------------------------- ________________ 21 * nyAyakusumAJjaliH stabakaH 1 yatrAnvayavyatirekAbhyAM kAraNatvAvasAyastatra kA gatiH / [21B] tathAhi - bIje satyaGkaro jAyate tadvirahe na jAyate ityatra yadi bIjaprAgabhAvo bIja[vi]raho vivakSitastadA bIjapradhvaMse'pi jAyeta, atha bIjapradhvaMsastadA bIjaprAgabhAve'pi bhavet / atha bIjAtyantAbhAvastadA bIjaprAgbhAva(gabhAva)-pradhvaMsayoranyatarasadbhAve'pi syAt kAryam / na caitad dRSTamiSTaM vA / atha bIjAbhAvamAtram / tadA bIjAnyonyAbhAve'pyaGkarotpattirna syAt / tadavazyamihAnicchatA'pi bIjAbhAvAnAmanyonyAbhAvavyAvRttasaMsargAbhAvatvamekamanusaraNIyam / tathA ca nAnyonyAbhAvenAtiprasaGga iti bhAvaH / tathA ca prayogaH - pratibandhakAbhAvaH kAraNamanvayavyatirekitvAd bhavediti tAtparya[m] / na ca vAcyaM maNimantrAdyabhArya(va)sya na tAvat svarUpeNa janakatvaM kintu pratipakSAbhAvatvena / tatra pratipakSatve nizcite tadabhAvatvena kAraNatvaM nizcayam, abhAvasya kAraNatve nizcite sahakAriviraharUpatvena mantrAdipratipakSatAnirUpaNamityanyonyAzrayadoSAnna pratipakSAbhAvasya kAraNatvaM nizcIyata iti; yato mantrAdisannidheH kAryAdarzananiyame pratipakSatvamunnIyate, na tu sahakArivirahatvena / tadabhAve'sya mantrAdyabhAvatvena vA rUpeNAnvayavyatirekAbhyAM kAraNatvaM vinizcIyate / kiJca, anyonyAzraye sati kAraNatvAnizcayo'stu na tvakAraNatvanizcayaH; tathA ca kAraNatAsaMdehe'pyanyathopapattireveti sarvaM sustham / jAtirevopasaGgrAhikA na tUpAdhiriti manvAnaH zaGkate - tathApIti / jAtivadupAdhirapi kvacit saGgrAhakaH [22A] kathamanyathopAdhimavyavahAra ityAzayavAn pariharati - mA bhUditi / anvayavyabhicAra[ma]pAkartuM vizeSAbhidhAnAbhimAninamutthApyAtidezena nirAkaroti - eteneti / atidezameva vivaraNavyAjena vizadayati - tathAhIti / tajjAtIye bIjajAtIye tadbhAve'pi bIjabhAve'pi tajjAtIyAntarAbhAvAt tajjAtIyAntarANAmabhAva(vA)t na bhavitavyaM kAryeNeti / yathedamasaGgataM tathaitadapyazobhanamiti / ubhayatra hetumAha - anukUlavaditi / anukUle bIjasadbhAve sati yathA tajjAtIyAbhAvo na tasya kAryaM niSedhati tathA pratikUle'pi kasmiMzcit pratibandhake sati pratibandhAkAntArA(pratibandhakAntarA) bhAvo'pi na kAryAbhAvamapanayati / akiJcitkaratvaM niSedhavidhyoriti draSTavyam / pratibandhakatvAnyathAnupapattiprasUtAmarthApattimapAkA pUrvoktamupanyasyati - yattviti / kiM pratibandha eva pratibandhakastasya kiJcitkaratvamatha pratibandhakArakaH pratibandhakastasya vA ? na tAvadAdyaH, anavasthAnAt pratibandhakakartRtvaprasaGgAcca / dvitIyastviSyata evAsmAbhirityAzayavAnAha - tadapyasat iti / api pUrvArthApattisamuccaye ubhayasiddhaM nirvacanamAha - sAmagrIti / mukhya iti / pratibandhakasya pratibandhakartRtvopAdhitvena pratibandhavadasya kAraNaM kAraNavigamArthatvAdityarthaH / yadi zaktirapanIyate tadApi sAmagryantargatakAraNavigamaH / athAbhAvo nirAkriyate tathApi tadantargatakAraNopacaya iti sAmAnyenobhayasiddham / ato'bhAvakAraNatve siddhe svamate vizeSamAha - sa ceti / na ca vAcyaM yaH pratibandhakaH sa bhAvarUpApacayakArIti / yaH pratibandhakaH sa [22B] dRzyarUpApacayakArItyapi vaktuM sukaratvAnna caivameveti vAcyam / zakteranapacayaprApteH / tasmAI(darja)namAtramanAvRtya sAmAnyapuraskAreNaiva pravartitavyamityanyathopa[pa]ttiriti bhAvaH / ___23. ye tu vyutpAdayanti kAryAnutpAda eva pratibandha iti taiH pratibandhamakurvanta eva pratibandhakA ityuktaM bhavati / tathAhi kAryasyAnutpAdaH prAgabhAvo vA syAt, tasya kAlAntaraprAptirvA ? na pUrvaH tasyAnutpAdyatvAt / na dvitIyaH kAlasya svarUpato'bhedAt / tadupAdhestu mantramantareNApi svakAraNAdhInatvAt / prAgabhAvAvacchedakakAlopAdhistadapekSa iti cet, na, mantrAt pUrvamapi tasya bhAvAt / tasmAt sAmagrItatkAryayoH paurvAparyaniyamAt tadabhAvayorapi pUrvAparabhAva upacaryate / vastutastu tulyakAlatvameveti nAyaM panthAH / na cedevam, zaktisvIkAre'pi kaH pratIkAraH / tathAhi pratibandhakena zaktirvA vinAzyate Page #37 -------------------------------------------------------------------------- ________________ 22 * vAmadhvajakRtA saGkettaTIkA taddharmoM vA, dharmAntaraM vA janyate, na janyate vA kimapi ? iti pakSAH / tatrAkiJcitkarasya pratibandhakatvAnupapatteH / viparItadharmAntarajanane tadabhAve satyeva kAryamityabhAvasya kAraNatvasvIkAraH prAgabhAvAdivikalpAvakAzazca / tadvinAze taddharmavinAze vA punaruttambhakena tajjanane'niyatahetukatvam, pUrvaM svarUpotpAdakAdidAnImuttambhakAdutpatteH / na ca samAnazaktikatayA tulyajAtIyatvAnnaivamiti sAmpratam / vijAtIyeSu samAnazaktiniSedhAt / na ca pratibandhakazaktimevottambhako viruNaddhi, na tu bhAvazaktimutpAdayatIti sAmpratam / tadanutpAdaprasaGgAt / kAlavizeSAt tadutpAde tadevAniyatahetukatvamiti // 10 // 23. ekadezimataM nirAkartumupanyasyati - ye tviti / nirAkara[NaM] spaSTayati - tathAhIti / prathamapakSe'nutpAdyasya janyatvavirodho janyatve vA'nutpAdyatvasvarUpakSatiriti tAtparyam / dvitIye sa ca kAlazcetyato'tiriktasya pramANasyAbhAva ityarthaH / na tu kAlopAdhiH kAlazabdavAcyaH / tacca(tra) mantra(ntraH) [kiM] kA(ka)rotItyata Aha - tadupAdhiriti / yadyapi kAlamAtropAdhirmantramantareNApi bhavati tathApi prAgabhAvAvacchedakatadupAdhirmantramapekSiSyata ityAzaGkate - prAgiti / prAgabhAvAvacchedakazca kAlopAdhizceti karmadhArayaH / etadapi mantrakAryatvena nirasyati - neti / mantrAt prAgiti vadatA tadakAryatvamuktam / nanu yadyanAditvena kAryAbhAvasyAnutpAdyatvaM kathaM tarhi loke kAraNAbhAvAt kAryAbhAva iti, niruktihetutvAbhAvAcca kathaM paJcamyapIti hRdi nidhAyopacAreNobhayamupasaMharan] samarthayAta(yati) / avazyamevAsmaduktasamAdhAnamaGgIkartavyamanyathA tavApi zaktisvIkAre tvaduktadoSaprasaGga ityAha - na cedevamiti / pUrvamiti / yenaiva hetunA vastusvarUpamutpAditA(taM) prAk tenaiva tato'bhinnA zaktirapItyarthaH / mImAMsakA(ka)vyutpAditaM svamataM dADhryena pariharati - na ceti / prakArAntareNa paramatamAzaGkyAniSTapradarzanena niSedhati - na ceti / punarAzaya pUrvoktadoSaM smArayati - kAleti / 24. syAdetat / mA bhUt sahajazaktiH, Adheyazaktistu syAt / dRzyate hi prokSaNAdinA vrIhyAderabhisaMskAraH / kathamanyathA kAlAntare tAdRzAnAmeva kAryavizeSopayogaH / na ca mantrAdIneva sahakAriNaH prApya te kAryakAriNa iti sAmpratam / teSu ciradhvasteSvapi kAryotpAdAt / nApi pradhvaMsasahAyAste tthaa| evaM hi yAgAdipradhvaMsA eva svargAdInutpAdayantu, kRtamapUrvakalpanayA / teSAmanantatvAdanantaphalapravAhaH prasajyata iti cet, apUrve'pi kalpite tAvAneva phalapravAha iti kutH| apUrvasvAbhAvyAditi cet tulyamidamihApi / tAvatApi tatpradhvaMso na vinazyatIti vizeSaH / syAdetat / upalakSaNaM prokSaNAdayaH, na tu vizeSaNam / tathA cAvidyamAnairapi tairupalakSitA vrIhyAdayastatra tatropayokSyante yathA guruNA TIkA kuruNA kSetramiti cet, tadasat / na hi svarUpavyApArayorabhAve'pi upalakSaNasya kAraNatvaM kazcidicchati, atiprasaGgAt / vyavahAramAtraM tu tajjJAnasAdhyam, na tu tatsAdhyam / tajjJAnamapi svakAraNAdhInam, na tu tena niranvayadhvastena janyate / astu vA tatrApyatizayakalpanA kiM nazchinnam / yadvA yAgAderapyupalakSaNatvamastu tadupalakSitaH kAlo yajvA vA svargAdi sAdhayiSyati, kRtamapUrveNa / na ca devadattasya svaguNA''kRSTAH zarIrAdayo bhogAya, tadbhogasAdhanatvAt, stragAdivadityanvayibalAdapUrvasiddhe vizeSa iti sAmpratam / icchAprayatnajJAnairyathAyogaM siddhasAdhanAt / na ca tadrahitAnAmapi bhoga iti yuktimat yena tato'pyadhikaM siddhayet / nApi svaguNotpAditA iti sAdhyArthaH, manasA'naikAntikatvAt / nApi kAryatve satIti vizeSaNIyo hetuH, tathAsatyupalakSaNaireva Page #38 -------------------------------------------------------------------------- ________________ 23 * nyAyakusumAJjaliH stabakaH 1 siddhasAdhanAt / asatAM teSAM kathamutpAdakatvamiti cet, tadetadabhimantraNAdiSvapi tulyam / tasmAd bhAvabhUtamatizayaM janayanta eva prokSaNAdayaH kAlAntarabhAvine phalAya kalpante, pramANatastadarthamupAdIyamAnatvAt, yAgakRSicikitsAvaditi / anyathA kRSyAdayo durghaTAH prasajyeran / bIjAdInAmAparamANvantabhaGgAt teSu cAvAntarajAterabhAvAnniyatajAtIyakAryArambhAnupapatteH / __24. AstAM [23A] tAvat sahajazaktirAdheyazaktistu duSpariharetyAzayena zaGkate - syAdetaditi / natveSA'pi pramANAbhAvenAnupapannaivetyata: pramANamarthApattimAha - dRzyate hIti / etena saMskAryakarmatA darzitA / 'vrIhin prokSati' ityatra karmatvAnyathAnupapattimAha / na ca prakArAntareNa karmatvamupapadyata iti hRdayam / kAlAntare tathAbhUtAnAmupAdAnAnyathAnupapattirUpamarthApattyantaraM pramANamAha - kathamiti / anantarArthApatteranyathopapattimAzaGkya nirAkaroti - na ceti / punarAzaGkyAniSTamAha - nApIti / 'prokSitairvIhibhiryajeta' ityatra viziSTAnAmeva vrIhINAmupayogadarzanAt prokSaNasya ca tAvatkAlAnavasthAnAd viziSTatvAnupapattyA tajjanitasaMskArava[t]tvena viziSTatvamityatra vizeSaNapakSaM vihAyopalakSaNatAmupAdAya tadvyavahAro bhaviSyatItyAzaGkate - syAdetaditi / nAtra vyavahAramAtraM yena tathAbhatereva kintu kAraNatvaM kathaM taharyapalakSitatvavyavahAro bhavedityata Aha - vyavahAramAtramiti / nanu tajjJAnamapi kathamityata Aha - tajjJAnamapIti / nanu svakAraNamapi tadevetyata Aha - na tviti / niranvayadhvastena anutpAditavyApAradhvastenetyarthaH / athavA tatrApyatizayo'stvasmAkamaniSTAbhAvAdityata Aha - astviti / upalakSaNapakSasvIkAre aparamapyaniSTamityata Aha - yadveti / atrAdRSTasvIkAratvA[t taj]jamanumAnamastItyabhimAna(naM) parasyotthApayati - na ceti / svaguNAkRSTA iti / svaguNasahakAriNa iti sAdhyArthaH / svaguNotpAditA iti vA / Adye siddhasAdhanamityAha - iccheti / dvitIyamAzaya nirAcaSTe - nApIti / vizeSaNamupAdAyAzaGkya pariharati - nApIti / upalakSaNaija(ja)nmAntarajJAnAdityarthaH / [23B] ayamabhiprAyo devatoddezena dravyaparityAgayanto(yukto) hi yAgaH / svadravyasya parasthatvApatti(pti)phalakazca prayatno dAnArthaH / yAgAdInAM ca dharmArjanadvAreNa zarIrajanakatvaM sAdhyaM tatra sidhyati yAgAdibhireva svaguNairU(ru)palakSaNaiH / zarIrAderbhogasAdhanasyotpAdanA[t] siddhasAdhanamiti / asatAmutpAdakatvaM na dRSTamityAzaGkate - asatAmiti / prakRte'pi tulyatvena pariharati - tadetaditi / pUrvoktamarthaM pramANayannupasaMharati - tasmAditi / nanu kRSyAdayo naivamityata Aha - anyatheti / 25. atrocyate - saMskAraH puMsa eveSTaH prokSaNAbhyukSaNAdibhiH / svaguNAH paramANUnAM vizeSAH pAkajAdayaH // 11 // yathA hi devatAvizeSoddezena hutAzane havirAhutayaH samantrAH prayuktAH puruSamabhisaMskurvate, na vahniM nApi devatAH; tathA vrIhyAdyuddezena prayujyamAnaH prokSaNAdiH puruSameva saMskurute, na tam / yathA ca kArIrIjanitasaMskArAdhArapuruSasaMyogAjjalamucAM saJcaraNajalakSaraNarUpA kriyA tathA vrIhyAdInAM tattaduttarakriyAvizeSAH / yathA caikatra kartRkarmasAdhanavaiguNyAt phalAbhAvastathA paratrApi / AgamikatvasyobhayatrApi tulyatvAt / na tarhi barhiSa iva vrIhyAdeH punarupayogAntaraM syAt, upayoge vA tajjAtIyAntaramapyupAdIyeta, avizeSAt / na / vicitrA hyabhisaMskArAH kecid vyApriyamANoddezyasahakAriNa eva kArye upayujyante / Page #39 -------------------------------------------------------------------------- ________________ 24 * vAmadhvajakRtA saGkettaTIkA kimatra kriyatAm, vidhedurladhyatvAt / yathA cAbhicArasaMskAro yaM dehamuddIzya prayuktastadapekSa eva tatsambaddhasyaiva duHkhamupajanayati, nAnyasya / na vA tadanapekSaH / evamabhimantraNAdisaMskArA api bhavanto na manAgapi nopayujyante / kathaM tarhi vrIhyAdInAM saMskAryakarmateti cet, prokSaNAdiphalasambandhAdeva / 25. sitta(ddha)mupakramate - atrocyata iti / kiMma(kima)tra bhAvabhUtamatizayamupajanayata eveti yathAzrutaH pratijJArthaH vrIhyAdereveti vizeSito vA ? Adya(dye) siddhasAdhanamanumAne, arthApattAvanyathopapattiranyasamavetadharmavazenopAdAnaniyamopapattye(tyA) / dvitIye havistyAgAdibhiranekAnta ityAzayavAnAha - saMskAra iti / eva karoti / anyatra saMskAramapAkaroti / na tu saMskAra(ra:) tasyeSTa(STa: a)nva[ya] vibhAvanena / uktprmaannduussnnmaah| kRSyAdidRSTAnte ca nAtizayamAtiSThAmahe / tataH sAdhyavikalatetyAha - svaguNA iti / na tvatIndriyazaktimanta ityabhiprAyaH / yatvo(yacco)padarzitAbhimatapramANayoH siddhasAdhanAnaikAntikatve vyAghAtavyAjena darzayati - ythaahiiti| vrIhisaMskArapakSe hi vrIhigatamatve(gatatve)na saMskArasya vrIhisahakAritA yujyate, puruSasaMskArapakSe tvasambaddhatvAt kathaM vrIhisahakAritvamiti yadi kazcid va(brU)yAt tatrAha - yathA ceti / saMskArAdhArapuruSasaMyogAd vrIhINAmasti saMskArasambandha ityarthaH / nanu yadA puruSasya pAtakAdiduSTatvaM bhavati [24A] tadA kathaM puruSasya saMskAra iti / tato duSTatvAd vrIhINAM saMskAra evAstvityata uktam - yathA caikatreti / kartRvaiguNye na kvacit saMskAra utpadyate tatsA[d]guNyasyApi nimittatvAdityarthaH / nanvevaM saMskRtavrIhINAmuttarakri[yA] yAstUpayogo na syAd bahiSa ivetyAzakyate - na tIti / nanu 'vrIhibhiryajeta' iti vrIheryAgasAdhanatvena vihitatvAdakRtasaMskArasyApi vrIheryAgArthaM punarupAdAnaM bhaviSyatItyA(tItyata) aniSTamAha - upayoge veti / saMskAramAhAtmyama(me)vedaM yaduddezyasahakArI kArye upayujyate na tu tadasahakArItyAzayavAn pariharati - vidheriti / 'prokSitA vrIhayo'bhyudayAya ghaTante' iti vAkyazeSasahakRtasya 'vrIhibhiryajeta' iti vAkyazpe(sye)tyarthaH / na kevalamanullayavidhibalAd vyApriyamANoddezyasahakAritvaM saMskArANAM kintvanyatrApi vyApriyamANoddezyasahakAritvasaMdarzanAccaivaM kalpanamityAzayavAnubhayasiddhamupadarzayati - yathA ceti / nanu parasamavetakriyAphalazAlitvaM karmatvaM tacceha prokSaNajanitakriyAphalazAlitvaM vrIhINAmastItyataH karmatvAnyathAnupapattiM prathamamuktvA zaGkate - kathamiti / prokSaNajanitajalasaMyogAzrayatvenaiva karmatvopapattiriti pariharati - prokSaNAdIti / na ca tasya pradhAnatA dRSTAnanukUlatvAdanIpsitatvaM paramApUrvAnukUlacetanAzritadharmArjanadvAreNaiva tadupapatteriti bhAvaH / / 26. nanu yadudezena yat kriyate tat tatra kiJcitkaram, yathA putreSTipitRyajJau / tathA cAbhimantraNAdayo vrIhyAdyuddezena pravRttA ityanumAnamiti cet, tanna / havistyAgAdibhiranaikAntikatvAt / na hi te kAlAntarabhAviphalAnuguNaM kiJcid hutAzanAdau janayanti / kiM vA na dRSTamindriyaliGgazabdavyApArAH prameyoddezena pravRttAH pramAtaryeva kiJcijjanayanti, na prameya iti / kRSicikitse apyevameva syAtAmiti cet, na / dRSTenaiva pAkajarUpAdibhedenopapattAvadRSTakalpanAyAM pramANAbhAvAt / tathA ca lAkSArasAvaseko vyAkhyAtaH / ata eva bIjavizeSasyA''paramANvantabhaGge'pi paramANUnAmavAntarajAtyabhAve'pi prAcInapAkajavizeSAdeva viziSTAH paramANavaH, taM taM kAryavizeSamArabhante / yathA hi kalamabIjaM yavAdeH, narabIjaM vAnarAdeH, gokSIraM mAhiSAderjAtyA vyAvartate, tathA tatparamANavo'pi mUlabhUtAH pAkajaireva vyAvartante / na hyasti saMbhavI gokSIraM surabhi madhuraM zItam, tatparamANavazca viparItAH / tasmAt tathAbhUtAH Page #40 -------------------------------------------------------------------------- ________________ 25 * nyAyakusumAJjaliH stabakaH 1 pAkajA eva paramANavo tathAbhUtaireva AdyAtizayo'ntyAtizayo'GkarAdirveti kimatra zaktikalpanayA ? kalpAdAvapyevameva / idAnIM bIjAdisanniviSTAnAmasmadAdibhirupasampAdanaM tadAnIM tu vibhaktAnAmadRSTAdeva kevalAd mithaH saMsarga iti vizeSaH / na ca vAcyamidAnImapi tathaiva kiM na syAt ? yataH kRSyAdikarmocchede tatsAdhyAnAM bhogAnAmucchedaprasaGgAt / avyavasthAbhayAcca adRSTAni karmANi dRSTakarmavyavasthayaiva bhogasAdhanAnItyunnIyate / tasmAt pAkajavizeSaiH saMsthAnavizeSaizca viziSTAH paramANavaH kAryavizeSamArabhante / te ca tejo'nilatoyasaMsargavizeSaH, te ca kriyayA, sA ca nodanAbhighAtagurutvavegadravatvAdRSTavadAtmasaMyogebhyo yathAyathamiti na kiJcidanupapannam / nimittabhedAzca pAke bhavanti / tad yathA hArItamAMsaM haridrAjalAvasiktaM haridrAgnipluSTamupayogAt sadyo vyApAdayati, dazarAtroSitaM kAMsye ghRtaM cApi viSAyate, tAmrapAtre paryuSitaM kSIramapi tiktAyate ityAdi // 11 // yatra tarhi toye tejasi vAyau vA pAkajo vizeSastatra kathamudbhavAnudbhavadravatvakaThinatvAdayo vizeSAH ? kathaM vA pArthive pratimAdau pratiSThA''dinA saMskRte'pi vizeSAbhAvAt pUjanAdinA dharmaH, vyatikrame tvadharmo'pratiSThite tu na kiJcit ? na ca tatra yajamAnadharmeNAnyasya sAhAyakamAcaraNIyam / anyadharmasyAnyaM pratyanupayogAt, upayoge vA sAdhAraNyaprasaGgAt / 26. abhimatamarthamuktvA'pyanaikAntikatvaM sphuTayati - nanviti / puDheSTIti / "vaizvAnaraM dvAdazakapAlaM [caruM] nirvapet puDhe jAte' [tai0 saM0 2.2.5.3] iti putrajanananimittako yAgaH, yasyAyamarthavAdaH "yasmin jAte etAmiSTiM nirvapati pUta eva sa tejasvI annAdaH [24B] indriyAdhI(dhi)[paH] pazumAn bhavati" [tai0saM0 2.2.5.3] iti pitRyajJapitRzrAddhAdi / nanvevaM tarhi yAgadRSTAntena kRSyAdAvapyapUrvanirmANamastu kRtamanyathAtveneti zaGkate - kRssiiti| prokSaNAdivad viziSTAdRSTanirmANakAraNatvenaivAnAgatakAryaparyApte kiM na syAtAmityarthaH / nAtrAdRSTakalpanaM dRSTenaiva prakAreNa saMbhavAt / saMbha[ve]'pyadRSTakalpanaM bhojanAdividhAvapyadRSTakalpanamanivAryamityAzayavAn pariharati - neti / nanu ca lAkSArasAvasiktabIjapUrabIjatarukusumAruNimA anupapadyamAna(nA) zaktimAkSipati / na caiSa lAkSArasAvasekopArjitabIjAdhiSThAnapAkajAva(javi)zeSAdudetumarhati / phalakANDAdAvapi prasaGgAt / kiJca, ayamapi vizeSo na tAvat pracurataramaruNimAnamAdhAtuM kSamaH, yathAha mahAvrataH - kusume bIjapUrAderyallAkSAdyupasecane / zaktirAdhIyate tena kAritA kiM na pazyasi / / na bhinatti kayApi mAtrayA phalabIjAGkarakAn] upalabdhavAn / yadayaM nihito rasastvayA tadanupapannamivAvabhAsate / / api ca - kiM vA siJcasi bIjapUrakusume lAkSArasaM tatkSaNAdevAsau galito['ya]micchati kathaM puSpeSu dUrAntaraH / kiM vA'nyat kriyate'pi cAsya kimasau saMbhAvyate vistaraH pratyabdaM bhavati drumo'yamaruNachatraM vasantazriyaH / / Page #41 -------------------------------------------------------------------------- ________________ 26 * vAmadhvajakRtA saGkettaTIkA kiJca, kSIramizratriphalAvasiktAparAjitAlatAbhedasya kathaM tadvizeSAnAdadhAne vanadevatAhAsaprakAzakamanIyakusumArjanaM lalitaM cAlinIlamalinakAntimatkusumanirmANam ? tadidamasAra(raM) malinAvizeSAbhidhAnamAninA jalpitam - na tAvat kusumAruNimAnaM prati zaktirupAdAnakAraNamavayavina evopAdAnarUpatvAt / [25A] nApyasamavAyikAraNa(NaM) kAryAzrayasya rUpAdeH kAraNaguNapUrvakatAniyamAt / anyathA paramANvAdAvapi rUpAdyasiddhiprasaGgAt / nimittaM tu syAt / atra ca ki(kiM) kAraNaM(Na)vizeSArjitA zaktirUpa(rupa)vayaM(me)tA(te) muta(uta) tajjanitarUpAdirveti saMzaye kRpta(dRSTa)tvAd rUpAdiriti yujyate / yadi ca lAkSArasAvasekajanmavizeSastatrAsamavAyikAraNaM syAt syAdapyasya mahAvratapralApasyAvakAzaH / tasmAd yathA pratyabdaM nIladhavalAdinAnAvidhaprasUnopacayo nirgacchadantavartibhAga eva viTapinAM tathAtrApIti / kintu cirAntaritAnvayavyatirekidravyavizeSAvasekakAraNatAnihAya dvAramAtramupavarNanIyam na tu zaktiriti hRdi nidhAya siddhAntasAramAha - tathA ceti / Adipadena kSIramizratriphalAjalaseko mantavyaH / abIjAdInAM paramANvantavibhAge'vAntarajAterabhAvAcchAlyAdijAtIyakAryAnupapattyA zaktikalpanamityapi nAdRSTadvAreNaivopapatterityAha - ata eveti / AdyAtizayo bIjasyocchUnatvamantyAtizaya ucchUnataratamatvAdIti / nanu sakalakAryopasaMhArAtmakatvAt pralayasya kalpAdau pAta(ka)jja(ja)syApi vizeSasyAbhAvAt kathaM vicitrakAryotpattiriti zaGkAmapanetumAha - kalpAdAviti / kAryasAmartho(o)nnItasvabhAvasya pAkajavizeSasyAdRSTasaMskArAdivat pralaye'pyavinAza iti bhAvaH / nanvevamavizeSe kathaM kalpAdau bIjAdisamavadhAnaM kRSIvalAdInAmabhAvAdityata Aha - tadAnImiti / tadAnIntanavyavahAravizeSamavizeSamAzaGkAniSTapradarzanena vya[va] sthApayati - na ceti / avyavasthAbhayAcca bhogAniyamaprasaGgamAha - na ceti / nanu tathApi hArItamAMsaM haridrAjalAvasiktaM haridrAnalapluSTamupayogAt sadyo vyApAdayatItyubhayasiddham / tatra yadi haridrAjalAvasekAdibhirna kazcidatizayo janyate kathaM tarhi pUrvarUpAvizeSAd vyApAdayet / na ca vAcyaM dRSTenaiva pAkajabhedenopapattAvadRSTakalpanAyA anupapattiriti tasya lAkSAnalasaMsAdhitasya vyApAdanenAnaikAntAditi mahAvrataH / tatrAha- nimittabhedAzceti / na vayaM pAkajabhedamAtraM brUmaH kintu nimittabhedenAsAditamiti manvAno nimittabhedamAha - tad yatheti / nanu yatra pAkajAvizeSastatra mA bhUdatizayaH yatra tu nAsau tatrAtizayasvIkAraH syAditi manyamAnaH zaGkate - yatra tIti / pAkajavantya(vatya)vAntaravizeSapuraskAreNa zaGkA - kathaM veti / atrApi puruSasaMskAraguNavizeSo bhaviSyatitya(tItyA)zaGkyAnima(mi)tta(ttA)nAmadRSTavizeSavazAt tadviSayapratiSThAdinA tadviSayajJAnotpAda(naM) puruSa[26A]vAcakoccAraNene(nai)va vAcyapuruSasya svaviSayavijJAnavat / 27. anocyate - nimittabhedasaMsargAd udbhavAnudbhavAdayaH / devatAH sannidhAnena pratyabhijJAnato'pi vA // 12 // upanAyakAdRSTavizeSasahAyA hi paramANavo dravyavizeSamArabhante / teSAM vizeSAdudbhavavizeSAH prAdurbhavanti / yathA svabhAvadravA apyApo nimittabhedapratibaddhadravatvAH kaThinaM karakAdyamArabhanta ityAdi svayamUhanIyam / pratimA''yastu tena tena vidhinA sannidhApitarudropendramahendrAdyabhimAnidevatAbhedAstatra tatrA''rAdhanIyatAmAsAdayanti, AzIviSadaSTamUrchitaM rAjazarIramiva viSApanayanavidhinA''pAditacaitanyam / sannidhAnaM ca tatra teSAmahaGkAramamakArau, citrAdAviva svasAdRzyadarzino rAjJa iti no darzanam / anyeSAM Page #42 -------------------------------------------------------------------------- ________________ 27 * nyAyakusumAJjaliH stabakaH 1 tu pUrvapUrvapUjitapratyabhijJAnaviSayasya pratiSThitapratyabhijJAnaviSayasya ca tathAtvamavaseyam / etenAbhimantritapayaHpallavAdayo vyAkhyAtAH // 12 // ghaTAdiSu kA vArtA ? kuzalaiveti cet, na / na hi sAmagrI dRSTaM vighaTayati, nApyadRSTam, jJApakatvAt, nApyadRSTamutpAdayati, dharmajanane sarvadA vijayaprasaGgAt / viparyaye sarvadA bhaGgaprasaGgAt / atrocyate - jayetaranimittasya vRttilAbhAya kevalam / parIkSyasamavetasya parIkSAvidhayo matAH // 13 // 27. pUrvottarArthAbhyAM pUrvottarazaGkAmapanayati - nimitteti / devatA(tAH) sannidhAnenArAdhanIyatA[25B]mAsAdaya[nti]......vazAt / matAntarAbhiprAyeNoktam - pratyabhijJAnata iti / pUrvArdhaM vyAkhyAya uttarArdhaM vyAkhyAtumArabhyate - [pratimA] dayastviti / nanu [devatAnAM] ta(tA)sAM kiM dehasannidhirAtmasannidhirvA ? nAdyaH lokAntaravartitvena devatAnAM dehasannidhAnasyAzakyatvAt, paramadevatAyAstadasaMbhavAcca / na dvitIyaH, AtmasannidhiH sarvadA sarvatra satvena (sattvena) pratiSThA[vidhi]nA asAdhyatvAt / devatAnAM jJAnanimA(1)Nameva sannidhiriti / cetananityajJAnavade(dde)vatApakSe jJAnasannidhiH sarvatra sattvena tadasAdhyatA / anityajJAnadevatApakSe avyavahitagocarajJAnasyAtmadhAtvAdicetanasannidhAnaM devatAnAma anityajJAnavatI saMgA(jJA) cetyarthaH / nityajJAnavatazca tattadavacchedakasaMpattivazena tadavacchinnajJAnaM sannidhAnamiti mantavyam / abhimantritapayaHpallavAdeviSAdyapanayAnyathAnupapattyA'tIndriyasaMskArasiddhirastviti kazcit, tatrAha - eteneti / atrApi garuDAdyabhimAnidevatAsannidhivazena viSavigamopapatterityabhiprAyaH / etenaitadapi nirastaM yaduktaM mahAvratena - mRdamapi viSaM kazcid mantraH karoti niyojitaH / __ sRjati tadAsau kAJcicchaktiM mRdo'tivimohanIm / / atrApi viSolbaNanAgasannidhivazena mRdAdyapi viSAyate iti etAvati sukhe kutastatsarvathA'tIndriyaH dharmasvIkAraH / tadevamuktaprakAreNa nivAritAbhimAna: puna: kAzakuzAvalambanamAtiSThamAno viSayAntarapradarzanena kadAcicchaktirbhaviSyatIti manvAnaH zaGkate - ghaTAdiSviti / pUrvoktAbhiprAyeNa pariharati - kuzaleti / parihAraM pariharati - neti / upapAdayati - na hIti / nApyadRSTaM vighaTayatItyanuSaGgena samanvayaH / sugamamanyat / tasmAd yathAbhUtArthaparicchedikA zaktistulAdiSvAdhIyate vidhinA, tena yasya vizuddhatvaM tasya tena rUpeNa paricchedaH kriyate'vizuddhasya cAvizuddhatveneti pUrvapakSaNai(kSiNaH) abhimAnaH / atra ca pUrvoktaprakArasaMbhave'pi prakArAntaramAzritya samAdhimupakramate - [26B] jayeti / jayabhaGganimittasya parIkSaNIyapuruSasamavetasyAdRSTasya vRttirabhivyaktiH kArya[ja]nanAbhimukhyam, tallAbhAya kevalamityevakArArthaH / 28. yadyapi dharmAdyabhimAnidevatAsannidhiratrApi kriyate, tAzca karmavibhavAnurUpaM liGgamabhivyaJjayantItyasmAkaM siddhAntaH, tathApi paravipratipatteranyathocyate / tenApi hi vidhinA tadeva jayasya parAjayasya vA nimittamabhivyaktaM kAryamunmIlayati / karmaNazcAbhivyaktiH sahakArilAbha eva / tacca sahakAri so'hamanena vidhinA tulAmadhirUDho yo'haM pApakArI niSpApo veti pratyabhijJAnam / yadAhuH - "tAMstu devA: prapazyanti svazcaivAntarapUruSaH' iti / athavA pratijJAnurUpAM vizuddhimapekSya tena dharmo janyate Page #43 -------------------------------------------------------------------------- ________________ 28 * vAmadhvajakRtA saGketaTIkA nimittato vidhAnAd vijayaphalazrutezca / avizuddhi cApekSyAdharmaH / parAjayalakSaNAnapekSitaphalopadarzanena phalato niSedhAt / ___atha zaktiniSedhe kiM pramANam / na kiJcit / tat kimastyeva ? bADham / na hi no darzane zaktipadArtha eva nAsti / ko'sau tarhi ? kAraNatvam / kiM tat ? pUrvakAlaniyatajAtIyatvam, sahakArivaikalyaprayuktakAryAbhAvavattvaM veti / tato'dhikaniSedhe kA vArtA ? na kAcit / tat kiM vidhireva ? so'pi nAsti pramANAbhAvAt / saMdehastarhi ? kathamevaM bhaviSyati, anupalabdhacaratvAt / vivAdastarhi ? kutra ? anugrAhakatvasAmyAt sahakAriSvapi zaktipadaprayogAt / sahakAribhede tatrApi dahanAderanugrAhako'styeva, yaH pratibandhakairapanIyata iti yadi, tadA na vivadAmahe / asmadabhipretasya cAbhAvAderanugrAhakatvamaGgIkRtya niHsAdhanA mImAMsakA api na vipratipattumarhanti / tato'bhAvAdiranugrAhaka ityeke, netyapare, iti vivAdakASThAyAM vyutpAditaM caitasyAnugrAhakatvam / kimaparamavaziSyate yatra pramANamabhidhAnIyamityalamativistareNa / tathApi cetana evAyaM saMskriyate, na bhUtAnIti kuto nirNaya iti cet, ucyate / bhoktRNAM nityavibhUnAM sarvadehaprAptAvaviziSTAyAM viziSTairapi bhUtairniyAmakAbhAvAt pratiniyatabhogAsiddheH / na hi taccharIraM tanmanastAnIndriyANi viziSTAnyapi tasyaiveti niyamaH / niyAmakAbhAvAt / tathA ca sAdhAraNavigrahavattvaprasaGgaH / na ca bhUtadharma eva kazciccetanaM pratyasAdhAraNaH / viparyayadarzanAt / dvitvAdivaditi cet, na, tasyApi zarIrAditulyatayA pakSatvAt / niyatacetanaguNopagraheNaiva tasyApi niyamaH, na tu tajjanyatAmAtreNa, svayamavizeSAt / tathApi tajjanyatayaiva niyamopapattau vipakSe bAdhakaM kimiti cet, kaarykaarnnbhaavbhnggprsnggH| zarIrAdInAM cetanadharmopagraheNaiva taddharmajananopalabdheH / tad yathA, icchopagraheNa prayatno jJAnopagraheNecchAdayaH, tadupagraheNa sukhAdaya ityAdi / prakRte'pi cetanagatA eva buddhyAdayo niyAmakAH syuriti cet, na / zarIrAdeH prAk teSAmasattvAt / tathA ca niratizayAzcetanAH sAdhAraNAni bhUtAnIti na bhuktiniyama upapadyate // 13 // etena sAGkhyamatamapAstam / 28. pUrvapsamAdhi(dhi) smArayitvA zlokaM vyAcaSTe - yadyapIti / nanu ca lokapAlArthano(lArcanA)dhivAsatAdikarmaNAM sahabhAvAbhAvA[t] sahakAritvaM nopapadyata ityata Aha - tatheti / karmaNAmavidyamAnatve'pi tadviSayaM jJAnaM vidyamAnaM sahakAri ityarthaH / puruSa AtmetyarthaH / parAbhiprAyonmUlanAya prakArAntaramAzritya samAdhatte - athaveti / tena tulArohaNavidhinetyarthaH / nanu kimatra pramANaM tena dharmo janyate / na hIdRzaM vidhivAkyamasti yadvizuddhasya tulArohaNe dharmo bhavatItyata Aha - nimittata iti / yadyapi sAkSAd vidhivAkyaM nAsti tathApi [mithyAbhi]zastatAnimittakastulArohaNavidhiH prata(tI)yate / vizuddhe ca vijayaphalazrutirastItyato'vasIyate / parIkSa(kSya)syAbhisaMdhizuddhimapekSya tayA sAmagryA dharmo janyate / ja(ya)tra tu mi(ni)tyavidhirnaimittikavidhirvA tatra prAbhAkaravipratipattyA mA bhUt vyAptiya(2)thA 'yAvajjIvamagnihotraM juhuyAt' 'na kalazaM bhakSayet' ityAdau / naimittikeSu punaravazyamapUrvamiti / paravipratipattyA vyApterihApi vadanno taraNakAmastulAmArohaNatI(rohedi)ti Page #44 -------------------------------------------------------------------------- ________________ 29 * nyAyakusumAJjaliH stabakaH 1 naimittikavidhitvAt pu(pha)lavidhitvA[da]dRSTamanumimImaha ityarthaH / zeSaM subodham / vAdajalpakathAmAzritya [27A] zaktivAda iti manvAnaH zaktiniSedhakapramANaM pRcchati - atheti / atra cAbhAvasyAkAraNatvanirAkRtireva tatkAraNatvasiddhiriti manvAna Aha - vyutpAditaM caitaditi / vitaNDAkathAmAtraniyamena vA'yaM vAdaH prayojyaH yadbalena bhUtadharmasyAbhyupagamanIyatathA(yA) pratyavasthitazcArvAkastabalavidhva(dhvaM)sena nirNayo mA bhUt tvA(tavA)pyAtmagata(ta)dharmasaMsAdhakabAdhakapramANamavazyaM sa(saM)zayAnaH zaGkate - tthaapiiti| tatra pratyAtmaniyatabhogAnyathAnupapattyA pratyAtmagatadharmasiddhiriti vaktuM prathamaM tAvat tadasvIkAre vA(bA)dhamastItyAzayavAn pariharati - ucyata iti / viziSTairapItyabhyupagamena draSTavyaM punarAza[]kya nIlAdisAdhAraNyadarzanena pariharati - na ceti / bhUtadharmasyApi kasyacidasAdhAraNyaM dRSTaM tadvadadRSTasyApi bhUtadharmasyAsAdhAraNyaM bhaviSyatItyAzayena zaGkate - dvitveti / yathA zarIrAdayo niyatacetanadharmajanitatvenenima(tveneti) cetanopAriNA(cetanopagrahaNA)stathA dvitvAdikaM na tvanyatheti manorathena pariharati - neti / na tasyApIti / punaH zaGkate - tathApIti / bAdhakamAha - kAryeti / kAryakAraNabhAvameva prakaTayati - zarIreti / nanu yathA zarIrAdInAM cetanaguNabuddhyAdisahitAnAM niyatabhogasaMpAdakatvaM dRSTopetAnAmiti darzitaM tathA prakRte'pi buddhayAdirevAstu, kRtamapUrveNetyAzayena zaGkate - prakRte'pIti / na, zarIrAdyutpatteH [prAk] buddhyAdi na saMbhavatyatastadatiriktaguNasiddhAvAtmagatya(tA)pUrvAsiddhirityAzayena pariharati / asya prayogaH - devadattAdeH guNotpAditAH zarIrAdayo bhogAya kAryatve sati tadbhogasAdhanatvAt sragAdivat [27B] iti / pUrvamukto draSTavyaH / zarIrotpatteH prAg buddhyAdyasaMbhavena taiH siddhAsAdhanamiti tAtparya[m / ] cetanagatadharmavazena bhoganiya[ma]samarthanenAcetanadharmaniyAmakatvamayuktamityatidezena niSedhati / 29. evaM hi tat, akAraNamakAryaH kUTasthacaitanyasvarUpaH puruSaH / AdikAraNaM prakRtiracetanA pariNAminI, tato mahadAdisargaH / na hi citireva viSayabandhanasvabhAvA, anirmokSaprasaGgAt / nApi prakRtireva tadIyasvabhAvA, tasyA api nityatvenAnirmokSaprasaGgAt / nApi ghaTAdirevAhatya tadIyAH, dRSTAdRSTatvAnupapatteH / nApIndriyamAtrapraNAlikayA, vyAsaGgAyogAt / nApIndriyamanodvArA, svapnadazAyAM varAhavyAghrAdyabhimAnino narasyApi naratvenAtmopadhAnAyogAt / nApyahaGkAraparyantavyApAreNa, suSuptyavasthAyAM tadvyApAravirame'pi zvAsaprayatnasantAnAvasthAnAt / tad yadetAsvavasthAsu saMvyApAramekamanuvartate, yadAzrayA cAnubhavavAsanA, tadantaHkaraNamupArUDho'rthaH puruSasyopadhAnIbhavati / bhedAgrahAcca niSkriye'pi tasmin puruSe kartRtvAbhimAnastasminnacetane'pi cetanAbhimAnaH / tatraiva karmavAsanA / puruSastu sarvathA puSkarapalAzavannirlepaH / 29. nanve[va]metanmatamiti kathamavagatamityatastanmataM samyak boddhavyamiti ziSyAnukampayA tanmatamupanyasyati - evaM hi taditi / buddhyAdInAM cetanAzrayatvaM na tAvat saMyogena, asambhavAt; nApi samavAyena anayoH samavAya iti vadAtmani buddhirityapi na, tamantareNa siddheH; nAdhyakSamanumAnaM vA tatsattve pramANamasti, tasmAt tAdAtmyasvIkAre tatkAryatayA tasyApi pariNAmisvabhAvatvenAnirmokSaprasakterityAzayavAnAha - akAraNamiti / ata evAkAryo'pi tayostAdAtmyAbhyupagamAdityabhiprAyaH / nanu buddhyAdyakAraNatve tasya tatsvabhAve na pramANamastItyata Aha - kUTasthacaitanyena rUpyate nirUpyate / buddhiga[ta]caitanyAbhimAnAnyathAnupapattyA [tat] svabhAvace(zce)tana: kalpyata ityAzayaH / nanu tasyAkAraNatvena kathaM sarga iti hRdi nidhAya svapakSe kAraNataddharmatatkarmAn pratipAdayati - AdIti / nanu kimarthaM mahadAdisargo'bhyupagantavyA(yaH) nityacaitanyameva viSayaprakAzasvarUpamastviti ata Aha Page #45 -------------------------------------------------------------------------- ________________ 30 * vAmadhvajakRtA saGketaTIkA - na hIti / ayamarthaH - citehi viSayAvacchinnatvaM nityaM hetusApekSaM vA ? hetusApekSatve hetvantaramindriyAdikamaGgIkartavyam / nirapekSatve vA'mokSaH puMsaH sarvadA sopAdhitvAt / nanu ghaTAdipratItirUpatayA pariNatisvabhAvA prakRtireva viSayabandhanasvabhAvA'stvityata Aha - nApIti / [28A] atrApi [pra] kRteH sAkSAviSayaprakAzasvabhAvatve tasyAH sadAtanatve punarapyanirmokSaH puMsAM prakRteruparamAbhAva(ve)na nirupAdhitvAnupapatterityabhiprAya: / nanu mA bhUcciteviSayabandhanatvasvabhAvaH, viSayasyaiva tu kalazAdezcaitanyasambandhitvaM svabhAvo bhaviSyatItyata Aha - nApIti / Ahatya sAkSAt tadIyazca tadIyaH / asamarthaH - sAkSAd vA viSayasya caitanyasambandhitvaM paramparayA vA / paramparayA ced vastvantaramaGgIkartavyam / sAkSAtpakSe tu ghaTasya yAvatsattvamavabhAsaprasaGga iti / na caitadabhyupagamyate / kadAcidadRSTatvena svIkArAt / astu tarhi indriyamAtradvArA kiM mano'haGkArAdikalpanayA / tadakalpane bAdhakAbhAvAdi[ti] hRdi nidhAya kalpane bAdhakamAha - nApIti / vyAsaGgAnyathAnupapattyA mano'pyastvahaGkArAdikalpanaM tu na yuktamityata Aha - nApIti / yadIndriyamanobhyAmeva viSayA: sannidhIyante tadA zayAno [naraH] yathA varAho'hamimamarthaM pratyemItyabhimanyate tathA naro'hametama) pratyemIti naratvenApyartho(pyAtmo)padhAnaM bhavet / asti hi tatra sannihitaM naratvamasti cendriyasamAnAso(cendriyamanaso)rapi vyApAro'nyathA''locanavikalpayorevAnutpAdaprasaGgAt / tasmAdindriyamano'tirikto'niyataviSayAbhimAnavyApArI svIkartavyaH / sa evAhaGkAra ityujyate / astu tarhi ahaGkAraparyantasiddhirbuddhisiddhau tu kimAyAsamityata Aha - nApyahaGkAreti / pUrveSAM vyApArAbhAve'pi zvAsAdisadbhAvAt [28B] parikalpyate buddhiryadvyApArAt zvAsAdirityabhiprAyaH / upasaMhRtyoktamarthaM sphuTayati - tad yadetAsviti / jAgratsvapnasuSuptiSu / anubhavavAsanA anubhavarUpA vAsanetyarthaH / upArUDho jJAnadvArA sambaddho'rtho ghaTAdiH puruSasyAtmanaH upadhAnI[bhavati] / upadhAyako vyavadhAyakaH svarUpatirodhAyaka iti yAvat yadvazAt puruSaH saMsaratIti vyavahAraH / nanu yadi puruSo na kartA kathaM tarhi puruSa: karoti karma phalaM copabhuGkte svakRtakarmaNa ityAha - bhedAgrahAcceti / buddhisannidhAvakartari ca puruSe sati puruSakartRtvAdipratyayo buddhAvupajAyamAno bhrAnta ityarthaH / niSkriye'kartarItyarthaH / yathoktaM vindhyavAsinA - puruSo'vikRtAtmaiva svani samacetanam / mana: karoti sAnnidhyAdupAdhiH sphaTikaM yathA // vivikte dukapariNatau buddhau bhogo'sya kalpyate / (pAThAntara - kathyate) pratibimbodaya: svacche yathA candramaso'mbhasi / / yathopAdhi: sphaTikamatadrUpaM svanirbhAsaM svAkAraM karotyevamayaM puruSo'vikRtasvarUpo'cetanaM manaH svanirbhAsaM cetanamiva karoti sAnnidhyAt / buddhikartRsannidhAvAtmanyatathAbhUte'pi buddhau puruSakartRtvAbhimAnaH, yathA japAkusumAdisannidhau sphaTikaraktatvAbhimAno na tu vAstavaM raktatvaM kartRtvaM vA sphaTikAtmanoriti prathamazlokArthaH / vivikte dRgviSayAkArapariNatendriyAkArA pariNatiH yasyAH sA tathoktAyAM tasyAM buddhau satyAmasyAtmano bhoga: kathyate / kisvarUpaH pratibimbodayaH ? na vAstavaH, yathA candramasa: [29A] pratibimbodayo'kaluSAtmake ambhasItyudAharaNam / yathAhi candramasI(sa:) prativivaMnamaMbhasyaivivaMnamabhAsyaiviva(pratibimbamambhasyeva bimbaM nabhasyeva, vi)ziSTapariNAmoparaktAyA buddharAtmanIti / vAstave hi bhoge puruSasya pUrvasvarUpanivRttau svarUpAntarApattivikAraH syAt / tathA cAcetanatvAdyanekadUSaNamiti dvitIyazlokArthaH / IzvarakRSNenApyuktam - Page #46 -------------------------------------------------------------------------- ________________ 31 * nyAyakusumAJjaliH stabakaH 1 tasmAt tatsaMyogAdacetanaM cetanAvadiva liGgam / guNakartRtve ca tathA karteva bhavatyudAsInaH // [sAM.kA. 20] yathA'cetanaM buddhitattvaM cetanasannidhau cetanAvat tathA'kartRrUpamAtmasvarUpa kartRsannidhau kartRrUpamAbhAti na tu vAstavamiti paramArthaH / nanu tathApi yadi buddhiracetanA kathaM tayaM kartA cetana iti pratItirityata Aha - tasminiti / atrApi bhedAgrahAdinimittam / yathA bhavatAmeva zarIre bhedAgrahAdacetane'pi cetanAbhimAna ityarthaH / nanu yadi cetano na kartA bhoktA vA kva tahi karmApUrvayoH saMbhava ityata Aha - tatraiveti / buddhitattve karmayamAdivAsanA, tajjanitamapUrvam / puruSastahi kIdRza ityata Aha - puruSastviti / na karmaphalAbhyAM lipyata ityarthaH / 30. AlocanaM vyApAra indriyANAM, vikalpastu manasaH, abhimAno'haGkArasya, kRtyadhyavasAyo buddheH / sA hi buddhiraMzatrayavatI / puruSoparAgaH, viSayoparAgaH, vyApArAvezazcetyaMzAH / bhavati hi mayedaM kartavyamiti / tatra mayeti cetanoparAgo darpaNasyeva mukhoparAgo bhedAgrahAdatAttvikaH / idamiti viSayoparAga indriyapraNAlikayA pariNatibhedo darpaNasyeva niHzvAsAbhihatasya malinimA pAramArthikaH / etadubhayAyatto vyApArAvezo'pi / tatraivaMrUpavyApAralakSaNAyA buddheviSayoparAgalakSaNaM jJAnam / tena saha yaH puruSoparAgasyAtAttvikasya sambandho darpaNapratibimbitasya mukhasyeva malinimA, sopalabdhiriti / tadevamaSTAvapi dharmAdayo bhAvA buddhereva, tatsAmAnAdhikaraNyenAdhyavasIyamAnatvAt / na ca buddhireva svabhAvatazcetaneti yuktam, pariNAmitvAt / puruSasya kUTasthanityatvAditi / tadetadapi prAgeva nirastam / tathAhi - . kartRdharmA niyantArazcetitA ca sa eva naH / anyathA'napavargaH syAdasaMsAro'thavA dhruvam // 14 // 30. indriyamano'haGkArabuddhinAmasAdhAraNaM vyApAramAha - AlocanamityAdi / nanu buddheH kRtyadhyavasAyo vyApAra iti nopapadyate / kRtiviSayasya ghaTAderbuddherjaDatvena pratibhAsAsaMbhavAt / na cApratibhA[sa]tve kartavye karomItyasya(syA) avasAya upapadyate / na ca kartavyena sambandhAntaramasti buddharityata Aha - sA hIti / asyArthaH - yasmAccetanoparAgabalena jaDAyA api buddherindriyapraNAlikayA [29B] vyApAraviSayasya sambandhena pratibhAnAd vyApArotpattirityarthaH / aMzatrayamAha - puruSeti / darpaNamukhayoriva buddhicetanayorbhedAgrahAdekatvAbhimAnaH puruSoparAgaH / nIlapadArthendriyasannikarSAt tatsvabhAvasya buddhitattvasya nIlAkArapariNatibhedotpAdaH pAramArthiko viSayoparAgaH / viSayoparAgapuruSoparAgAbhyAM kartavyaviSayasya pratibhAsAt tadadhInaH karomItyadhyavasAyo vyApArAveza iti / tRtIyaM darzayitumiti tamu(du)dAharaNamAha - bhavati hIti / sugamamitarat / buddhijJAnayorbhedamAha - ttraivmiti| viSayoparAgalakSa[NAyA buddheH] viSayoparAgasvarUpaM [jJAnam] / [viSaya]uparAgastu viSayendriyasannikarSe sati buddheviSayAkAraH pariNativizeSo 'ayaM ghaTaH' ityAdiH / jJAnabhedamuktvA upalabdhibhedamAha - teneti| tena jJAnena saha yaH puruSoparAgasya sambandhaH 'cetano'hamimaM pazyAmi' iti evamAkAraH sA upalabdhirityarthaH / etena buddhyAdizabdAnAM kaNabhakSAkSacaraNAdiprasiddhaparyAyatvamapAstaM veditavyam / yathA buddhidharmo jJAnaM tathecchAdveSaprayatnasukhaduHkhadharmAdharmAH sarva eva buddhAveva na tvanyatretyAha - tadevamiti / saMskArasya Page #47 -------------------------------------------------------------------------- ________________ 32 * vAmadhvajakRtA saGkettaTIkA sAGkhyairanabhyupagamAd jJAnasyaiva smRtihetora[na]bhivyaktitayA'nuvRtterityabhiprAyaH / pramANamAha - tasmAt sAmAnAdhikaraNyenAdhyavasIyamAnatvAditi / yo yatsAmAnAdhikaraNyenAdhyavasIyate sa tasyaiva yathA 'zloka(zukla:) ghaTaH' iti sAmAnAdhikaraNyena [30A] pratIyamAnaH zuklo guNa: ghaTasyaiveti / tathA ca buddhisAmAnAdhikaraNyena pratIyante sukhAdaya 'ahaM sukhI duHkhI jAne yate icchAmi dveSmi' ityAdi / jJAnAdyAdhAratvena buddhereva caitanyamAzaGkya nirAkaroti - na ceti / puruSasvarUpamuktamupasaMharati - puruSasya ceti / tadetat prAgeva parihRtamityAha - tadetaditi / ziSyahitatayA parihAraM spaSTayati - kartRdharmA iti / 31. kRtisAmAnAdhikaraNyavyavasthitAstAvaddharmAdayo niyAmakA iti vyavasthitam / cetano'pi kartava kRticaitanyayoH sAmAnAdhikaraNyenAnubhavAt / na cAyaM bhramaH, bAdhakAbhAvAt / pariNAmitvAd ghaTAdivaditi bAdhakamiti cet, na, kartRtve'pi samAnatvAt / tathA ca kRtirapi bhAvikI mahato na syAt / dRSTatvAdayamadoSa iti cet, tulyam / acetanAkAryatvaM bAdhakam, kAryakAraNayostAdAtmyAditi cet, na, asiddheH / na hi kartuH kAryatve pramANamasti / pratyuta "vItarAgajanmAdarzanAt" [nyAyasUtra, 3.1.25 ] iti nyAyAdanAditaiva siddhyati / yad yacca kArye rUpaM dRzyate tasya tasya kAraNAtmakatve rAgAdayo'pi prakRtau svIkartavyAH syuH, tathA ca saiva buddhirna prakRtiH, bhAvASTakasampannatvAt / sthUlatAmapahAya sUkSmatayA te tatra santIti cet, caitanyamapi tathA bhaviSyati / tathApyasiddho hetuH, tathA sati ghaTAdInAmapi caitanyaprasaGgaH tAdAtmyAditi cet / rAgAdimattvaprasaGgo'pi durvAraH / saukSmyaM ca samAnamiti / tasmAd yajjAtIyAt kAraNAd yajjAtIyaM kAryaM dRzyate, tathAbhUtAt tathAbhUtamAtramanumAtavyam, na tu yAvaddharmakaM kAraNaM tAvaddharmakaM kAryaM vyabhicArAditi kimanenAprastutena ? / 31. zlokaM vyAcaSTe - kRtIti / kadAcit kartRdharmANAM niyAmakatve iSTameveti paro'numanyate / tannivRttyarthaM dvitIyaM padaM vyAcaSTe - cetano'pIti / atra catuzcai(kartuzce)tanye pramANaM pratyakSAnubhavamAha - kRticaitanyayoriti / atra ca pratyakSaM bhrAntamityAzaGkya pariharati - na cA'yamiti / vinA'pi bAdhakaM bhrAntatvaprasaGge bhrAntAbhrAntavyavasthAnupapatterityAzayaH / kartuzcaitanye bAdhakamAzaGkate - pariNAmitvAditi / 'kartA acetanaH pariNAmitvAd ghaTavat' ityanumAnabAdhitatvAd bhrAntaM caitanyamityarthaH / pariNAmitvaM bAdhitamiti gUDhAbhiprAyaH pariharati - na kartRtve'pIti / jJAnecchAprayatnadhArava(ka)tvamapi tarhi pariNAmitvAdeva na syAdityarthaH / evamastu kiM no bAdhyate iti / bhrAntaM pratipAdayati - tathA ceti / kRtiH prayatna ityanarthAntaram / bhAvikItyanaupAdhikItyarthaH / na ca sApyaupAdhikIti [30B] vAcyamapasiddhAntApattereva / tathA cedamApannaM mahattattvama(m),pariNAmitvAd ghaTavadeveti / svIyAbhiprAyamudghATayituM parasya matamAha - dRSTatvAditi / kRtestadIyatayA dRSTatvAd bAdhitatvenAdoSaH, anumAnamatra na pravartata ityarthaH / abhiprAyamudghATayati - tulyamiti / acaitanye'pyanumAnapravRttirbAdhitatvasya samAnatvAdityarthaH / bAdhakAntaramAzaGkate - acetaneti / acetanAyAH prakRterAdyaM kAryaM mahadacetanam / na ca kAraNasyAcaitanye'pi kAryacaitanyaM bhaviSyatIti manyamAnenoktaM - tAdAtmyAditi / tathA ca yadacetanakAryaM tadacetanaM yathA ghaTa iti mantavyaM pariharati - nAsiddheriti / subodhamanyat / tathApyasiddho hetuH 'acetanakAryatvAt' ityarthaH / sUkSmacaitanyasaMbhavena cetanakAryatvAditi / nanu yadi prakRtezcaitanyamupeyate tadidamaniSTamApadyata ityAzayavAnAha - tathA satIti / prakRtezcaitanye satItyarthaH / tadidamaniSTam - rAgAdimattve Page #48 -------------------------------------------------------------------------- ________________ 33 * nyAyakusumAJjaliH stabakaH 1 'pItyAha - rAgeti / sUkSmarUparAgAdisaMbhave'pi prakRte(te:) ghaTAdau na rAgAdimattvamiti yadi tadA sUkSmarUpacaitanyasaMbhave'pi [31A] na ghaTAdiSu caitanyaM bhaviSyatItyAzayavAnAha - saukSyaM ceti / prakRtau tAvat paramArthato na caitanyaM nApi rAgAdimattvaM tathApi tadvikAre mahattattve yathA rAgAdisaMbhavastathA caitanyamapi syAdvirodhAbhAvAdityAzayavAnupasaMharati - tasmAditi / yajjAtIyaM tajjAtIyAd, yajjAtIyaM paTajAtIyaM tajjAtIyAt, tathA bhUtamAtraM paTajAtIyamAtramanumIyate loke / na punaryAvaddharmakaM tantudharmakaM tAvaddharmakaM kAryaM paTAkhyaM vyabhicArAt / laukikaparIkSakANAM paTakAraNeSu tantuSu tantutvaM na tu kArye paTe'pi tantutvamiti pratipattiriti bhavati vyabhicAra ityarthaH / 32. yadi ca buddhinityA, anirmokSaprasaGgaH, puMsaH sarvadA sopAdhitve svarUpeNAnavasthAnAt / atha vilIyate, tato nAnAdevilaya ityAdimattve tadanutpattidazAyAM ko niyantA ? prakRteH sAdhAraNyAt tathA cAsaMsAraH / pUrvapUrvabuddhivAsanAnuvRtteH sAdhAraNye'pyasAdhAraNIti cet / buddhinivRttAvapi taddharmavAsanA'nuvRttirityapadarzanam / sUkSmatvAnna doSa iti cet / muktAvapi punaH pravRttiprasaGgaH / niradhikAratvAnaivamiti cet / tarhi sAdhikArA prasuptasvabhAvA buddhireva prakRtirastu, kRtamantarA prakRtyahaGkAramanaHzabdAnAmarthAntarakalpanayA / saiva hi tattadvayavahAragocarA tena tena zabdena vyapadizyate zArIravAyuvadityAgamo'pi saGgacchate ityato'pi heturasiddhaH / adhikAranivRttyA buddherapravRttirapavargaH, vAsanAyogazcAdhikAraH, tataH saMsAraH / dharmadharmiNoratyantabhede ca kauTasthyAvirodhaH / bhedazca viruddhadharmAdhyAsalakSaNo ghaTapaTAdivat pratyakSasiddhaH / na ca sAmAnAdhikaraNyAdabhedo'pi, taddhi samAnazabdavAcyatvam, ekajJAnagocaratvam, ekAdhikaraNatvam, AdhArAdheyabhAvaH, vizeSyatvam, sambandhamAnaM vA, bheda eva bhede'pi copapadyamAnaM nAbhedaM spRzatIti / tasmAt sarvamavadAtam // 14 // syAdetat / nityavibhubhoktRsadbhAve sarvametadevaM syAt, sa eva kutaH, bhUtAnAmeva cetanatvAt / kAyAkArapariNatAni bhUtAni tathA, anvayavyatirekAbhyAM tathopalabdheH, karmajJAnavAsane tu sarvatra pratibhUtaniyate anuvartiSyete, yato bhogapratisandhAnaniyama iti cet / ucyate - nAnyadRSTaM smaratyanyo naikaM bhUtamapakramAt / vAsanAsaGkramo nAsti na ca gatyantaraM sthire // 15 // 32. anyathetyAdipadAntaraM vyAcikhyAsuryadhupabandhenAha - yadi ceti / pa(ca)ramapadaM vyAcikhyAsurAzaGkate - atheti / nanu vilIyatAM nAma buddhirastu ca prakRteH sAdhAraNyaM, tathApi vilInamapUrvabuddhivAsanAnuvartamAnA (tathApi vilInAyAM buddhAvapi pUrvabuddhivAsanAnuvartamAnA) niyantrI bhaviSyatItyAzayavAnAzaGkate - pUrveti / yadi vAsanA buddhireva tadA nivRttiH, kathamanuvRttiH ? gdhvakvA(pRthaktve)'nuvRttiH, kathaM tarhi nivRttiH ?, nivRttyanuvRttyoH parasparaviruddhatvAt / atha buddhidharmo vAsaneti mataM tadA dharmasya dharmyatiriktasyAnabhyupagame'pasiddhAntAt sa eva doSa ityAzayavAn pariharati - buddhinivRttAvapIti / apadarzanamapakRSTadarzanaM matamapramANikatvAd [31B] rUpAnuvRttiriti svadarzanaM samAdhitsurAzaGkate - sUkSmatvAditi / na kathaJcidapi anuvRttirabhyupagata(ganta)vyA, abhyupagame vA muktAvapi sUkSmatayA'nuvRttau punaH saMsArApattirityAzayavAnAha - muktAviti / nanu yAvatsaMsAraM vilInAyA api buddhervAsanAnuvRttilakSaNo'dhikAro'bhyupeyate, muktau vAsanApi nAstIti na punaH prakRte(teH) Page #49 -------------------------------------------------------------------------- ________________ 34 * vAmadhvajakRtA saGkettaTIkA [pravRtti]rityAzayavAnAzaGkate - niradhikAratvAditi / saMsArasaMbhavo'dhikAraH prakRtiprakRtve(pravRtteH), tadasaMbhavastvanadhikAraH tasmAnna pravartate / yadyevamadhikArastadA kiM prakRtyAdikalpanayA ?; evaMbhUtAdhikAravazAd buddhitattvameva jJAnAdyAzrayabhUtaM prakRtyAdipadavAcyamastvityAzayavAn pariharati - tIti / maraNe'pi bhAvisaMsArasaMbhavaH / prasuptasvabhAvatA(veti) / nanvevaM - "dazamanvantarANIha tiSThantIndriyacintakAH / bhautikAstu zataM pUrNaM sahasraM tvAbhimAnikAH / / bauddhA dazasahasraM tu tiSThanti vigatajvarAH / " ityAgamaH kathaM saMgamanIya ityAha - saiva hIti / tatra vyApArayogAdAdikAraNatvAbhimAnatve cetanAdhAratvayogAt tena tena zabdena prakRtyahaGkAramanaHzabdena vyapadizyate abhidhIyate ityarthaH / ekasyAmeva vyApArayogenAnekazabdAbhilapyatvamityatra dRSTAntamAha [32A] - zarIravAyuvaditi / yathaika eva zArIro vAyurU;dhogatyAdiyogAt prANApAnAdivyapadezabhAg bhavati tathA buddhirapyanekavyApArayogAt prakRtyAdizabdavAcyetyarthaH / ato'pi heturasiddho'cetanakAryatvAditi / na kevalaM pUrvoktaprakAreNAsiddho ato'pItyapizabdArthaH / pUrvaM hi [a]kAya(ya)tvena vA acetanakAryatvamasiddhamityuktamatra tu buddhareva prakRtyAdipadavAcyatayA prakRtikAryatvamasiddhamiti mantavyam / nanvevamapi kasyAyamapavargaH kathaM ca kasya saMsAra iti hRdi nidhAyApavargasaMsArau yasya yathA ca tadubhayaM darzayati - adhikAranivRttyeti / buddheriti / svAtmIyarAddhAntAvalambanenoktamasmanmate tvAtmano jJAnAdyAzrayasyaiva laukike AtmapadavAcyatve na saMjJAvisaMvAdo'pyekArthatAsiddhe[ri]ti / adhikAranivRtti sphuTIkartumadhikArapratiyoginamAha - vAsaneti / karmaNA yAgAdinA janitA dharmAdharmarUpA vAsanA tadyogaH sambandho jJAnAdyAdhAre, sa ca saMsArahetuH, tannivRttizcopabhogenAnutpattizca sAdhanAnupAdAnena sA cApavargaheturiti mantavyam / nanu Atmano jJAnAdyAzrayatve jJAnAdezca vikArarUpatvAt tadabhinnasya vikAritve kauTasthyavirodhi[te]tyata Aha - dharmadharmiNoriti / tayorbhede dharmasyotpAdavinAzAbhyAM na dharmiNa utpAdavinAzAviti kauTasthyamevetyarthaH / nanu bhedo [dharma]dharmiNo na prAmANiko'bhedastu pramANavAnato na doSaparihAra ityata Aha - bhedazceti / pratyakSasiddha ityabAdhitapratyakSasiddha ityarthaH / tathAhi udayavyayadharmavattayA [32B] anubhUyamAnAbhyo buddhibhyo anudayavyayadharmakAma(kamA)tmatvamanubhUyamAnamazakyApahnavam / kathamanyathA 'ahaM jAnAmi, ahamajJAsiSam, ahaM jJAsyAmi' iti vartamAnAtItAnAgatajJAnAnugamaikamahamAspadamanubhUyata iti / abhedo'pya[to] bheda eveti matamAzaGkya nirAkaroti - na ceti / abhedo'pItyataH paramabheda evetyapi draSTavyam / atra paraH praSTavyaH 'kiM sAmAnAdhikaraNyapratItirevAbhedapratItiratha bhede sAmAnAdhikaraNyavyAvRttyA'bhedAnumAnam ?' Adye viparItakalpaneyamAyuSmatAmityAha - bheda eveti / uktaprakArasAmAnAdhikaraNya[pratIti:] bhedamevollikhatItyarthaH / dvitIye kevalavyatirekyanumAnamarthApattistathA cAnyathopapannetyAha - bhede'pi iti / na cAtiprasaGgaH, svabhAvaniyatatvAt kAryakAraNavad viSayaviSayivad vA abhidhAnAbhidheyavad veti zaGkAnirAse sati upasaMharati - sarvamiti / sarvamiti / nanu sarvametannityavibhurUpAtmasadbhAva upapadyate, etadeva na sahAmaha iti punarapi cArvAkamutthApayati / nanu yadi bhUtacaitanyagA(mA)sthIyate tadApi syAnna [ta]thA, etadastItyato na caitanyaM bhUteSviti hRdi [kRtvA vizeSayati - kAyeti / na bhUtamAtre caitanyamAtiSThAmahe kintu tadvizeSe kAya ityatra pramANamAha - anvayeti / yadyasmin sati bhavatyasati na bhavati tat tasya yathA ghaTarUpam / zarIre sati bhavatyasati na bhavati cetanA, ataH zarIrasyeti [33A] jAnImaH / Page #50 -------------------------------------------------------------------------- ________________ 35 * nyAyakusumAJjaliH stabakaH 1 tathA ca pratIti: 'zarIraM cetanAvat, gauro'haM jAnAmi, kRzo'haM duHkhI, sthUlo'haM sukhI' ityAdi zarIrasAmAnAdhikaraNyapratItireva zarIrAdhArAM cetanAmupadarzayatItyarthaH / nanu yadyanubhavitR kartR ca zarIraM tarhi tasmin naSTe kathamanyasyAnusaMdhAtRtva(tve) bhoktRtve cAtiprasaGgo durvAra ityata Aha - karmajJAneti / karmajJAnAbhyAmupajanite vAsane'dRSTasaMskArau / tasmAnnAtiprasaGga ityarthaH / bhogapratiniyamo yatkAyasantAne [karma tatkAyasantAne] bhogaH sukhaduHkhasAkSAtkAro nAnyatretyevamAkAraH / pratisandhAnapratiniyamo'pi yatkAyasantAne saMskArastatkAyasantAne smRtirnAnyatretyevamAkAraH / yat zarIrAnvayavyatirekAnuvidhAyi tat zarIrakAraNakamiti niyamo na tu zarIrAzritameva zarIrahetukaM ghaTapaTAdibhirvyabhicArAt / zarIrasthUlagaurAdisAmAnAdhikaraNyaM tu bAdhakavazena bhrAntamityAzayavAn samAdhatte - ucyata iti / nAnyetyAdi sudRDhapramANAvadhRtamubhayasiddhaM cetyabhiprAyaH / na caikaM bhUtamapakramAd vinazvaratvAt / na ca vAsanAsaGkramo anyavAsanA[nA]manyatrAsaGkramaniyamAt, saGkrame vA'tiprasaGgAdityarthaH / na copAdAnadharma upAdeye saGkrAmati / pUrvazarIrasyottarazarIraM prati anupAdAnatvAt tathA ca na bhogAdiniyama iti rahasyam / 33. na hi bhUtAnAM samudAyaparyavasitaM caitanyam / pratidinaM tasyAnyatve pUrvapUrvadivasAnubhUtasyAsmaraNaprasaGgAt / nApi pratyekaparyavasitaM karacaraNAdyavayavApAye tadanubhUtasya smaraNAyogAt / nApi mRgamadavAsaneva vastrAdiSu saMsargAdanyavAsanA'nyatra saMkrAmati, mAtrAnubhUtasya garbhasthena bhrUNena smaraNaprasaGgAt / na copAdAnopAdeyabhAvaniyamo gatiH / sthirapakSe paramANUnAM tadabhAvAt / khaNDAvayavinaM prati ca vicchinnAnAmanupAdAnatvAt / pUrvasiddhasya cAvayavino vinAzAt // 15 // astu tarhi kSaNabhaGgaH / na cAtizayo'pyatiricyate kintu sAdRzyatiraskRtatvAd drAgeva na vikalpyate, kAryadarzanAdadhyavasIyate antyAtizayavat / tathA ca bhUtAnyeva tathA tathotpadyante yathA yathA pratisandhAnaniyamAdayo'pyupapadyante / kSaNikatvasiddhAvevametat, tadeva tvanyatra vistareNa pratiSiddham / 33. etadeva vivRNoti - na hIti / etadbAdhakavazena zarIra(re) caitanyAsaMbhave'cetanatvabhUtatvamUrtatvabhUtasvarUpAdimattve yo mRtadehaghaTAdidRSTAnto pevebhyusiddhaM (naivobhayasiddhaH) veditavyam(vyaH) / nanu yadi sthirapakSe na saMbhavatyupAdAnopAdeyabhAvaH] pUrvottarayoH zarIrayostarhi [33B] kSaNikapakSe saMbhaviSyatyanyathA sthira ityasaGgatamityabhiprAyavAnAha - astu tIti / nanu kSaNikatve na tAvadadhyakSaM pramANaM yena kSaNikatvAt kA[raNaM kAryaM] kUrAta(kuryAt) / nIlametaditivat kSaNikametaditi nizcayavirahAt / nIlAdinizcayasya ca kSaNikasAdhAraNatvAdanyathA vira[hA]'vinivRttiH, jJAnacA(dhA)tumArA(bhAvA)t kSaNikatvasiddhiH / tasya pratyakSeNa kvacidasiddhau vyAptyasiddheH, asiddhavyAptikasya liGgatvAnupapatteH / na ca mAnAntaramabhyupagamyate parairyataH kSaNikatvaM nizcIyeta / na ca prAmANikaM zaMdhA(zaGkA)mupagantum / na ca tena pramANavyavahAraH zakyopAdAnastatkathamuktam 'astu tarhi kSaNabhaGgaH' iti / ucyate - vipakSe kramayogapadyavyAvRttirUpeNa vyApakAnupalambhenAdhigantavya[:] vyatirekavyAptikasya prasaGgatadviparyayAbhyAM gRhItAnvayavyApteH sattvasya sattvAt / prayogastu - yat sat tat kSaNikam, yathA ghaTaH, saMzcAmI [bhAvAH] / sattvazabdenArthakriyAkAritvamabhimataM bauddhasya / tathobhayavAdisiddhapramANapramiteSu siddhm| prasaGgastu yadyayaM vartamAnakAlabhAvikAryakaraNakAle'tItAnAgatakAlabhAvinImapyarthakriyAM prati zaktaH sa evAnuvartamAno'nuvartiSyamANazca tataH sadaiva kuryAt sAmagrIvaditi / atha tasmin kAle ajanakatvam, tasya pratyakSa Page #51 -------------------------------------------------------------------------- ________________ 36 * vAmadhvajakRtA saGkettaTIkA siddhamazakyApahnavamiti / astu [34A] tarhi vyApakanivRtteviparyayo yadyadA yanna karoti na tat tadA tatra samartham, yathA zilAzakalamaGkare, na karoti ca vartamAnakriyAkaraNasamaye'tItAnAgatalakSaNAmarthakriyAmiti vyApakAnupalabdhiH / bhinnastu samarthakSaNAdasamarthaH kSaNa iti / na ca vAcyaM zaktasyApi sahakArilAbhAlAbhAbhyAM karaNAkaraNayorupapatteH, saMdigdhavyatirekiNau prasaGgaviparyayahetu(tU), sattvasyopakArakAnupakArakasahakAryapekSAnupapatteH / upakArakApekSAyAmanavasthAnAdanupakArakApekSAyAmatiprasaGgAditi nirantaraga(tva)mityAzayavatoktam - astu tIti / yathAha jJAnazrI: - yat sat tat kSaNikaM yathA jaladharaH santazca bhAvA ime sattA zaktirihArthakarmaNi miteH siddheSu siddhA ca(na) sA / nApyekaiva vidhAnyadApi parakRnnaiva kriyA vA bhaved dvedhApi kSaNabhaGgasaGgatirataH sAdhye ca vizrAmyati // [kSaNabhaGgAdhyAyaH] evaM ca sapramANake kSaNabhaGgadazite yaH kazcidAzaGkate - nanu yadi kSaNabhaGgapakSe bhAvAdarthAntarasyAtizaya: syAt tadA bhAvasyAkArakatvaprasaGgaH, anatiriktasya tUtpAde'sA(sa)marthAd bIjAt samarthasya vailakSaNyena nizcaya: syAditi / taM pratyAha - na ceti / samarthasvabhAvAditi zeSaH / kimiti [bha]vadbhi[:] na pUrvabIjavailakSaNyenAnubhUyate uttarabIjamityata Aha - kintviti / bhinnasvarUpamapi sAdRzyavazAt na tathAtvenAnubhUyate pradIpAdivadityarthaH / ata eva na pratyabhijJAnabAdhA'pi / drAgevetyApAtata ityarthaH / na vikalpyate na nizcIyate / tat kimanizcaya evAtizayo nizcIyamAno vA? [atha nizcIyamAnaH] kathaM nizcaya ityata Aha - kAryeti / uktaprakAreNa [34B] sahakAryapekSAnupapatteH pUrvAparakAlayoH kAryadarzanAdarzanAbhyAmatizayo'vasIyata iti / pramANamanumAnamuktamiti draSTavyam / na cAtizayitabIjajanakakAraNAnupalabdheratizayitabIjAbhAva iti vAcyam / dRzyAdRzyasamudAyasyAnupalambhe'pyabhAvAnirNayAt / tathA coktaM paraiH - pANisparzavataH kSaNasya na bhidA bhinnAnyakAra(ya)kSaNAd bhedo veti matadvayene(na) ti(vi)kala(lo) yasyAstyasau jitvaraH / tatraikasya balaM nimittavigamAno(mAtta)tkAryamanyasya vai sAmagrI tu na sarvathA kSaNasahAkArya(yA)nugatya(tyA)tate / antyAtizayavaditi sAmagrIvadityarthaH / yathA kAryaikasamadhigamyA sAmagrI nA'nupalambhena zakyA nirAkartum tathA'tizayo'pi kAryaikasamadhigamyo nAnupalambhena zakyo'pAkartumityarthaH / paraM ca bhogapratisandhAnaniyama upapadyata ityata Aha - tathA ceti / kAryAtiriktopakAramakurvANasya sahakurvata: sahakAriNo'pekSobhayasiddheti / tathAbhUtasahakArisaM[ni] dhyasannidhibhyAMmapa(bhyAma)kSaNikasyaiva kramayogapadyAbhyAM sarvakriyAkaraNAkaraNayorupapatteApakAnupalabdherasiddharvyatirekavyAptyasiddhau prasaGgatadviparya[ya]yozca sahakAryapekSAsamarthanena saMdigdhavyatirekitvAdanvayamanorathasyApyasiddheH sattvamapratItavyAptikatayA na kSaNikatvadhiyamAdhAtumutsahata ityAdyanyatra vistareNoktamityabhiprAye(ya)vAn jJanA(jJAna)kAmA[nA] svA(zvA)syottarayati - kSaNikatveti / 34. api ca - na vaijAtyaM vinA tat syAnna tasminnanumA bhavet / vinA tena na tatsiddhirnAdhyakSaM nizcayaM vinA // 16 // Page #52 -------------------------------------------------------------------------- ________________ 37 * nyAyakusumAJjaliH stabakaH 1 na hi karaNAkaraNayostajjAtIyasya sataH sahakArilAbhAlAbhau tantramityabhyupagame kSaNikatvasiddhiH / tathaikavyaktAvapyavirodhAt, tadvA tAdRgveti na kazcid vizeSa iti nyAyAt / tatastAvanAdRtya vaijAtyamaprAmANikamevAbhyupeyam / evaM ca kAraNavat kArye'pi kiJcid vaijAtyaM syAd yasya kAraNApekSA na tu dRSTajAtIyasyeti zaGkayA na tadutpattisiddhiH / dRSTajAtIyamAkasmikaM syAditi cet, na / tatrApi kiJcidanyadeva prayojakaM bhaviSyatItyavirodhAt / na kAryasya vizeSastatprayuktatayopalabhyate, nApi kAryasAmAnyasyAnyat prayojakaM dRzyata iti cet / tat kiM kAraNasya vizeSaH svagatastatprayojakatayopalabdhaH ? kAraNasAmAnyasya vAnyat prayojyAntaraM dRzyate ? yato vivakSitasiddhiH syAt / zaGkA tUbhayatrApi sulabheti / kAryajanmAjanmabhyAmunnIyata iti cet / na / sahakArilAbhAlAbhAbhyAmevopapatteH / unnIyatAM vA, kAryeSu zaGkiSyate, niSedhakAbhAvAt / na hi dhUmasya vizeSa dahanaprayojyaM pratiSeddhaM svabhAvAnupalabdhiH prabhavati, kAryaikanizceyasya tadanupalabdherevAnizcayopapatteH / kAryasya cAtIndriyasyApi sambhavAt / ata evAnupalabdhyantaramapi niravakAzamiti / ___34. kimiha kimapi na vaktavyam / tathA ca na ziSyamativivardhanam / ataH ziSye'tra bodhyayA (ziSyANAM prabodhAya) saMkSepava(peNa) siddhAntasAramAha - api ceti / asamanva(rtha)jAtIyasyAnyasvabhAvena [35A] prakRtakAryasiddhiH / tadvA tAdRgveti na kazcid vizeSastato'nyadasamarthamupetavyam, tathAnupalabdhibAdhitamazakyamupagantumityAha - na vaijAtyamiti / kurvadrUpatvaM vinA na tat kSaNikatvaM syAt / abhyupeyata eva vaijAtyaM kSaNikavAdinA / tatastamevAniSTatayA kimityucyata ityata Aha - na tasminniti / tasmin vaijAtye pramANabAdhite'bhyupagamyamAne kAraNavat kAryamapi tathAbhUta[m] / vaijAtyopagame'numAnamAtraM na bhavet / mA bhUdanumAnamiti hRdi nidhAyoktam - vinA teneti / tenAnumAnena vinA tatsiddhiH kSaNikatvasiddhiH / nanu nAnumAnAt kSaNikatvasiddhiH kintu pratyakSAdeva bhaviSyatItyAha - na ca nIlanizcaya(ye) kSaNikatvanizcayo'pItyarthaH / atisaMkSiptamativizadaM siddhAntasAraM gRhItam / vivRNvan prathamapadaM viza[da] yati - na hIti / kAryajanmAjanmanostajjAtIyasya pUrvajAtyaviziSTajAtIyasya sahakAri[lAbhA]lAbhAviti yathAkramam / tantraM pradhAnamupayogIti yAvat / sAjAtye'pi kSaNikatvamastu ko doSa ityata Aha - tathaiketi / yadi pUrvavyaktita uttaravyaktiraviziSTA sahakArimadhyaniviSTA kAryajananI svIkriyeta tarhi pUrvaiva vyaktiranuvartamAnA yA sahakArivaidhuryAt sarvaM kAryaM nAkArSIdadhunA tu sahakAriprAptau karotItyabhyupagamyatAM virodhAbhAvAdityata Aha - vyktaavpyvirodhaaditi| pUrvasyAmevetyarthaH / taadRgveti| tajjAtIyaM vai[35B]jAtyazUnyamanyadityarthaH / [kA]ra[NaM] vinA'traM(tra) tu tat kvacidupayujyata ityabhiprAyaH / nanu bhavatvevaM tathApi kimiti hRdi nidhAya dvitIyapa(pA)daM yojayituM sanala[m] Aha - tata iti / tasmAt kAraNAt tau sahakArilAbhAlAbhau pramANasiddhAvubhayAbhimatAvanAdRtya, anAdaratvAd upekSeti yAvat subodhamitarat / evamiti vAritAbhimAnastadutpattisamarthanArthamAzaGkate - dRSTajAtIyamiti / dhUmajAtIyaM vahni vinA yadi bhavati tadA kAraNaM vinA bhavataH kAryasyAkasmikatvaM bhavet, tathA ca kAdAcitkatvavihatirityabhiprAyaH / tadetat pariharati - neti / kAraNaM vinA bhavataH kAryasyaiva doSo na tu vahniM vinA bhavataH, taM vinA bhavatAM ghaTAdInAmanAkasmikatvadarzanAdityarthaH / asmadabhimataM paraH svayamevAbhidadhAtvityAzayena svamatasamAnarUpaM paramatamAzaGkate - na kAryasyeti / dhUmasya vizeSaH kAraNaprayuktatayA vahniprayuktatayA tatsAdhyabAdheti yAvat / kAryasAmAnyasya dhUmajAtIyasyAnyatprayojakamutpAdakamityarthaH / yadi ca Page #53 -------------------------------------------------------------------------- ________________ 38 * vAmadhvajakRtA saGkettaTIkA kAryasya vizeSakAraNaprayuktatayA kAryasAmAnyasyAnya[tkAraNAntara] prayojakatayA'nupalabdhe(bdhi)bAdhitatvAnnAbhyupagamyate tarhi kAraNasyApi vizeSakAryaprayojakatayA kAraNasAmAnyasyAnyatkAryAntaraprayojyatayA'nupalabdhibAdhitatvAnnAbhyupagantavyam iti svAbhiprAyamudghATayati - ttkimiti| atha na nizcayeni(no)cyate ta[t] kintu zaGkA kriyate, sA cAzakyaparihAreti [36A] yadi tadA kArya(yA) pekSe(kSA)pi sA tathai(thai)vetyAha - zaGkA tviti / na zakyate nApyadhyakSato nizcIyate, kiM tarhi ? anumIyate tat, tadA na zaGkA sA asyAmityAzayavAnanumAnaM pramANayati - kAryeti / yadi ya: prAgajanakaH sa evottaratrAnuvartate [tadA] kathaM tataH kAryajanma uttarakAle, kAryajanakasya vA pUrvamevi(va) bhAve kathaM pUrvamajananam / tasmAt pUrvottarakAlayorajananajananAbhyAmavasIyate pUrvottarakAlAyA(layoH) bhAvavailakSaNyamityarthaH / kAraNasaMbhave'pyajananaM kadAcit, kadAcit tu jananaM sahakArivirahAvirahAbhyAmevAnanakalAnakalAbhyAmapAyasiddhAbhyAmapapanna[ma] / na tadatiriktakarvadrapatvajAtivezo'yamupasthApayatItyAzayavAn bauddhamatamunmUlayati - neti / etena kAryabalamanyathAsiddhaM san na saugatamatamanudhAvatItyuktaM bhavati / prauDhivAdena tvAha - unnIyatAmiti / niSedhakAbhAvAditi sAdhakAbhAvavad bAdha[ka]syApyabhAvAdityabhiprAyaH / na tu bAdhakAbhAvaH siddhaH, anupalabdhereva bAdhikAyAH sattvAditi manyamAnaM pratyAha - na hIti / ayoga(gya)meva tadato nAnupalabdhirbAdhiketyarthaH / yadi yogyaM tadA kAraNa iva [pra]mANAntarato'pi nizceyamiti hRdi nidhAya pramANAntarasyApyayogyatvaM saMbhAvayati - kAryaiketi / tadanupalabdhya(bdhyai)vetyarthaH / kAryAnupalabdhyA hi kAraNasattA na nizcIyate, na tvasattAnizcayo vyabhicArAdityabhiprAyaH / nanu kAryAnupalabdheH kathamityata Aha - kAryasya ceti / na hi kAryamaindriyakameveti niyama iti bhAvaH / nanu svabhAvAnupalabdhikAryAnupalabdhyorniSedhikayora[36B] bhAve'pyanupalabdhyantarameva niSedhakaM saMbhaviSyatItyata Aha - ata eveti / ___35. evaM vidhirUpayoAvRttirUpayo jAtyovirodhe sati na samAvezaH, samAviSTayozca parAparabhAvaniyamaH, anyUnAnatiriktavRttijAtidvayakalpanAyAM pramANAbhAvAt / vyAvartyabhedAbhAvena virodhAnavakAze bhedAnupapatteH / parasparaparihAravatyozca samAveze gotvAzvatvayorapi tathAbhAvaprasaGgAt / sAmagrIvirodhAnaivamiti cet, kuta etat ? parasparaparihAreNa sarvadA vyavasthiteriti cet, nedamapyadhyakSam / ekadezasamAvezena tu sAmagrIsamAvezo'pyunnIyate / yAvat tatkAryayoH parasparaparihatisvabhAvatvAditi gotvAzvatvayorapi na dRzyate iti kA pratyAzA ? tathA ca gatamanupalabdhiliGgenApi / kvacidapi 35. yadA [nirA] kRte svabhAvakAryAnupalabdhyoruktaprakAreNA(Na) niSedhasAmarthya(W) tada(dA)'nupalabdhyantarasyApi vyApakaviruddhopalabdhyAdestAdAtmyAt tadutpattiniyamamupAdAya pravRttasya kaiva [ka] thA niSedhasAmarthya ityarthaH / evaM tAvat pramANAbhAvena vaijAtyaM nAstItyuktaM saMbhAvanApyaniSTopadarzanazaraprahAravidAritamarmatayA saMjAtanirvANetyapyuktam, adhunA tvabhyupa[game] [bAdhikA] yukti[:] parAparabhAvAnupapattirapyavAntarajAtiprazAntimAtanotItyAzayavAnAha-evamiti / vakSyamANAbhiprAyeNetyarthaH / vidhirUpayoriti svamatabalena / vyAvRttItyAdi bauddhamatenoktamato na virodhaH / na samAvezaH ekasyAM vyaktau / samAviSTayorityatrApyekasyAmiti mataM(manta)vyamiti niyamaH / pramANasiddhatvAdityabhiprAyaH / na tvekatra sAmAnyadvayaM parivartamAnamanyathA'pi bhaviSyati bAdhakA Page #54 -------------------------------------------------------------------------- ________________ 39 * nyAyakusumAJjaliH stabakaH 1 bhAvAditi manyamAnaM prati bAdhakamAha - anyUneti / kalpane na kiJcit sAdhakamasti, zayaMsavena (saMzayatvena) bAdhakam, paryAyazabdocchedaprasaGga iti bhAvaH / yathA vRkSatva-zizapatvayorvyAvRttyabhedod (rvyAvartyabhedAd) [vyAvRttInAm apohAnAM] virodhe bhedavyavasthA loke vRkSatvasyAvRkSamAtraM vyAva] ziMzapAtvasya tu vRkSavizeSo'pi panasAdi vyAvo na tathA buddhitvajJAnatvAdInAmasti vyAvartyabhedo'buddhimAtrA'jJAnamAtrAdInAM sarvatra vyAvRttAnAmabhedAditi pramANasiddhaM sarvalokasiddhaM ca na zakyamapahrotumityAzayavAn prakRti(ta) bhede pramANAbhAvameva vyutpAdayati - vyAvatryeti / nanu suvarNatvakalaza[tva]yorekavyaktisamAvezastAvadanubhavasiddhaH / suvarNakalaza iti pratIte: sarvajana[37A] siddhatvAt / na ca tatra parAparabhAvasaMbhavaH / suvarNatvakalazatvayoH pUrvAparatvenA(tve mA)rdaghaTasauvarNatrayo(rNaghaTayo)rghaTatvasuvarNatvAnupapatteH / tasmAt parAparabhAvenaivaikavyaktisamAviSTaM sAmAnyadvayamiti na vaizeSikasamavAyasiddhiH / nAnavabodhAt / tayorghaTatvAnabhyupagamenaiva sarvasya susthatvAt / ghaTavyavahArastatsaMsthAnasamAvezAd bhAktaH / evamanyatrApi bodhyamiti / tasmAdyu(du)ktaM niyama iti / tadanu prakRte'pi zAlitvAGkuratvayoH kurvadrUpatvayoH parAparabhAvaniyame azAla(le)raGkarAjanakatvaprasaGgaH zAlimAtraniyatatvAt tasya, vaijAtyazAlitvayostathAtve kuzUlasthasya zAlerazAlitvaprasaGgo vaijAtyavirahAt / na ca vAcyaM yathA [ut]ka[rSa] tvAparasAmAnyatIvrAdi(vratvAd) aparatIvratvamanyadevAnanyagatikatvAt tathA zAlitvAparavaijAtyA(da)paravaijAtyamanyadeveti / tatra tIvratvAdeH sAmAnyavizeSasya pramANasiddhatayA tathA'bhidhAtuM zakyatvAdatrAprAmANikatvena tathA vyavasthApayitumazakyatvAditi nirupadravametat / ata eva prathamato'prAmANikatvamuktamiti rahasyam / nanu mA bhUdanyUnAnatiriktavyaktivRtti sAmAnyadvayamuktayukteviruddhayostu samAvezo bhaviSyatItyAzaGgya bAdhakamAha - paraspareti / gotvAbhivyaJjakavyaktyutpAdakasAmagryorvirodhAdasamAvezaH zaGkate - sAmagrIti / sAmagryoreva virodha iti / pramANamastItyAzayavAn pariharati - kuta etaditi / paraH sAmagrIvirodhe pramANamAha - parasparaparihAreNeti sthite sAmagryoriti zeSaH / prayuktametad yadyatrApi pramANaM bhavet tannAstItyAha - nedamiti / asmadAdyadhyakSamityarthaH / na hi sAmagrI parasparapari[37B]hAreNaiva vartata iti asarvajJavijJaptigocaraM sAkSAdityubha[ya]siddhamityarthaH / sAmagrI tAvat parasparaparihAreNaiva vartata iti nAdhyakSamityuktamidAnIM tu tathAvidhajAtyabhivyaJjakavyaktisamAvezavazena sAmagrIsamAveza eva kadAcit kalpyata ityAzayavAnAha - ekadezeti / 'tu'zabdaH punararthe iti / punaH saMbhAvyate yAvadityarthaH / nAdhyakSaprasAdaprAptaH sAmagrIvirodhaH kintu parasparaparihatasvabhAvakAryasaMdarzanabalonnIta iti manyamAnaH zaGkate - kAryayoriti / na tAvat kadAcit kvacit parasparaparihArasaMdarzanena sarvatrAsamAvezavyavasthitiH / kampazizapayoH kadAcit kvacit asamAviSTayorapi kvacit parasparaparihArasaMdarzanena [na] sarvatrAsamAvezavyavasthitiH / kampazizapayoH kadAcit kvacidasamAviSTayorapi kvacit kadAcidasamAvezaprasaGgAdityAha - tIti / darzanAdarzanavizeSapuruSasaMskArasya [samAvezA]samAvezanibandhanatvAnnaivamityAha - dRzyata iti / parasparaparihArasthitayorapi kvacit samAvezadarzanenAnyatra tathAbhUtayorapi samAvezazaGkAduSparihAra(re)tyAzayavAnAha- gotveti / astu tathAbhUtayoH samAvezaH kiM no bAdhyata iti manyamAnaM pratyAha - tathA ceti / kAryAnumAnena vahuta(bAdhita)miti prAguktamadhunA tve(tvane)nApi gatamityarthaH / kuta ityata Aha - kvacidapIti / ayamAzaya: - anupalabdhirasadvyavahArayogyatAM pratibandhabalena gamayatIti bauddhairabhyupagamyate / pratibandhazcAnupalabdheH sadvyavahAravirodhitvena / yadi ca viruddhayorapi samAvezaH syAt tadA'nupalabhyamAnasyApi sadvyavahArayogyatvasamAvezasaMbhAvanAyAma[38A]nupalabdherasadvyavahArayogyatvAyA(gyatayA) pratibandhasiddhau nAnupalabdhirapi liGgaM syAditi bauddhabhASayaivodAharaNaM prakRte yathA - iha Page #55 -------------------------------------------------------------------------- ________________ 40 * vAmadhvajakRtA saGkettaTIkA gotvamazvatvAditi / viruddhasvabhAvopalabdhiranupalabdhergotvaviruddhAzvatvopalabdhirgotvAnupalabdhi(bdhe)rityarthaH / iyaM ca gotvAzvatvayorvirodhe sati pramANam, na tvanyathA; tayozca kvacidasamAveze'pyanyatra samAvezazaGkAyAM virodhasya parAha[ta]tvAditi / evaM vipakSe bAdhakapramANAnupalabdhiprapaJcAnyatamavedanIyaH svabhAvahetustadabhAve na bhavedityAha - tata iti / ____36. nanvasti tat / tathAhi / vRkSajanakapatrakANDAdyantarbhUtA ziMzapAsAmagrI, sA vRkSamatipatya bhavantI svakAraNamevAtipatet / evaM zAkhAdimanmAtrAnubandhI vRkSavyavahAraH tadvizeSAnubandhI ca zizapAvyavahAraH, sa kathaM tamatipatyA''tmAnamAsAdayediti cet / evaM tarhi ziMzapAsAmagryantarbhUtA calanasAmagrI, tatastAmatipatya calanAdirUpatA bhavantI svakAraNamevAtipatet / tathA zAkhAdimadvizeSAnubandhI ziMzapAvyavahArastadvizeSAnubandhI ca calanavyavahAraH / sa kathaM tamatipatyAtmAnamAsAdayediti / tulyam / nodanAdyAgantukanibandhanaM calatvam, na tu tadvizeSamAtrAdhInamiti cet / yadi nodanAdayaH svabhAvabhUtAstatastadvizeSA eva, athAsvabhAvabhUtAstataH sahakAriNa eva, tatastAnAsAdya nirvizeSaiva ziMzapA calanasvabhAvAnArabhate iti, tathA ca kutaH kSaNikatvasiddhiH ? svabhAvabhUtA evAgantukasahakAryanupravezAd bhavantIti cet / evaM tarhi vRkSasAmagyAmAgantukasahakAryanupravezAdeva ziMzapA'pi jAyate iti na kazcidvizeSaH / evametat, kintu ziMzapAjanakAstarusAmagrImupAdAyaiva, calanajanakAstu na tAmeva kintu mUrtamAtram, tathA darzanAditi cet / maivam / kampajanakAH ziMzapAjanakavizeSA api santastAnatipatanti, na tu vRkSajanakavizeSAH ziMzapAjanakAstAniti niyAmakAbhAvAt / zizapAjanakAstadvizeSA eva kampakAriNastu na tathA, kintvAgantavaH sahakAriNa iti cet / evaM tarhi tAnAsAdya sadRzarUpA api kecit kampakAriNo'nAsAditasahakAriNastu na tathA, tathA ca tadvA tAdRgveti na kazcid vizeSaH syAt / tasmAd viruddhayorasamAveza eva, samAviSTayozca parAparabhAva eva / anevambhUtAnAM dravyaguNakarmAdibhAvena upAdhitvamAtram / teSAM tu viruddhAnAM na samAvezo vyaktibhedAt / jAtInAM ca bhinnAzrayatvAt / tathA ca kutaH kSaNikatvam ? vaijAtyAbhyupagame ca kuto'numAnavArtA ? mA bhUdanumAnamiti cet, na / tena hi vinA na tat siddhayet / na hi kSaNikatve pratyakSamasti / tathA nizcayAbhAvAt, gRhItanizcita evArthe tasya prAmANyAt, anyathA'tiprasaGgAt / / ___36. nanu mA bhUdanupalabdhirbAdhikA tarkastu bhaviSyati bhavatpakSa ityAzayavAn zaGkate - na ve(nanvi)ti / tadbAdhakamanyAdRzamityarthaH / etadeva darzayati - tathA hIti / zizapayA vRkSe sAdhye vRkSaM vinA'pi bhaviSyatIti zaGkApanodakabAdhakamuktvA vRkSavyavahAre sAdhye vRkSavyavahArAbhAve'pi zizapAvyavahAro bhaviSyatIti zaGkAprotsArakaM bAdhakamAha - evamiti / tadevaM bAdhakaM yathA - dRSTaM kampa-ziMzapayorapi samAnani(mi)tyAzayavAnAha - evaM tIti / na ziMzapAsAmagryantarbhUtA calanAdisAmagrI yena tadvirahe na syAt / kiM tarhi ? tadvyatiriktaivetyAzayavAn parihAramAha - nodaneti / evaM bruvANaH paraH pratyavatiSThate - nodanAdayo hi kampazizapAvizeSAstadvizeSajanakA vA sadRzarUpeSUpAdAnakAraNeSu satsu saMbhUyakAryakAriNo vA ? na tAvat prathamadvitIyAvityAha - yadIti / tathA ca tathAbhUtAnAmeva [zizapAvyabhicAre] zizapApi vRkSaM vyabhicarediti bhAvaH / tRtIyamAzaGyanirAcaSTe - athAnyasvabhAveti / bhAvasya sattvaikasvabhAvatve'pi kAryakAraNayoH sahakAri[lAbhA]lAbhaprayuktatvAt sAmarthyA Page #56 -------------------------------------------------------------------------- ________________ 41 * nyAya kusumAJjaliH stabakaH 1 sAmarthyaviruddhadharmasaMsargAt siddhau sattvasyAgRhItavyAptigRhItavyAptikatvAnna tataH kSaNikatvaM setsyatItyAzayenopasaMharati - tathA ceti / paramanekavidhayuktimarmabhedizaraprahAravinAzitakSaNikatvAsthitau punarujjIvanapratyAzayA yathAkathaJcanAzaGkate - svabhAvabhUtA iti / yo'yaM sa upasarpaNakAraNavazAnnodanAdilakSaNo[38B]'tizayo nAsau tAdRzAnA(nAM) pUrvamAzI(sI)d yena sthirapakSasamAnatayA prAgapi prasahya kA(ka)raNamApadyetAkaraNe vA sahakArivirahaprayojaka(ke) veti zaGkArthaH / yathA ziMzapAsvabhAvabhUtA AgantukasahakAryanupravezAnnodanAdayo jAyamAnAH ziMzapAparihAreNAnyatrApi jAyate tathA vRkSasvabhAvabhUtA zizapApyAgantukasahakArivazena saMjAyamAnA'nyatrApi saMjAyateti gUDhAbhisandhiYDhajibikayA'nukUlavadAha- evaM tahIti / abhisandhimavidvAn Aha - evametaditi / vizeSamanorathenAha - kintviti / na tAmeveti ziMzapAsAmagrImevetyarthaH / abhisandhimudghATayati - kampajanakA iti / ziMzapAjanakAnAM kAraNAnAM vizeSAH kampajanakAH / tAniti ziMzapAjanakAniti / nanu vRkSajanakavizeSA iti / vRkSajanakAnAM kAraNAnAM vizeSA ye zizapAjanakAste, tAniti vRkSajanakavizeSAniti / atipatantItyanuvartanIyam / evaM nivAritAbhimAnastattvabubhutsayA prAmANikarUpopAdAnena pratyavatiSThate - ziMzapeti / tadvizeSA eveti vRkSajanakavizeSA evetyarthaH / prAmANikamArgapravRttasya prAmANikamevottaraM deyamityAzayavAnAha - evaM tIti / etAvatprabandhena karaNAkaraNayoH sahakArilAbhAlAbhau tatra(ntra)miti yat pratijJAtaM tat samAhitaM veditavyam / vaijAtyanirAkaraNabIjaM prakArAntareNopakrAntamapi samarthitamityupasaMharati - tasmAditi / nanu nIlamutpalaM gacchatItyAdau nIlatvAderekavyaktisamAvezadarzanena viruddhatvA[d] na ca parAparabhAvasambhavaH / nIlatvasya paratve rakte utpalatvaM na syAdutpalatvasya cAparatve tatparihAreNa utpale nIlatvaM na syAt tat kathamevA[yaM] niyama ityata Aha - anevamiti / yeSAM na virodhe(dho) na ca parAparabhAvasta anevambhUtAsteSAM dravyamutpalo guNo nIlaH karma gacchatIti svarUpeNopAdhitvamAtraM na sAmAnyarUpatayetyarthaH / nIlaguNayogAnnIlamutpalaM na tu nIlatvayogAt, evaM dravyasambandhAnnIlaM dravyaM na tu dravyatvasambandhAt, evaM gatiyogAd gacchatIti na tu gatitvayogAdityarthaH / tahi nIlatvAdijAteH kathamatra vyavasthetyata Aha - teSAM tviti / [39A] teSAM sAmAnyAnAM viruddhAnAM gotvAzvatvAdivanna samAvezaH ekatra / kutaH ? vyaktibhedAt / vyaJjakabhedAdAzrayabhedAdityarthaH / etadeva vizadayati - jAtInAM ceti / dravyaguNakarmavyaktigatatvena nIlatvAdijAtInAM naikAdhikaraNatvamastItyarthaH / pramANAbhAvena parAparabhAvAnupapattyA ca vaijAtyAsattve satyAha - tathA ceti / apramANakavaijAtyasvIkAramAzaGkya vyutpAditAnumAnabhaGgamAha - vaijAtyeti / anumAnAbhAve na kSaNikatvasiddhiriti vyAkhyA[yAM] tRtIyapAdasya zaGkottarAbhyAmAha - mA bhUditi / caturthapAdaM vyAkhyAtumupakramate - na hIti / nIlametaditi vat kSaNikametaditi nizcayAbhAvAdityarthaH / mA bhUnnizcayastathApyadhyakSaM bhaviSyati / tata eva prakRtasiddherityata Aha - gRhIteti / tasyeti nirvikalpakasya prAmANyAbhyupagamAdityarthaH / tathAnabhyupagame bAdhakamAha - anyatheti / 37. nanu vartamAnaH kSaNo'dhyakSagocaraH / na cAsau pUrvAparavartamAnakSaNAtmA / tato vartamAnatvanizcaya eva bhedanizcaya iti cet / kimatra tadabhimatamAyuSmataH ? yadi dharyeva nIlAdirna kiJcidanupapannam / tasya sthairyAsthairyasAdhAraNyAt / atha dharmaH / tadbhedanizcaye'pi dharmiNaH kimAyAtam ? tasya tato'nyatvAt / vartamAnAvartamAnatvamekasya viruddhamiti cet / yadi sadasattvaM tat, tanna / anabhyupagamAt / tAdrUpyeNaiva pratyabhijJAnAt / sadasatsambandhazcet, kimasaGgatam ? jJAnavat tadupapatteH / krameNAnekasambandha ekasyAnupapanna iti cet / na / upasarpaNapratyayakrameNaiva tasyApyupapatteH / pratyabhijJAnamapramANamiti cet / asti Page #57 -------------------------------------------------------------------------- ________________ 42 * vAmadhvajakRtA saGkettaTIkA tAvadato nirUpaNIyam, kSaNapratyayastu bhrAnto'pi nAstIti vizeSaH // 16 // syAdetat / mA bhUd adhyakSamanumAnaM vA kSaNikatve, tathApi sandeho'stu / etAvatA'pi siddhaM samIhitaM cArvAkasyeti cet / ucyate - sthairyadRSTyorna sandeho na prAmANye virodhataH / / ekatAnizcayo yena kSaNe tena sthire mataH // 17 // na hi sthire taddarzane vA svarasavAhI sandehaH / pratyabhijJAnasya durapahnavatvAt / nApi tatprAmANye, sa hi na tAvat sArvatriko vyAghAtAt / tathAhi / prAmANyAsiddhau sandeho'pi na siddhayet, tatsiddhau vA tadapi siddhayet / nizcayasya tadadhInatvAt / koTidvayasya cAdRSTasyAnupasthAne kaH sandehArthaH ? taddarzane ca kathaM sarvathA tadasiddhiH ? etenAprAmANikastadvayavahAra iti nirastam / sarvathA prAmANyAsiddhau tasyApyasiddheH / prakRte prAmANyasandeho lUnapunarjAtakezAdau vyabhicAradarzanAditi cet / na ekatvanizcayasya tvayA'pISTatvAt / aniSTau vA na kiJcit siddhayet / siddhayatu yatra viruddhadharmaviraha iti cet, tenaiva sthiratvamapi nizcIyate / sa iha sandihyata iti cet, tulyametat kvacinnizcayo'pi kathaJciditi cet, samaH samAdhiH // 17 // nanvetat kAraNatvaM yadi svabhAvo bhAvasya nIlAdivat tadA sarvasAdhAraNaM syAt / na hi nIlaM kiJcit pratyanIlam / athaupAdhikaM, tadA upAdherapi svAbhAvikatve tathAtvaprasaGgaH / aupAdhikatve tvanavasthA / athAsAdhAraNatvamapyasya svabhAva eva, tata utpatterArabhya kuryAt, sthirasyaikasvabhAvatvAditi cet / ucyate - hetuzaktimanAdRtya nIlAdyapi na vastu sat / tadyuktaM tatra tacchaktamiti sAdhAraNaM na kim // 18 // 37. nanu ghaTo'yamiti anubhavastAvadasti, sa ca ghaTapratidharmiNamayamiti vartamAnaM dharmamavagAhamAno'nubhUyate, vartamAnatvanizcaya eva kSaNikatvanizcayaH, tathA cAsaGgatamuktamadhyakSamityAdItyAzayavAnAha - nanviti / tadetad vikalpya nirAkaroti - yadIti / punarapyAzaGkA(kya) nirAkaroti - vartamAneti / punarAzakya nirAkaroti - krameNeti / tAdrUpyeNetyAdi yaduktaM tadAkSipati - pratyabhijJAnamiti / viruddhadharmavirahaviSayapratyabhijJAnasya vizeSakatvAdityabhiprAyeNa pariharati - astIti / nirUpaNamuktameveti mantavyamanirUpitavizeSapratyabhijJAnavat kSaNapratyayo'pi bhaviSyatItyata Aha - kSaNapratyayastviti / tadanena pratyabhijJAnena pratyabhijJApratyakSaM sthairyasAdhakamiti svapakSe emANamuktamiti mantavyam / [39B] evaM bauddhe parAjite punazcArvAka: svaprauDhimAlambya kSaNikatvaM(tva)saMdehena svapa[kSa]siddhi samIhamAnaH parAbhiprAyamabudhyamAnazca zaGkate - syAdetaditi / etad vikalpya parAbhimAnamunmUlayati - ucyata iti / tathAhi saMdeho bhavan sthairye vA taddarzane vA prAmANye vA, tRtIye'pi prAmANyamAtre vA pratyabhijJAnaprAmANye vA / tatra na prathamadvitIyAvityAha - sthairyadRSTyorneti / atra yadyapi vAdivipratipattyA AhAryaH saMdeho'styeva tathApi na sva(svA)rasikaH sthairyataddarzanayorevopalambhAdityabhiprAyaH / na tRtIyaH saMdehasyaivAnupapatterityAha - na prAmANya iti / caturthe tUttaram - ekateti / yena viruddhadharmasaMsargaviraheNa kSaNe tena viruddhadharmasaMsargaviraheNa sthire ekatAnizcayo mata ityarthaH / na hItyAdi samAdhirityantaM vivaraNaM Page #58 -------------------------------------------------------------------------- ________________ 43 * nyAyakusumAJjaliH stabakaH 1 subodha[m] / evaM vyutpAdite kAraNatattve punardUSaNadRSTirasaMspRSTatattvaH prakArAntareNa kAraNaM nirAcaSTe - nanviti / svAbhAvikatve nIlAdivat sarvasAdhAraNatA prasajyate / aupAdhikatve tUpAdhi(dhe)rapi [svAbhAvikA]svAbhAvikatvAbhyAM sarvasAdhAraNyAnavasthayoranyataraprasaGgaH / yathA kAraNatvaM svAbhAvikaM tathA kaJcit prati sarvamityapi svabhAva iti zaGkate - atheti / evaMsvabhAvatve sarvadA kuryAt svabhAvasyetarAnapekSatvAditi manorathena pariharati tata iti / yadyepetasya(yadyapi tasya) kAraNatvaM svAbhAvikamasAdhAraNaM ca tathApi sahakArivirahAvirahAbhyAM kAraNakathama(kAraNatvama)kAraNatvaM ca pramANamazakyApahnavamiti / notpatterArabhyaiva kAryotpAdakatvamityabhiprAyeNa pariharati - ucyata iti| ___38. sarvasAdhAraNanIlAdivaidharyeNa kAlpanikatvaM kAryakAraNabhAvasya vyutpAdayatA nIlAdi pAramArthikamevAbhyupagantavyam / anyathA tadvaidhahNa hetuphalabhAvasyApAramArthikatvAnupapatteH / na ca kAryakAraNabhAvasyApAramArthikatve nIlAdi pAramArthikaM bhavitumarhati, nityatvaprasaGgAt / tasmAdasya pAramArthikatve'paramapi tathA, na vobhayamapIti / kathamekamanekaM parasparaviruddhaM kAryaM kuryAt, tatsvabhAvatvAditi yadi, tadotpaterArabhya kuryAdavizeSAdityapi na yuktam / tattatsahakArisAcivye tattat kAryaM karotIti svabhAvavyavasthApanAt / idaM ca sAdhAraNameva, sarvaireva tathopalambhAt / na hi nIlAderapyanyat sAdhAraNyamiti // 18 // syAdetat / astu sthiram, tathApi nityavibhorna kAraNatvamupapadyate / tathA hyanvayavyatirekAbhyAM kAraNatvamavadhAryate, nAnvayamAtreNa / atiprasaGgAt / na ca nityavibhUnAM vyatirekasambhavaH / na ca sopAdherasAvastyeveti sAmpratam, tathAbhUtasyopAdhisambandhe'pyanadhikArAt / janito hi tena sa tasya syAt, nityo vA ? na prathamaH, pUrvavat / nApi dvitIyaH pUrvavadeva / tathApi copAdhereva vyatireko na tasya, avizeSAt / tadvata iti cet / na / sa copAdhizcetyato'nyasyAtadvatpadArthasyAbhAvAt, bhAve vA, sa eva kAraNaM syAt / atrocyate - pUrvabhAvo hi hetutvaM mIyate yena kenacit / vyApakasyApi nityasya dharmidhIranyathA na hi // 19 // 38. heturu(rU)pazaktimanaGgIkRtya [na] nIlAdi paramArthasat / tadapi hi kasyacit kAryaM kasyacit kAraNamityevaM pratIyate na [40A] tvanyatheti sarvajJa(jJA)nasiddhaM tattvena tathAtvenAbAdhitam / siddhaH kAryakAraNabhAvaH / sAdhitaM ced vaidargyadRSTAntAnizcayAt kathamasya pakSaH siddhyeta / na ca nIlAdi mi(ni)tyaM tanta(lla)kSaNavirahAditi pUrvArdhavivecanam / uttarArdhavivecanaM tu tatsahakAriyuktaM kAraNaM tatra kArye samutpAdayitavye zaktaM nirvartakam / savaireva tathA pratIyata iti sAdhAraNameva / nIlAderapi sAdhAraNyamidameva yat sarvairindriyasannikarSAdimadbhirnIlAditvena pratIyamAnatvam, na tvanyat / na hi tadapi sarvasya heturiti tavApi sammatamiti / tasmAdasyeti nIlAderityarthaH / aparamapi kAryakAraNarUpatvamapi / tathA pAramArthikamityarthaH / na vobhayamapIti / pAramArthikamityarthaH / na tvetAvatApi kAraNatvAvadhAraNopAyAnvayavyatirekayorAtmAdAvasaMbhavetA(saMbhavAd A)tmAderna kAraNatvanizcayaH, tadanizcaye ca kathaM tathAvyavahArastatretyAzayavAnAzaGkate - syAdetaditi / na tvanvaya Page #59 -------------------------------------------------------------------------- ________________ 44. vAmadhvajakRtA saGkettaTIkA vyatireko'pi bhaviSyatyAtmAderityata Aha - na ceti / nityatvena kAlato vibhutvena ca dezato vyatireko naastiityrthH| nanu yadyapi kevalasya na vyatirekastathApyupahitasyAsau bhaviSyatItyAzaya pariharati - sopAdherasAviti / asAviti vyatireka ityarthaH / anadhikArAdityayogyatvAdityarthaH / anadhikArameva vikalpya bodhayati - janito hIti / dvitIye'pi vyApako['vyApako] veti mantavyam / prathame doSamAha - pUrvavaditi / upAdhijananaM prati vyatirekavirahastulya ityarthaH / dvitIyasya prathame doSamAha - pUrvavadeveti / nityopAdhiryadi vyApakatvaM tadA pUrvavad vyatirekaviraha ityarthaH / avyApakapakSe doSamAha - tathApi ceti / zaGkate - tadvata iti / etadapi [40B] vikalpya nirAkaroti - neti / nAnvayavyatireko kAraNatvaM tAvave(tAveva) vA tannizcayo yena nAkAzAdeH kAraNatvaM, kiM tahi ? anyadeva kAraNatvam / tatrAsti prakRta ityabhiprAyeNa siddhAntamupakramate - atrocyata ityAdi / 'hi'zabdena niyatatvaM darzayati / mIyate nizcIyate / yena kenaciditi na tvanvayavyatirekAbhyAmeveti tAtparyam / kAraNatvaM vyutpAdya prakRte'pi tadastItyata Aha - vyApakasyApIti / hetutvamiti samanvayaH / kathaM tannizceyamityupAyAntaramAha - dharmidhIriti / 39. bhavedevaM yadyanvayavyatirekAveva kAraNatvam / kintu kAryAnniyataH pUrvabhAvaH / sa ca kvacidanvayavyatirekAbhyAmavasIyate, kvacida dharmigrAhakAta pramANAta / anyathA kAryAta kAraNAnamAnaM kvApi na syAt / tena tasyAnuvidhAnAnupalambhAt / upalambhe vA kAryaliGgAnavakAzAt, pratyakSata eva tatsiddheH / tajjAtIyAnuvidhAnadarzanAt siddhiranyatrApi na vAryate / tathApi vastugatyAnuvihitAnvayavyatirekameva kAryAt kAraNaM siddhayet, anyatra tathA darzanAditi cet, na / bAdhena saGkocAt / vipakSe bAdhakAbhAvena cAvyApteH / darzanamAtreNa cotkarSasamatvAt / asya cezvare vistaro vakSyate / sarvavyApakAnAM sarvAn pratyanvayamAtrAvizeSe kAraNatvaprasaGgo bAdhakamiti cet / na / anvayavyatirekavajjAtIyatayA vipakSe bAdhakena ca vizeSe'natiprasaGgAt / tathA hi kAryaM samavAyikAraNavad dRSTamityadRSTAzrayamapi tajjAtIyakAraNakam, AzrayAbhAve kiM pratyAsannamasamavAyikAraNaM syAt, tadabhAve nimittamapi kimupakuryAt.? tathA cAnutpattiH satatotpattirvA sarvatrotpattirvA syAt / evamapi nimittasya sAmarthyAdeva niyatadezotpAde sa eva dezo'vazyApekSaNIyaH syAt / tathA ca sAmAnyato dezasiddhAvitarapRthivyAdibAdhe tadatiriktasiddhi ko vArayet / evamasamavAyinimitte cohanIye // 19 // ityeSA sahakArizaktirasamA mAyA durunnItito mUlatvAt prakRtiH prabodhabhayato'vidyeti yasyoditA / devo'sau virataprapaJcaracanAkallolakolAhalaH sAkSAt sAkSitayA manasyabhirati badhnAtu zAnto mama // 20 // iti nyAyakusumAJjalau prathamaH stabakaH // 39. AtmAdigrAhakAt pramANAt, anyathA teSAmevApratItau buddhyAdibhiH kAryaiH samavAyikAraNatayA''tmAdayo gamyante, na tvanyatheti vivRNoti - bhavedevamiti / niyatapUrvabhAvazca sahakArisAkalyaprayuktakAryavattvaM sahakArivaikalyaprayuktakAryAbhAvavattvaM vA / etacca sakalakAraNasAdhAraNam / na hi sahakArisAkalyavaikalyAbhyAM kArya[sAkalya]vaikalye veti kvacid dRSTamiSTaM veti / upAyAniyata[tva]mAha- sa ceti / evamanabhyupagame Page #60 -------------------------------------------------------------------------- ________________ 45 * nyAyakusumAJjaliH stabakaH 1 bAdhakamAha - anyatheti / anyatrApIti / buddhyAdau kAraNatayA''tmAdirapi sidhyatItyarthaH / atrApi samavAyikAraNajAtIyAnuvidhAnasya tulyatvAt / bAdhakeneti / bAdhakena saGkocAdanuvihitAnvayavyatirekameva kAraNamiti vyApteriti zeSaH / anyayavyatirekavikalasyApi kAraNatve na kiJcid bAdhakamiti na vyAptirityAha - vipakSa iti / anuvihitAnvayavyatirekameva kAraNamiti vizeSavyApterabhAva ityarthaH / yat tUktamanyatra tathAdarzanAditi tatrAha - darzanamAtreNa ceti / yathA 'zabdo'nityaH kRtakatvAd ghaTavat' ityukte yadi ghaTasAdharmyAt kRtakatvAdanityastata eva tarhi [41A] rUpavAnapi syAditi rUpavattvamutkarSayata utkarSasama uttaraM jAtirityarthaH / nanu 'bAdhakAbhAvena cAvya( vyA )pteH' ityayuktamuktaM bAdhakasya sattvAdityAzaGkate - sarveti / anvayamAtreNa kAraNatve sarvakArya prati kAraNatvaprasaGgo'nvayamAtrasyAviziSTatvAditi / nAnvayamAtreNa kAraNatvamAtmAderyenoktadoSaH / kintvanvayavyatirekavajjAtIyatvenAnyasya samavAyitvabAdhitasyAkAraNatve jJAnAdikAryAnutpattiprasaMgavazena ca vizeSa(Se) tkAti('nati)prasaMga ityata Aha - nAnvayeti / rUpAdikAryaM prati ghaTAdyanvayavyatirekavad dRSTam, tajjAtIyazcAtmA jJAnasukhAdikaM prati samavAyikAraNajAtIya iti yAvat / athavA anvayavyatirekavati [kAraNe] sahakArivaidhuryA[vaidhuryA] bhyAM [kAryakaraNA] karaNe dRSTe / tadvattvaM vA'nvayavyatirekavajjAtIyatvamabhimatam, na vai tadanyatra nAtiprasaGga iti / anvayavyatirekavajjAtIyatvaM bAdhakaM vetyubhayaM vivRNoti - tathAhIti / nanu nimittavazAdeva kAryaniSpattirbhaviSyati kRtaM samavAyinetyAzakya pariharati - evamapIti / niyato dezo dizyate'sminniti vyutpattyA AdhAra eveti / nanvetAvatA samavAyikAraNaM sidhyatu AtmA tu kutastya ityata Aha - tathA ca sAmAnyata iti / 'icchAdayaH pRthivyAdyAzritA na bhavanti, mAnasapratyakSatvAt, ye tu tadAzritA na te mAnasapratyakSA, yathA rUpAdayaH' ityanena pRthivyAdyAzritatvaM bAdhitam, sAmAnyatodRSTAnumAnapUrvakakevalavyatirekAnumAnAdaSTadravyAtiriktaM dravyaM siddham, na ko'pi bAdhayedityarthaH / tathA ca prayogaH - icchAdayo'STadravyAtiriktadravyAzritAH, aSTadravyAvRttitve sati kAryatvAd guNatvAd vA, na yadevaM na tadevaM yathA rUpamiti / evamasamavAyinIti [41B] / UhanIyaM bAdhakamityarthaH / yathA samavAyikAraNatve tannityatve ca satatotpAdaprasaGgaH / tathA'samavAyikAraNatve indriyArthasannikarSaM vinApi AtmamanaHsannikarSAd jJAnotpattiprasaGgaH / nimittamAtrAdutpattau AtmamanaHsannikarSaM vinApIndriyArthasannikarSAdutpattiprasaGga iti / eva[ma]samavAyi nimittaM ceti pAThe tadbAdhaka[va]zAdasamavAyikAraNa(Na) nimittakAraNaM cohanIyamityarthaH / yadyapi dRSTamapi kAraNaM samarthitamanekaprakAraM tathApi svargApavargahetubhUtamiti pradhAnatayA adRSTam / paricchedArthamupasaMharan 'paramAtmA me manasi sthiro bhavatu' iti prArthayamAna Aha - ityeSeti / asamA vicitrA mAyeti mAdhyamikaiH / prakRtiriti sAGkhyaiH / avidyeti vedAntibhiruktA / zeSaM subodhamiti // zrIvAmezvaradhvajaviracite kusumAJjalinivandhe prathamaH paricchedaH samAptaH / Page #61 -------------------------------------------------------------------------- ________________ dvitIyaH stabakaH // OM namaH zivAya // 40. tadevaM sAmAnyataH siddhe'laukike hetau tatsAdhanenAvazyaM bhavitavyam / na ca tacchakyamasmadAdibhirdraSTum / na cAdRSTena vyavahAraH / tato lokottaraH sarvAnubhAvI sambhAvyate / nanu nityanirdoSavedadvArako yogakarmasiddhasarvajJadvArako vA dharmasampradAyaH syAt, kiM paramezvarakalpanayeti cet / atrocyate - pramAyAH paratantratvAt sargapralayasambhavAt / tadanyasminnanAzvAsAnna vidhAntarasambhavaH // 1 // 40. mithyAjJAnatamisramudritadRzaH saMsAraduHkhAkulAn lokAn darzayituM sumArgamabhito nyAyAgamairvyaJjitam / zrIvAmadhvajanAmadheyamuninA vidyAvatAmaciMtA TIkeyaM kusumAJjaleviracitA cetazcamatkAriNI // 1 // vAmadhvajena racitA jagatAM hitAya nyAyaprabandhakusumAJjalisajJakasya / zrIzailarAzirupamanyuhitAya cAruTIkA lilekha paramArdramanA sumaitryA // 2 // AptoktatvakRtatvalakSaNapadadvandve yadIye'nyathAsiddhyAdInabhidhAya kAryanivaye(he) hatvApi tatkartRtAm / mImAMsAmatamAzritA api sadA yasya prakArAntarai sta(stai)staiH kuryurupAsti[reva] nikhilavyaktiM tamIzaM numaH // [42A] prathamavipratipattiM nirAkRtya vistarato nirAkAryadvitIyavipratittimutthApayituM bhUmiracanAM karoti - tadevamiti / nanvasmadAdibhirevaitad dRSTaM bhaviSyatItyata Aha - na ceti / atIndriyatvena sAkSAd draSTumazakyamityarthaH / mA bhUd darzanaM tasya kiM no bAdhyata ityAha - na ceti / vyavahAra evaMbhUtasya phalasyaivaMbhUtaM sAdhanamityevamAkAraH / adRSTasyAcetanatve na cetanasAkSAtkArat(raH) jJAnamantareNa cetanAdhiSThAnarUpaM ceti / tasmAllokottara asmadAdivilakSaNaH sarvAnubhAvI samastavastusAkSAtkAravAn saMbhAvyate / sAdhya-sAdhanabhAvopadeSTa(STra)tvena paramANvAdyacetanakAraNAnAmadhiSThAnatvena caitadubhayam / na tathAvidhapuruSamantareNAnyathA saMbhavatIti pUrvoktavipratipattivivaraNavyAjenAha - nanviti / nityanirdoSacodanasAdhyasAdhanabhAvapratipAdanAt puruSadoSAnAM(NAM) tadasaMbhavenAsaMbhavAt prAmANyasya Page #62 -------------------------------------------------------------------------- ________________ 47 * nyAyakusumAJjali stabakaH 2 svatastvAnnopadezasiddhiriti tAtparyam / upalakSaNaM caitad dharmasampradAya iti / tRNAdikAya(ya)sampradAyo'pyasmadAdibhirevAdRSTadvArA zakyasampAdana ityapi draSTavyA(vyam) / nityanirdoSavedadvAraka ityupalakSaNa[m] asmadAdyadRSTadvAraka ityapi mantavyam / anityatve'pi vedAnAM nezvarapUrvakatvaM / kiM tarhi / taditarAnityasarvajJapUrvakatvamiti sarvaM susthamityAzayavAn pakSAntaramAha - yogeti / yogena / yogazcittavRttinirodhaH, tatkarmabhirahiMsAdibhiryamaiH, zauca-santoSa-tapaH-svAdhyAyAdibhirniyamairya siddhAH sarvajJAstattvopadeSTAraH karizcetyarthaH / bhevedevaM yadi svataH prAmANyam acetanAnAM svataH pravRttizca syAt, nobhayamityAzayavAn siddhAntamAha - atrocyata iti / pramAyA ityasmadAdipramAyA ityarthaH / pramAyAH sAmAnyena [42B] pAratantryapratipAdanenAkSajapramAyA api pAratantryaM siddhaM bhavati iti matve(tvA) sthAnena pramAtvasya pAratantryamupakrAntaM vedivyam / anyathA pratyakSAdipramAyAH pAratantryavyutpAdanamatra kRtopayogi syAt / nanvasmidAdipratyakSapramAyAH pAratantrye'pi nezvarasiddhistadantareNaivAduSTacakSurAdijanyatvAt / pravRttisAmarthyAdinA ca jJAye(ya)mAnatvAt / vAtya(kya)japramAyAH punarvaktRyathArthajJAnAddhAM(jjJA)notpattikatvAdAptapraNItavAkyajatvena jJAyamAnatvAd cetanapuruSasaMbhavenezvarasiddhiriti prakRtatvAditi / athavA pramAyAH vedavAtma(kya)japramAyAH paratantratvaM parAdhInatvaM laukikavAtma(kya)japramAvaditi [bod] dhavyaM / upalakSaNaM caitat pramAyA iti / tRNAdikAryasyApi paratantrakartRtvaM dhAta(tR)tvani(mi)tyapi boddhavyam / na cAsmadAdInAM kSityAdikartRtvaM saMbhavati / upAdAnanAzavijJatve'pi prakRtakAryopAdAnA[na]bhijJatvamiti kartRvizeSasiddhiriti / nanu parataH prAmANye'pi vedAnAM nityatve'pi kaJabhAve'pi na(ma)hAjanaparigrahAt prAmANyamavadhAryam, tadupadiSTeSTApUrtasAdhane pracurataravittavyayAyAsasAdhye'pi prekSAvatpravRttirupapadyata iti paramAtma]no'bhavyamunmUlayannAha - sargeti / utpattivinAzasaMbhavAd vedasya mahAjanAnAM ca, tathA ca kasya kena parigraha ityarthaH / nanu pauruSeyatve'pi vedAnAmanityasarvajJapuruSapUrvakatvamastu, tathA ca nezvarasiddhiriti hRdi nidhAyAha - tadanyasminniti / tato mahezvarAdanyasminanityasarvajJa ityarthaH / na ca bahuvittavyayAyA]sasAdhyAmuSmikaikaphalajyotiSTomAdiSu prekSAvataH pravartanta iti yuktam / anAzvAsAt / anAzvAsazca [43A] teSAmanityacetanAditvena dRSTanikhilAnAdivividhasAdhanavazatayA viparyAsavipralipsAzaGkAkalaGkitatvenAptatvAnizcayAditi / kSityAdikAryasyApyutpAdanAzasaMbhavAdanyena kartumazakyatvAcca na vidhAtuH prakRtavedakAryakarturmahezvarasyAsaMbhava ityarthaH / 41. tathAhi / pramA jJAnahetvatiriktahetvadhInA, kAryatve sati tadvizeSatvAt apramAvat / yadi ca tAvanmAtrAdhInA bhavedapramApi pramaiva bhavet / asti hi tatra jJAnahetuH / anyathA jJAnamapi sA na syAt / jJAnatve'pyatiriktadoSAnupravezAdaprameti cet / evaM tarhi doSAbhAvamadhikamAsAdya pramApi jAyeta niyamena tadapekSaNAt / astu doSAbhAvo'dhiko, bhAvastu neSyate iti cet / bhavedapyevam, yadi niyamena doSairbhAvarUpaireva bhavitavyam, na tvevam / vizeSAdarzanAderabhAvasyApi doSatvAt / kathamanyathA tataH saMzayaviparyayau / tatastadabhAvo bhAva eveti kathaM sa neSyate / ___41. saMgrahavAkyaM vivRNvan vipratipannaM prati pramANataH parataH prAmANyaM sAdhayati - tathAhIti / prameti dharmanirdezaH, svatastvaparatastvavivAdAdhyAsitA pramA dharmitvena iSTavyA tena nAzrayAsiddhiH / prasiddhasisAdhayiSitadharmapradarzanenAprasiddhavizeSaNatvamapAkaroti - jJAneti / hetvadhInatve jJAnahetvadhInatve ca sAdhye siddhasAdhanaM syAdato jJAnahetvatiriktahetvadhIneti sAdhye atiriktasyAvarjanIyatayA anyaprayuktatayA vA sani(ni)dhirna hetutayeti Page #63 -------------------------------------------------------------------------- ________________ 48 * vAmadhvajakRtA sRGketaTIkA punarapi siddhasAdhanatApanodArthamatiriktahetvadhIneti / na cAtrApi siddhasAdhanaM vivAdanivRttiprasaGgAt / na hyetadatiriktaM paratastvamAdriyAmahe / na ca jJAnahetvatiriktahetvadhInatve ghaTAdivadajJAnatvaprasaGgapuraskRtajJAnatvAnumitajJAnahetau tadatiriktahetutvaM bAdhitamiti vAcyam / jJAnahetvanuvRttAvevAtiriktahetupraveze pramotpadyata iti sAdhyasya vivakSitatvAnna tu tadvyAvRttau yena bAdhakAvakAzaH / nanu kiM jJAnazabdena pramA vivakSitA apramA vA jJAnamAtraM vA ? nAntimaH / pramA-apramAvyatiriktajJAnAnabhyupagamena taddhetoranirUpitaMNAta(ranirUpaNAt) / na prathamo bAdhAt / na hi pramA pramArUpajJAnahetvatiriktahetvadhIneti naiyAyikAnAmabhyupagamaH / pramA hi pramAhetvadhInA na tadatiriktahetvadhIneti sarvajanasiddham / [43B] na dvitIyo bAdhAt siddhasAdhanAcca / apramAhetvanuvRttau tadatiriktAnupravezasyAsaMbhAvitatvena bAdhAta. saMbhave cAtra pramAvizeSaH pramANaH syAt / jJAnAjJAnahetvanuvRttAdinAtiriktahetvanapravezAd jJAnavizeSavaditi / na caivamevAstIti vAcyam / tasyAH satyapramAparihAreNa pramA na bhavet / anyathA jJAnaparihAreNApi pramA syAt / na cedaM dRSTamiSTaM veti / apramAhetunivRttau tu tadatiriktadoSAbhAvAbhyupagamAt siddhasAdhanam / maivaM jJAnazabdena na pramA apramA vA vivakSitA yena tatpakSadoSAvakAzaH / kiM nu jJAnamAtraNa ? nanu tadapi nAstIyuktam / maivamasti tAvadubhayAbhimatajJAnatvAbhivyaJjakatvAbhAvakAryapravaNavyaktistayoni(ni)yamAnna kAraNamapi sAmAnyato nirUpitamasti tadapekSayaiva vivAdaH / anyathA vivAdasyApyanupapatteH / sAmAnyAnabhyupagame ca jJA[na] vizeSa: pramA apramA veti sAmAnyavizeSabhAvAnupapatteH / na hi vRkSAnabhyupagame vRkSaziMzapayoH sAmAnyavizeSabhAvo loke ityAzayenoktam - jJAnahetviti / dharmisAdhyadharmayuktA vAkAGkSA / krameNa sAdhanadharmamAha - kAryatva iti / nanu tadvizeSo jJAnavizeSaH / atra kim ? jJAnaM ca vizeSa: ca? atha jJAnasya vizeSaH ? dvitIye'pi kiM jJAnatvasyAjJAnatvasya vA ? tatra prathame'naikAntaH, jJAnasya jJAnahetvatiriktahetujanyatvasvIkArAt / dvitIye'pyevameva / tRtIye tu kiM pramAtvaM vA ubhayavartamAno'nyo vA ? nAdyaH, asAdhAraNatvAt / na dvitIyaH, asiddheH / na tRtIyo jJAnatvAt vizeSasyobhayagAmino upalabdhibAdhitatvenAsiddheriti / nAnavabodhAt / [44A] jJAnavyaktivizeSo jJAnatvasAmAnyApekSayA'nubhavatvaM tadAlIDhatvaM jJAnavizeSatvamiti noktadoSAvakAza ityarthaH / evamapIzvarajJAnamuktasAdhanadharmavaditi tad vyavacchadArthaM kAryatve satIti sarvaM sustham / etena pramA parato jJAyate ityasyApyayamevArtha iti mantavyam / idameva paratastvadRSTAnte'pyubhayasiddhamityAzayavAn dRSTAntamAha - apramAvaditi / granthatvAd nyUnatvamadoSaH, prayogakAle ca paJcAvayavavAkyaM vidheyam / yattu smRtyAdibhiranekAnta iti vyutpAditaM, kathamanekAntamiti na buddhyAmahe / yadi smRtijJA(A)namAtrahetorevA(vo)tpadyate tadA vivecitahetoH smRtAvabhAvAnna vipakSasaMsarga iti / atha jJAnahetvatiriktahetusaMskArajanyA, tadApi sapakSatvAd vivecitahetutvasaMbhave'pi noktadoSa iti paribhAvanIyaM sUci(ri)bhiriti / tasmAgni(ni)rastasamastakSudropadravasAdhanaM vivecakAnAM cetazcamatkAri / avivecakAnAM punarasatpralApA upekSaNIyAH / vipakSe bAdhakamAha - yadi tviti / jJAnamAtrahetuH pramAhetustadA jJAnavadapramA bhavet prameti bAdhakam / jJAnahetumAtrA(trA)dhInatvena pramAtvaM vyAptaM kathaM tadabhAve bhavet, atiriktasaMbhavamAtrArthabhAvAditi / nedaM bAdhakam / tathA ca vipakSe bAdhakAbhAvAt pratibandhasiddhiriti manvAnaH zaGkate - jJAneti / anayaiva rItyA pramA'pi parata iti manvAna: pariharati - evamiti / apramApramayordoSatadabhAvAnuvidhAnaniyamasya tulyatvAt vivecanavaicitryaM kvopayujyata ityarthaH / evaM paratastve vyutpAdite'pi yadi kazcidAha - [44B] jJAnahetvatirikto bhAvabhUto nAstIti na paratastvam, tathArasiddhasAdhanenamiti(tathA'siddhasAdhanamiti) tadA taM prati vaktavyam - doSAtirikto'dhiko neSyata iti na paratastvaM pramAyA ApA(AyA)ti yadyapi tathApi Page #64 -------------------------------------------------------------------------- ________________ 49 * nyAyakusumAJjali stabakaH 2 vaiyAtyena pratyavatiSThate - astviti / vaiyAtyamRju mArgeNa nivArayati - bhavediti / 42. syAdet / zabde tAvad vipralipsAdayo bhAvA eva doSAH / tatastadabhAve svata eva zAbdI prameti cet, na / anumAnAdau liGgaviparyAsAdInAM bhAvAnAmapi doSatve tadabhAvamAtreNa pramA'nutpatteH / anyatra yathA tathA'stu, zabde tu vipralipsAdyabhAve vaktRguNApekSA nAstIti cet, na / guNAbhAve tadaprAmANyasya vaktRdoSApekSA nAstIti viparyayasyApi suvacatvAt / aprAmANyaM prati doSANAmanvayavyatireko sta iti cet, na / prAmANyaM pratyapi guNAnAM tayoH sattvAt / pauruSeyaviSaye iyamastu vyavasthA, apauruSeye tu doSanivRttyaiva prAmANyamiti cet, na / guNanivRttyA'prAmANyasyApi sambhavAt / tasyA aprAmANyaM prati sAmarthya nopalabdhamiti cet / doSanivRtteH prAmANyaM prati kva sAmarthyamupalabdham ? lokavacasIti cet / tulyam / tadaprAmANye doSA eva kAraNam, guNanivRttistvavarjanIyasiddhasannidhiriti cet / prAmANyaM prati guNeSvapi tulyametat / guNAnAM doSotsAraNaprayuktaH sannidhiriti cet, doSANAmapi guNotsAraNaprayukta ityastu / niHsvabhAvatvamevamapauruSeyasya vedasya syAditi cet, AtmAnamupAlabhasva / tasmAd yathA dveSarAgAbhAvAvinAbhAve'pi rAgadveSayoranuvidhAnaniyamAt pravRttinivRttiprayatnayo rAgadveSakAraNakatvam, na tu nivRttiprayatno dveSahetukaH, pravRttiprayatnastu satyapi rAgAnuvidhAne dveSAbhAvahetuka iti vibhAgo yujyate, vizeSAbhAvAt, tathA prakRte'pi / 42. nanvanyatra pramANAdastvayaM niyamaH prakRtapramANe tu zabdAkhye niyama eva vipratipattyAdInAM doSANAM bhAvarUpatvAdityAzaya(vA)n zaGkate - syAdetaditi / yadi guNavyatiriktakAraNasadbhAve doSAbhAvamAtreNa pramA te tadA anumA'pi yathArthaliMgajJAnarUpaguNAbhAve AtmasannikarSAdeH doSarUpaliGgaviparyAsAbhAve pramotpadyetAvizeSAditi pariharati - na, anumAneti / yadyapyanyatra guNAbhAvena la(ca) na pramotpadyate tathApi zabde doSAbhAve vaktRguNApekSA na bhaviSyatIti manvAnaH punaH zaGkate - anya[tre]ti / nanu vaktRguNApekSA nAstIti kutaH ? kiM guNAnAM pramA pratyanvayavyatirekarakA)bhAvAt anvayavyatirekabhAve'pyupakArAbhAvAt [vA]? nAdyaH, asiddhatvAt / nApi dvitIyaH, niyamasyaiva sarvatropakArArthatvAt / anupakAreNAnapekSAyAmupakAre'pyupakArAntarApekSAyAmanavasthAtaH / evaM tabhyu(evamabhyupagame'prAmANyamapi parato na syAdityAzayavAn samAdhatte - na, guNAbhAva iti / tathA cAprAmANyamapi doSamatiriktamapekSata iti / svata eva [na] bhavediti taatpryaa[rthH]| aprAmANyaM paratastatrAstu doSANAmapekSe(kSaNAdi)ti zaGkate - aprAmANyaM pratIti / [doSANAM] nopakArArthatvAt, anupakAreNAnapekSa(kSA)yAmupakAre'pyupakArAntarApekSayA'navasthiteH / evamanabhyupagame'prAmANyamanayA [45A] pariharati - na guNanivRttyeti / pramANasiddhaguNatvanivRtteraprAmANya(NyaM) prati zaGkAntarAbhyAmAdarzayati - tasyeti / atra guNAbhAvasya pramA pratyavarjanIyatayA sani(nni)dhInAM hetutayeti zaGkate - tadaprAmANya iti / tulyatvena pariharati - neti / tayorityanvayavyatirekayorityarthaH / svadarzana zraddhayA punaH zaGkate - pauruSeyeti / pramANasiddhaM na prAmANye upayujyate iti yadi tadA doSasannidhirapi tathA nAprAmANye upayujyata iti zaGkottarAbhyAmAdarzayati - guNAnAmiti / nanu yadi prAmANyakAraNaM guNA aprAmANyakAraNaM ca doSAstadA vede doSAti(doSAbhAvAta) prAmANye'pi [guNAbhAvAdaprAmANyasambhavaH], tarhi guNA eva kAraNaM doSAbhAvastu varjanIya ityAzayavAn pariharati - prAmANyamiti / guNasannidhiranyatropakSINo(NA) [tat] pUrvakatvAbhAvAt nAprAmANyaM guNapUrvakatvAbhAvAcca na Page #65 -------------------------------------------------------------------------- ________________ 50 * vAmadhvajakRtA saGketaTIkA prAmANyaM vetyayuktamApannamityAha - niHsvabhAvatvamiti / tadayaM doSo'pausa(ru)ve(Se)yatvAbhyu[pa]gamapravRttAnAM bhavatAM nAsmAkamityAha - AtmAnamiti / yathAha bhUSaNaH - zabde pramANatA tAvad vaktradhIneti nizcitA / tadabhAvo'pi sarvatra guNavadvaktrabhAvataH // prAmANyaM vidyate neti pauruSeyeSu yujyate / vede vakturabhAve ca tadvArtApi hi durlabhA // [bhUSaNa, pariccheda 3, pR. 397] tasmAd yathA guNAbhAvamAtreNa nAprAmANyaM kintu doSasadbhAvena tathA doSAbhAvamAtreNa na prAmANyaM kintu guNasadbhAvenetyakAmyenAsyApatitamuktamapyupAdeyamanyathAtrApyabhAvasadbhAve rA(bhA)vAnuvidhAnasya hetutvaM na syAdityu[pa]saMhAravyAjena darzayati - tasmAditi / 43. tathApi vedAnAmapauruSeyatve siddhe apetavaktRdoSatvAdeva prAmANyaM setsyati, tataH siddhe prAmANye guNAbhAve'pi taditi doSAbhAva eva heturakAraNaM guNA iti cet, na / apetavaktRguNatvena satpratipakSatvaprasaGgAt / svata eva prAmANyanizcayaH, kintu aprAmANyazaGkAmAtramanenApanIyate doSanibandhanatvAt tasya tadabhAve'bhAvAt, ato nedamanumAnavat satpratipakSasAdhanIkartumucitamiti cet / na / guNanivRttinibandhanAyAH zaGkAyA: sulabhatvAt / tasyAH kevalAyA aprAmANyaM pratyanaGgatvAnna zaGketi cet doSanivRtterapi kevalAyAH prAmANyaM pratyanaGgatvAnna tayA zaGkAnivRttiriti tulyamiti / 43. nanu tatra rAgadveSabhAvakAraNakatve nivRttipravRttyorupekSaNIyajJAnAdAvapi te syAtAmiti bAdhakavazena rAgadveSayostathA[45B]vidhobhayapravRttinidAnatvaM tatkathamayaM pratibadi(ndI)grahaH / rAgAbhAvasyAniSTasAdhanatA jJAnasahitasya nivRttiprayatnakAraNatvAt / dveSAbhAvasyApISTasAdhanatA jJAnasahAyasya pravRttiprayatnakAraNatvAt / upekSaNIyajJAne cAniSTeSTasAdhanatA jJAnasyAbhAvAditi nirAkulaH pratibandiH(ndhiH) / nanu yadyapyanyatra guNAnuvidhAnamasti tathApi vaiditsAH(kyAH) pratIteH prAmANyamubhayasiddhamapauruSeyatvaM ca vedAnAM vicArAntareNa sAdhitam, tasmAd guNAbhAve'pi doSanivRttimAtraprayuktameva prAmANyaM vedavAkyajAyAH pramANayA(pramAyA) iti, guNAno(nAM) prAmANyAnuvihitAnvayavyatirekitvameva nAstIti manvAnaH punaH zaGkate - tathApIti / apetavaktRdoSatatsA(SatvA)dutpannaM prAmANyam apetavaktRdoSavAkyajajJAnatvena ca jJAyata ityapi prasaGgAgatamavarjanIyamiti rahasyam / taditi prAmANyam / doSAbhAva eva heturutpattau jJaptau cetyarthaH / akAraNaM guNA ityatrApyutpattau [jJaptau] ceti mantavyam / bhavedevaM yadyapauruSeyatvaM vedAnAM siddhaM bhavati / na cApauruSeyatvaM siddham / guNavazyaprAmANyazaGkayA vicArAntarasyApyAbhAsatvazaGkAyAM nizcAyakatvA(tva)viyo[ga iti] Azayena pariharati - neti / utpattipakSe apetavaktRguNatve laukikavAkyavadaprAmANyamApadyeteti satpratipakSatvaM veditavyam / jJaptipakSe tu yathA apetavaktRdoSatvena prAmANyaM jJAyate tathA apetavaktRguNatvenAprAmANyamapi jJAyateti prasiddhameva satpratipakSatvaM vizeSAbhAvAditi mantavyam / yathA prAmANyasahabhAvyapetavaktRdoSatvaM tathA [46A]prAmANyasahabhAvyapetavaktRguNatvamapIti prasaGgAt / jJaptipakSaM kakSIkRtya na satpratipakSatvamiti manorathena svadarzanazraddhayA paraH zaGkate - svata eveti / jJAnagrAhakAdevetyarthaH / kimarthaM tarhi apetavaktRdoSatvAnusaraNamiti hRdi nidhAyAha - kintviti / aprAmANyazaGkAmAtramiti / mAtrazabdena tu prAmANyamapi nizcIyata ityuktaM bhavati / aneneti doSAbhAvenetyarthaH / tasyeti aprAmANyasya / tadbhA( dabhA)ve Page #66 -------------------------------------------------------------------------- ________________ 51 * nyAyakusumAJjali stabakaH 2 doSAbhAva ityarthaH / kimato yadyevamityata Aha - ato nedamiti / yadi prAmANyanizcAyakamanumAnaM kriyate - vedAH pramANam, apetavaktRdoSatvAt tathAvidhalaukikavAkyavaditi - tadA vedAH na pramANam apetavaktRguNatvAt tathAvidhalaukikavAkyaviditi yujyate / na caivaM kintvaprAmANyazaGkA nirAkriyate / tatra ca na satpratipakSAvakAza bhipraayH| yadyaprAmANyazaGAnirAkaraNAya prayogastadA satpratipakSatvaM zAnivAraNavata zAkA(koraNe'pi nyAyasya [sa]mAnatvAdityAzayena pariharati - neti / atha cAbhyupagamavAdo vastuzaGkAnivAraNamapi na nizcayamantareNa, nizcayaikaphalAdAzapraNatvAt tattvanizcayaphalasyApIti sarvajanasiddhamapi svapakSajAtitayA nAvabuddhyata iti / kimatra brUmaH ? bodha(doSa)sahitaguNanivRtterevAprAmANyazaGkApAdakatvaM na tu guNa[ni]vRttimAtrasyeti yadi tadA guNasahitadoSanivRtterevAprAmANyazaGkApasArakatvaM na tu doSavinivRttimAtrasyeti zaGkottarAbhyAmAdarzayati - tasyA iti / etena vipakSe bAdhakamuktam / samastazaGkApasAraNena nirAta(za)Gkameve[46B]ti darzitam / evaM pramA parato jJAyate / anubhavatve sati kAryatvAt, kAryatve satyanubhavatvAd vetyapi du(dR)STavyApAram / pramA parato jJAyate [svata]stve upapadyamAnabAdhakatvAdapramAvat / na cedamasiddha[m] / apramAyA api pramAtvaM prasaGgarUpabAdhakasya viparA(rI)tatvAditi / etenAbhUtvA bhAvitvAt ityAdi yathAzrutamanaikAntikameveti na sAdhanam / anubhavavizeSaNaprakSepeNa tu tadapi manoharamiti rahasyam / evaM pramAyA vaktRguNAdhInatvaM lAbhatvasamarthanena vaktRsiddhAvitaravaktRsaMbhavenezvararUpavaktRsaMsiddhiriti darzitam / 44. evaM prAmANyaM parato jJAyate anabhyAsadazAyAM sAMzayikatvAt aprAmANyavat / yadi tu svato jJAyeta, kadAcidapi prAmANyasaMzayo na syAt, jJAnatvasaMzayavat / nizcite tadanavakAzAt / na hi sAdhakabAdhakapramANAbhAvamavadhUya samAnadharmAdidarzanAdevAsau, tathA sati tadanucchedaprasaGgAt / atha pramANavadapramANe'pi tatpratyayadarzanAd vizeSAdarzanAd bhavati zaGketyabhiprAyaH, tat kiM pramANajJAnopalambhe'pi na tatprAmANyamupalabdhaM pramANajJAnameva vA nopalabdham ? Adye kathaM svataH prAmANyagrahaH, pratyayapratItAvapi tadapratIteH, dvitIye kathaM tatra zaGkA, dharmiNa evAnupalabdheriti / yadapi jhaTiti pracuratarasamarthapravRttyanyathAnupapattyA svataH prAmANyamucyate, tadapi nAsti / anyathaivopapatteH / jhaTiti pravRttirhi jhaTiti tatkAraNopanipAtamantareNAnupapadyamAnA tamAkSipet, pracurapravRttirapi svakAraNaprAcuryam, icchA ca pravRtteH kAraNam, tatkAraNamapISTAbhyupAyatAjJAnam, tadapi tajjAtIyatvaliGgAnubhavaprabhavam, so'pIndriyasannikarSAdijanmA, na tu prAmANyagrahasya kvacidapyupayogaH / upayoge vA svata eveti kuta etat ? tataH samarthapravRttiprAcuryamapi prAmANyaprAcuryAt tadgrahaNaprAcuryAd vA / svatastvaM tu tasya kvopayujyate / na hi pipAsUnAM jhaTiti pracurA samarthA ca pravRttirambhasIti pipAsopazamanazaktistasya pratyakSA syAt / 44. saMprati pramAmAtrajJapterapi paratastvasamarthanenAbhimatapramAyA api tathAtvasiddhAvAptapuruSa IzvaraH siddhyatItyAzayena vipratipannaM prati jJapterapi paratastvaM pramANata: sAdhayati - evamiti / pramA parato jJAyate / jJAnajJApakakArake vaktratiriktakArakAd jJAyate / heturanabhyAsadazAyAM sAMzayikatvAditi / jJAnagrahaNakAle'pramANaM pramANaM veti saMzayAkrAntatvAditi / anyathA['pramA] pramAtvayoranyataragrahe sAMzayi[ka] tvaM dRSTAntadAAntikayorasiddhaM syAditi tatparihArArthamanabhyAsadazAyAmiti / anabhyAsadazAyAmityanena jJAnagrahaNakAlamupadarzayati / atrApi 1. aspaSTam / Page #67 -------------------------------------------------------------------------- ________________ 52 * vAmadhvajakRtA sRGketaTIkA vipakSe bAdhakamAha -- yadi tviti / kadAcidapIti pramAtvagrahottarakAlamiva pUrvamapItyarthaH / na tu prAmANyapratItAvapi / pratyanva(kSa)samAnadharmadarzanakAraNataH saMzayo bhavanna vAryata ityata Aha - na hi sAdhaketi / nanu prAmANye pratIte'pyaprAmANyAvacchedakA [a]prAmANyapratIte'pi prAmANyAvacchedakA [a]prAmANyAvacchedakakAraNadoSA vA vAdi[nA] vizeSAnupalambhAt [47A] sAdhakabAdhakapramANAbhAve eva purovartirajatapratItau tadvizeSAnupalambha iveti yuktaH saMzaya ityAzayavAn zaGkate - atheti / tatra vikalpanIyaM prAmANye pratIte'pi kimA[bhA]sasAdhAraNatayA athAbhAsavyAvRttyA ? AdyaH paralokArthe pravRttyanaGgatvAnnopAdeyaH / dvitIyo'pi tathAbhUtanizcayasya vizeSadharmamupAdAyaivAtmalAbhAnna yukta iti hRdi nidhAyAnyathA vikalpya nirAcaSTe - tat kimiti / pareSAmatra svatastvasAdhanamAbhAsIkartumupanyasyati - yadapIti / tathA cArthApattyA bAdha-pratirodhayoranyataradoSakaluSitaM paratastvasAdhakamityabhiprAyaH / tamimamabhiprAyamunmUlayitumarthApattiM dUSayati - tadapIti / anyathopapAdanaM ca suvyaktameva / evamanaGgIkurvANaM pratyaniSTamAha - na hIti / na hyavilamba iti na liGgAnapekSA / tathAsati pipAsopazamanazaktyanubhavasyApyalaiGgikatvaprasaGga ityarthaH / asti tAvat prAmANyagrahapUrvikA jhaTiti samarthapravRttiH / sA ca parata:pakSe na bhavitumarhatyanavasthAparAhatatvAditi / 45. syAdetat / prAmANyagrahe sati sarvametadupapadyate / sa ca svato yadi na syAt na syAdeva; parataHpakSasyAnavasthAduHsthatvAditi cet, na, tadagrahe'pyarthasandehAdapi sarvasyopapatteH / na cAnavasthA'pi, prAmANyasyAvazyajJeyatvAnabhyupagamAt / anyathA svataHpakSe'pi sA syAt / liGgaM nizcitameva nizcAyakam, tatastannizcayArthamavazyaM liGgAntarApekSAyAmanavastheti cet / tat kimanupapadyamAno'rtho'nizcita eva svopapAdakamAkSipati, yenAnavasthA na syAt / pratyakSeNa tasya nizcayAt tasya ca sattayaiva nizcAyakatvA naivamiti cet / mamApi pratyakSeNa liGganizcayAt tasya ca sattayaiva nizcAyakatvAnnaivamiti tulyam / liGgajJAnasya prAmANyAnizcaye kathaM tannizcayaH syAditi cet / anupapadyamAnArthajJAnasya prAmANyAnizcaye kathaM tannizcaya iti tulyam / na hi nizcayena svaprAmANyanizcayena vA viSayaM nizcAyayati pratyakSam, api tu svasattayetyuktamiti cet / tulyam / tathApi yadi talliGgAbhAsaH syAt tadA kA vArteti cet / anupapadyamAno'pyartho yadyAbhAsaH syAt tadA kA vArteti tulyam / so'pi prAmANyamAkSipatItyutsargaH / sa ca kvacid bAdhakenApodyata iti cet / liGge'pyevamiti tulyam / tarhi prAmANyAnumAne'pi zaGkA tadavasthaiveti niSphalaH prayAsa iti cet / etadapi tAdRgeva / anupapadyamAno'rtha evAsau tathAvidhaH kazcid yaH svapne'pi nAbhAsaH syAt tato nAzaGketi cet / liGge'pyevamiti samaH samAdhiH / kaH punarasAvartho yaH svapne'pi nAbhAsaH syAt yadanupalambhe vibhramAvakAzo yAdRgupalambhe ca tadbAdhavyavasthA / anyathA hi tathAbhUtasyApi vyabhicAre sA'pi na syAt / mA bhUditi cet, na, bhavitavyaM hi tattvAtattvavibhAgena / anyathA vyAghAtAt / kathaM hi niyAmakaniHzeSavizeSopalambhe'pi viparItAropaH ? tathAbhAve vA tadatiriktavizeSAnupalambhe kathaM bAdhakam / tadabhAve tvabAdhasya kathaM bhrAntatvamiti / 45. svadarzanazaktyA paroktamavadhArya punarapi paratastvaM zaGkate - syAdetaditi / jhaTiti pravRttyAdikamityarthaH / nanvastvevaM tathApi svatastve kimAyAta[m] ityata Aha - sa ceti / subodham / na tAvat sarvatra prAmANyagraha upayujyate / saMdehAdapi samarthapravRttyupapattedRSTe viSaya ityAha - neti sarvasyeti / dRSTe jhaTiti Page #68 -------------------------------------------------------------------------- ________________ 53 * nyAyakusumAJjali stabakaH 2 pravRttyAdikamityarthaH / na tu pravRtteH pUrvamapi kaSTAmi(dRSTe'pi) prAmANyamavasIyate / tatra prAmANyAvadhArakasya prAmANyAnavadhAraNe tathApi(tasyApi) nizcAyakatvAbhAvAt / avadhAraNe vA anavasthAnAditi hRdi nidhAyAha - na cAnavasthApIti / anavasthA hi phalavijJAnamAzritya vocyate pramAsAdhakatamavijJAnaM vAzritya ? prathame'pi kimavasya(zya)jJeyatvopagamena anyathA vA ? dvitIye'pi kiM gRhItaprAmANyameva nizcAyakaM pakSe'gRhItaprAmANyaM veti ? [47B] tatra na prathama ityAha - prAmANyasyeti / abhyupagame vA arthApattyApi tatparicchede anavasthAyAH duSpariharatvena viSayAntarasaJcAro na syAt / asti ca viSayAntarasaJcAraH sarvajanasiddhastena jAnImo nAvazyaM jJeyamiti / anyathA veti pakSe'navasthAvakAzaH / dvitIyama[ta]sthApya samAnadoSatayA samAnaparihAratayA ca pariharati - liGgamiti / matamapI[ti] / lakSaNasahacaritalakSyavijJAnajAtIyatvaM hi pravRtteH prAkkAlabhAviprAmANyAvadhAraNaliGga tathApravRttasya phalanirbhAsavijAtIyatvaM vA tadubhayamapi manasi va(na) vedyata ityarthaH / liGge'pyevamiti / svasthAvasthasya phalanirbhAsijJAnajAtIyaM gandhasahacaritapRthivIjAtIyaM vA kadAcid vyabhicaratIti (Ga)yA vAbhibhayate svakaracaraNAdijJAnavata / vipratipattau tu tatprAmANyamapi saMzayamadhyAhArya parata eva pratipAdyata ityAstAmativistaraH / uktam vizeSasamarthanArthameva bAdhitabAdhakavyavahArasamarthanaparairabhyupagataM prape(tya)kSapUrvakamAdarzayati - yadanupalambha iti / yasya vizeSasya zuktitvAderanupalambhe loke vibhramo [mi]thyAjJAnaM 'zuktau rajatam' iti bhavati / yAdRgupalambhe iti zuktikAtvAderupalambhe / tadvAdhavyavasthA tasya vibhramasya bAdhA vyavatiSThate loke savizeSa iti / ayamAzayaH / 'nedaM rajatam' iti bAdhakapratyayasya saMzayAdibhiH vidhurIkRtasya pratyayAntaravyAvRttaH kazcid bAdho yaiH parairapi / tasmAt dRSTaM yadutpannamityAdibhi: vacobhiru(ya)t kIrtyate so asti na vA ? nAsti cet kathaM prathamasya bAdhakamidamavizeSAt / asti cet sa na tAvajjAtikRto vizeSaH kazcit anubhUyate nApyekAkArakRtastato gatyantarAbhAvAd viSayavizeSAdeva ceSTavyaH / sa ca 'vibhramavirodhisvabhAvaH' ityAdizabdaireva nigadyate / evamanabhyupagame lokavyavahAravilopa ityAha - anyatheti sA'pIti / sA'pi bAdhakavyavasthApi [48A] na syAditi / katham ? bAdhakasya vyabhicArijAtIyatvena bAdhyabAdhakayoravizeSAt bAdhakatvameva na syAdityarthaH / bhinnalokamaryAdastattvamapratipadyamAnaH zaGkate - mA bhUditi / bAdhakavyavacchedakairityanuSajyate / lokamaryAdAtikrame sAdhanadUSaNaniyataprayogAnupapattau vA na kiJcit duSTaM vA vivAdyata ityAzayavAn pariharati - neti / bAdha[vya]vasthA mA bhUditi vaktavyaM hiyatye (hIyate) / bhavitavyaM sakalalokasiddhena tathAtattvavyavasthAvibhAgena / na ta vinA bAdhakavyavasthAM tattvetaravyavasthA bhaviSyatyata Aha - anyatheti / bAdhakavyavasthAM vinA tattvAtattvavibhAgavyAghAtaH / na tattvamatattvaM hi yogyabAdhAbAdhAbhyAM [vinA] vyavasthitaM loke / vizeSAnupalambhe vibhramAvakAzo na tvanyatheti darzayati - kathaM tIti / ayamAzayaH / yadi hi niyAmakavizeSopalambhe'pi viparItAropa: syAt tadA tasya viparItarUpatvaM bAdhakaM vinA vA nizcetavyam bAdhakena vA ? nAdyaH sarvasyAropatvaprasaGgAt / na dvitIyaH bAdhakAbhimatasya bAdhakatve'bAdhakatvaprasaGgo bAdhitatve'tra kathamazeSavizeSAnupalambhe samAropasaMbhava iti rahasyam / evaM prAmANyaM parato jJAyate / svatastve upapadyamAnabAdhakatvasaMbhave sati jAyamAnatvAd vA apramAvaditi / na cedamasiddham / prAmANyasaMzayaviraharUpaprasaGgasya bAdhakasyopadarzitatvAditi / [48B] 46. syAdetat / parataH prAmANye'pi nityatvAd vedAnAmanapekSatvam, mahAjanaparigrahAcca prAmANyamiti ko virodhaH ? na / ubhayasyApyasiddheH / na hi varNA eva tAvannityAH / tathAhi / idAnIM zrutapUrvo Page #69 -------------------------------------------------------------------------- ________________ 54 * vAmadhvajakRtA saGketaTIkA gakAro nAsti, nivRttaH kolAhala iti pratyakSeNaiva zabdadhvaMsaH pratIyate / na hi zabda evAnyatra gataH / amUrtatvAt / nApyAvRtaH / tata eva sambandhavicchedAnupapatteH / nApyanavahitaH zrotA / avadhAne'pyanupalabdheH / nA'pIndriyaM duSTam, zabdAntaropalabdheH / nA'pi sahakAryantarAbhAvaH / anvayavyatirekavatastasyAsiddheH / nApyatIndriyam / tatkalpanAyAM pramANAbhAvAt / anyathA ghaTAdAvapi tatkalpanAprasaGgAt / na ca zabdasya nityatvasiddhau tatkalpaneti yuktam / nirAkariSyamANatvAt / ye tvekadezino naivamicchanti tAn pratyucyate / vivAdAdhyAsitaH zabdapradhvaMsaH indriyagrAhyaH, aindriyakAbhAvatvAt, ghaTAbhAvavat / naitadevam, indriyAsannikRSTatvAdatIndriyAdhAratvAd veti cet, na / idaM [pAdhyudbhAvanaM vA syAt, vyApakAnupalabdhyA satpratipakSatvaM vA ? na prathamaH, svarUpayogyatAM prati sahakAriyogyatAyA anupAdhitvAt, tasyAstAmapekSyaiva sarvadA vyavasthiteH, nApyandriyakAdhAratvaprayuktamabhAvasya pratyakSatvam, dharmAdyabhAvasyApi tathAtvaprasaGgAt / ata eva nobhayaprayuktam / nApi dvitIyaH, prathamasyAsiddheH / asti hi zrotrazabdAbhAvayoH svAbhAviko vizeSaNavizeSyabhAvaH / vizeSyasyAtIndriyatvAt kathamaindriyakaviziSTajJAnaviSayatvam, tathA vizeSyamavyavasthApayatazca kathaM vizeSaNatvamiti cet, na, tathA vizeSyavyavasthApanAyAH phalatvAt / na tu tadeva vizeSaNatvam, AtmAzrayaprasaGgAt / vizeSaNabhAvena samavAyAbhAvayorgrahaNam, tathAgrahaNameva ca vizeSaNatvamiti / __46. astu prAmANyamutpattau jJaptau ca parataH tathApi yatra vaktA sambhavati tatra tadadhInatvamastu, vede tu tadasambhavAt tamantareNAnyasmAd jJAyate ceti svamatazraddhayA zaGkate - syAdetaditi / tadetat kUTasthanityatvaM vA vivakSitaM paraM tatra puruSaparAdhInatayA pravAha(hA)vicchedamAtraM vA ? tatrAdyaM niSedhati - sargapralayasaMbhaveti / sargapralayasaMbhavena ubhayasya nityatvasya mahAjanaparigrahasya cAsiddharityarthaH / varNamAtrasyAnityatvaM vyutpAdanena tadvizeSA[nAM] vedAnAM sutarAmanityatvaM siddhyatItyAzayena varNamAtrasyAnityatvaM sAdhayitumAha - na hIti / atra varNapradhvaMse pratyakSaM pramANamAha - tathAhIti / pratyakSasyAnanyathAsiddhatvaM darzayati - tata eveti / amUrtatvAdityarthaH / [indriya]sambandhavicchedo hyAvaraNam / zabdasya cAsau vibhudravyatvAd vA AkAzaguNatvAdazakyasampAdanamityarthaH / tadevamAvaraNAsambhave samavahite jJAtari indriye'dUSite sahakArisaMbhave yaH pratIto na pratIyate tasya pradhvaMsa: pratyakSata upalabhyata iti samudAyArthaH / evamukte ye naiyAyikaikadezino abhAva indriyasambandhavizeSaNatayA grahItavyo na tvanyatheti manyamAnAH zabdapradhvaMso na pratyakSa iti varNayanti tAn pramANata: prabodhayati - ye tviti / zabda[49A] pradhvaMsamAtrapakSIkaraNe'smacchabdasyApi pradhvaMsaH tathA syAta tathA cAMze bAdhaka [ityata uktaM - vivAdeti / vivAdAdhyAsitaH zrUyamANazabdapradhvaMsa ityarthaH / hetuH - aindriyaketi / aindriyakasyAbhAvatvAdityarthaH / nanvaindriyakasya ghaTAdivyaktirUpasya paramANorabhAvo na pratyakSastatastenAnaikAdhi(kAnti)kam / atha manaHparamANau ghaTarUpasaMsargasyAbhAvaH / sa cAtIndriya ityanaikAntikam / na hi zabdasaMsargasya gagane'bhAvaH / so'pyatIndriya ityasyApyandriyakAbhAvatvamasiddham / maivam / aindriyakAbhAvatvamaindriyakapradhvaMsatvaM vivakSitam / na ca ghaTarUpasya paramANau pradhvaMsa iti nAnaikAntikam / na tvetadapi vya[Nu] ke tryaNukapradhvaMsenAnaikAntika[m] / na hi vyaNukAzrayastryaNukadhvaMsa iti kasyacidindriyagocara iti anubhUyata etattryaNukadhvaMsaH / yathaite jAlAntare sUryamarIcinicayasaJcAriNastryasareNavo naSTA iti / parA(ra)sya ca naivaM pratipannamiti cet, na, etAvatApi vyabhicA[rA] rohAt tasyAzakyatvAt / na vyaNukagatatvenAnubhUyata iti cet, na, vyaNukasyAtIndriyatvAt sambandho Page #70 -------------------------------------------------------------------------- ________________ 55 * nyAyakusumAJjali stabakaH 2 nAnubhUyate / vinAzasvabhAvAnubhavastu kena vAryate / zrutapUrvo gakAro vinaSTa iti jJAnam indriyakAraNakam ananyathAsiddhendriyAnuvidhAyitvAt ghaTo'yamiti jJAnavaditi vA prayogo draSTavyaH / naiyAyikaikadezimate [49B] mAnabAdhapratibAdhanAbhyAM vyApyatvAsiddhisatpratipakSatvaM dUSaNamAha - naitadevamiti / yathA vA'nena satpratipakSatvaM veditavyam - zabdapradhvaMso nendriyagrAhyaH, indriyAsannikRSTatvAt anumIyamAnapadArthavaditi / abhAvatve sati indriyAdhAratvAt bdapradhvaMsavaditi / indriyasannikaSTaprayaktaM pratyakSatvaM vendriyAdhAratvaprayaktaM vA abhAvapratyakSatvamiti vyatirekeNa vyApyatvAsiddhatvamUhanIyam / imamevAbhiprAyaM parasparaM vikalpya dUSayati / idamunneyamupAdhyudbhAvanaM vA / vyatirekeNa vyApakAnupalabdhyA pratyakSatvavyApakaM na tvindriyasannikRSTamaindriyakAdhAratvAnupalabdhyA yathA zrutena satpratipakSatvam / prathamamupAdhi tallakSaNaviraheNa nirAkaroti - na prathama iti / svarUpayogyatAM pratyakSopahitaviSayasvarUpasampatti prati sahakAriyogyatAyAH sahakArisampatterindriyasannikarSasyAnapAdhitvAt / kathamanupAdhitvamityata Aha - tasyA iti / tasyAH pratyakSatAyAH, tAmindriyasannikarSayogyatAmityarthaH / tathA ca pakSe vartamAnatvenopanyastasAdhanavyApakatvenAnupAdhitvamiti tAtparyam / anye tu svarUpayogyatAlakSaNaM sAdhyaM prati sahakAriyogyatA nopAdhiriti buddhyamAnAH sAdhyAvyApakatvamiti varNayanti / evaM ca paribhAvyaM vipazcidbhiryaduktaM tad grAhyaM netaram / [50A] dvitIyamupAdhiM vyabhicAreNa nirasyati - nApIti / na tvindriyasannikRSTatvaM viziSTametadevopAdhirastvityata Aha - ata eveti / dharmAdyabhAvasya pratyakSatvaprasaGgAdevetyarthaH / evamupAdhipakSaM vyudasya satpratipakSatvamAzaGkitam yat tat parihartuM prathamasyAsiddhimAha - nApi dvitIya iti / nApi satpratipakSatvamiti pakSa ityarthaH / prthmsyeti| indriyasannikRSTatvAdityasyetyarthaH / evamupAdhipakSe asiddhimeva vyutpAdayati - asti hIti / etena prakRtasAdhanamindriyasannikarSamupapAdayatA sAdhanavyApakatvamupAdhipakSe vyaJjitavyam / nanu vizeSaNatvamabhAvasya, tat tadA syAt yadi zabdapradhvaMsajJAne zrotramavabhAseta / na tvevam / zrotrasyAtIndriyatvena pratyakSajJAnaviSayatvavirodhAt / ato na pradhvaMsasya tadvizeSaNatvam / svasambandhI vizeSaH anyato vyAvRttabuddhijananavirahAdanyato vyAvRttabuddhiviSayatvavirahAcca na zrotrasya vizeSyatvamityAzayavAn vizeSaNavizeSyabhAvamasahamAnaH zaGkate - vizeSyasyeti / tathA vizeSyamitaravyAvRttavizeSyamityarthaH / yadyapi zrotramatIndriyaM tathApi zabdopalabdhiliGgAditayA zrotrajJAnasahakArizrotra(manaH)prasUtaviziSTajJAnaviSayo bhavati paramANvA(Nva)numitisahakArivat / na prastutAnumiti[50B] viSayA(yaH) parokSaviziSTavedanaviSayaparamANuvat / tatra vizeSyagrahaNamata(to) vizeSaNagrahaNamiti tu vaidharmyamitaragrahaNamAtrasyAvizeSAditi tu vyaktamityAzayavAnupasaMharati - neti / yattUktam - 'tathA vizeSyamavyavasthApayataH' ityAdi tatrAha - tatheti / yadi tathaiva vizeSaNa(NaM) syAt tadA''tmAzrayadoSa iti tami(me)va [vi]vRNoti - vizeSaNatvamiti / 47. tasmAt sambandhAntaramantareNa tadupazliSTasvabhAvatvameva hi tayoH / saiva ca viziSTapratyayajananayogyatA vizeSaNatetyucyate / sA cAtra durnivArA, pratiyogyadhikaraNena svabhAvata evAbhAvasya militatvAt / tathApi tayA tathaiva pratItiH kartavyeti cet, na / gRhyamANavizeSyatvAvacchinnatvAd vyApteH / anyathA saMyuktasamavAyena rUpAdau viziSTavikalpadhIjananadarzanAd gandhAdAvapi tathAtvaprasaGgAt / tathApi nendriyavizeSaNatayA kasyacid grahaNaM dRSTam, api tvindriyasambaddhavizeSaNatayA, sA cAto nivartata iti cet, na / asya pratibandhasya indriyasannikRSTArthapratisambandhiviSayatvAt / anyathA saMyuktasamavAyena gandhAdAvupalabdhidarzanAt samavAyenAdarzanAt zabdasyAgrahaNaprasaGgAt / nApyabhAvatve satyatIndri Page #71 -------------------------------------------------------------------------- ________________ 56 * vAmadhvajakRtA sRGkettaTIkA yAdhAratvAt satpratipakSatvam, yogyatAvirahaprayuktatvAd vyApteH / na cAtIndriyAdhAratvameva tasya yogyatAvirahaH / tadviparyayasyaiva yogyatAtvApatteH / na caivameva, dharmAdipradhvaMsagrahaNaprasaGgAt / dRzyAdhAratvaM dRzyapratiyogitA ceti dvayamapyasya yogyateti cet, na / ubhayanirUpaNIyatvaniyamAnabhyupagamAt / pratiyogimAtranirUpaNIyo hyabhAvaH / anyatheha bhUtale ghaTo nAstItyeSA'pi pratItiH pratyakSA na syAt / saMyogo hyatra niSiddhayate, tadabhAvazca bhUtalavad ghaTe'pi vartate, tatra yadi pratyakSatayA bhUtalasyopayogaH, ghaTasyApi tathaiva syAdavizeSAt / atha ghaTasyAnyathopayogaH, bhUtalasyApyanyathaiva syAdavizeSAt / kathamanyatheti cet / pratiyoginirUpaNArthamabhAvasannikarSArthaM ca / tatra pratiyoginirUpaNaM smaraNalakSaNamanupalabhyamAnenApIti, na tadarthamadhyakSagocaratvamapekSaNIyamanyatarasyApi; kuta ubhayasya / sannikarSastu, bhUtalaghaTasaMyogAbhAvasyendriyeNa sAkSAnnAsti, yenAsti tenApi yadIndriyaM na sannikRSyeta, kathamiva taM gamayet / 47. nanu tathApi kathaM sambandhamantareNa vizeSaNatvamiti zaGkAmupasaMharannevApanayati - tasmAditi / tayorabhAvasamavAyayorityarthaH / kathaM tahi vizeSaNatetyata Aha - saiva ceti / na tu yA viziSTapratyayajananayogyatA sA sambandhavizeSaNatayA viziSTapratItimutpAdayantI dRSTeti / prakRte'pi sambandhavizeSaNatayaiva pratIti janayedityAzaGkate - tathApIti / na vizeSaNamAtramevaM kintu gRhyamANavizeSyavizeSaNamityAha - neti / evamabhyupagame anyatrApi kathaM pratIkAra ityAha - anyatheti / rUpAdiH sambaddhavizeSaNatayA gRhyate na tu gandhAdiH tadAzrayAgrahe'pi gandhasya pratIti(tiH) / tatrApi sula[bha]metat guNasya sambaddhavizeSaNatayA grahaNamanyatra dRSTamanyatrApi tathA syAditi / nanu tathApi sarvasya vizeSaNasyendriyasambaddhavizeSaNatayA grahaNaM dRSTaM nendriyavizeSaNatayeti manvAnaH zaGkate - tathApIti / tadvizeSaNaM tadevamiti na niyamaH kintu [51A] vizeSaNavizeSye ityAha - tasyeti / indriyasannikRSTo'rtho ghaTAdiH, tasya pratisambandhI dvitIyaH sambandhI yaH sa tatheti tvayApyevameva svIkaraNIyamanyathA guNAnAM saMyuktasamavAyena grahaNadarzanAt tadabhAve zabdasyAgrahaNaprasaGga ityAha - anyatheti / tadevamupAdhilakSaNaviraheNopAdhi nirAkRtya prathamasyAsiddhipradarzanena satpratipakSatvamapAkRtya dvitIyasya satpratipakSatvAzaGkAM nirAkaroti - nApIti / tadetadupAdhisambandhinA tulyabalamato na pratisAdhanamityarthaH / nanu na dRzyAdhAratAmAtrayogyatA kintu dRzyapratiyogitAsahitA / na caitaddharmAdipradhvaMsasyAsti / tat kathamasau pratyakSaH syAdityAzayavAn zaGkate - dRzyeti / taduktaM zAstre - sadbhayAmabhAvo nirUpyate naikena sateti / api ca, na sAmAnyata: zabdo nAstIti pratiSeddhaM shkyte| AtmA nAstItivad vyAghAtApatteH / ata evAhAcAryaH AtmaparIkSAyAM 'kinnu gehe catvare vA caitro niSidhyate' iti / tathA ca kvacit kasyacidabhAvaH, na ceyaM kvacittA dezabhedamanAkalayya pratyetumapi zakyA / tato dRzyAdhAratvamapi dRzyapratiyogitvamivonneyamiti siddham / tadetannikaroti - nobhayamiti / etenaiva dRzyAdhAratvadRzyapratiyogitvobhayaprayuktatvenAprayojakatvamadhya(pya)pAstamiti / aindriyakatvasAdhyasAmAnyAvyApakatvenAnupAdhitvAditi pakSe kiM bAdhakamityata Aha - anyatheti / yadhubhAbhyAM pratyakSAbhyAmevAbhAvaH pratyakSIkriyate ityarthaH / nanu bhUtalamAtra[matrA] dhAraH tacca dRzyameveti kimasaGgatamityata Aha - saMyogo hIti / atha ghaTasya(syA)nyatheti [51B] / apratyakSatayA bhUtalasyApi tathaiveti / anyathaivendriyasannikarSArthatayaivetyarthaH / etadeva praznapUrvakaM vibhajyate - kathamiti / pratiyoginirUpaNArthamiti vyAkhyAyAbhAvasannikarSArthaM ceti vyAcaSTe - sannikarSastviti / yeneti arthe[ne]tyarthaH / Page #72 -------------------------------------------------------------------------- ________________ 57 * nyAyakusumAJjali stabakaH 2 48. na copalabdhopalabhyamAnAbhyAmevendriyaM sannikRSyate / itaretarAzrayaprasaGgAt / tasmAt sannikarSe sati yogyatvAd bhUtalamapyupalabhyate, na tu tasyopalabhyamAnatvamabhAvopalabdheraGgamiti yuktamutpazyAmaH / prakRte tu na pratiyoginirUpaNArthaM tadupayogaH / tasya saMyogavadAdhArAnirUpyatvAt / nApi sannikarSArtham, tadabhAvasya sAkSAdindriyasannikarSAditi / na cedevam, kuta eSA pratItiridAnIM zrutapUrvaH zabdo nAstIti / anumAnAditi cet, na / zabdasyaiva pakSIkaraNe hetoranAzrayatvAt / anityatvamAtrasAdhane abhAvasya niyatakAlatvAsiddheH / AkAzasya pakSatve tadvattayA'nupalabhyamAnatvasya hetoranaikAntikatvAt / zabdasadbhAvakAle'pi tasya sattvAt / evaM kAlapakSe'pi doSAt / ahamidAnIM niHzabdazrotravAn, zabdopalabdhirahitatvAt, badhiravaditi cet, na / dRSTAntasya sAdhyavikalatvAt vyAhatatvAcca / badhirazca zrotravAMzceti vyaahtm| tasyApi ca zravaso niHzabdatve pramANaM nAsti / anupabhogyasya utpAdavaiyarthya pramANamiti cet, na / AdyAdizabdavadupapatteH / teSAM zabdAntarArambhaM pratyupayogo'ntyasya na tatheti cet, na / antyatvAsiddheH / sarveSAM cotpAdavatAM prayojanatadabhAvayorasmAdRzairanAkalanAt / suSuptyavasthAyAM zvAsaprazvAsaprayojanavacca tadupapatteH / Arambhe hi sati prayojanamavazyamiti vyApteH / na tvApAtataH prayojanAnupalambhamAtreNArambhanivRttiH / tathA sati karNazaSkulyavacchedotpAda eva nabhasastaM prati nivarteta / badhirasya tenAnupayogAt / vivAdakAle badhirakarNaH zabdavAn, yogyadezasyAnAvRtakarNazaSkulIsuSiratvAt taditarakarNazaSkulIsuSiravaditi / niHzabdAH paNavavINAveNavaH tadekajJAnasaMsargayogyatve sati tadanupalambhe'pyupalabhyamAnatvAt / yad yadekajJAnasaMsargayogyasya anupalambhe'pyupalabhyate tat tadabhAvavat yathA aghaTaM bhUtalamiti cet, na / ekajJAnasaMsargayogyatvAbhAvAt, zabdasya zrautratvAd vINAdInAM cAkSuSatvAt / abhimAnamAtrAditi cet, na, tathApi zabdapradhvaMsasyAtaddezatvAt atyantAbhAvasya ca kAlAniyamAt / 48. nanu yadi saMyogAbhAvapratItau sannikarSamAtrArthaM bhUtalasyopayogaH syAt tato niyamena bhUtalopalambho na syAd yathA gandhatadabhAvayoranyataragrahe dRzyopalambhaH / tasmAnna sannikarSavadasyopalabdhirabhAvopalabdhau satyAM sannikarSo na tvanyatheti / na ceti / tatra copalabdhenendriyasannikarSapakSa(kSe) suvyaktamitaretarAzrayatvam / upalabhyamAnenetyatra ta kimupalabdhisambandhinA bhUtalenetyabhihitaM sannihitabhatalopalambhakAraNena vA ? prathame parvavaditaretarAzrayatvAt / dvitIye tvekasAmagrIprastu(sU)tatvenAbhAvapratItyaGgatvamazakyavarjanatvAdityupasaMhAravyAjenAha tasmAditi / tanvevameva prakRte'pi bhaviSyatItyata Aha - prakRte tviti / tadupayogo'dhikaraNopayogaH / tasyeti pratiyoginaH zabdasyetyarthaH / tadabhAvasyeti sadbhAvasyetyarthaH / vizeSaNatvAdabhAvAnAmiti bhAvaH / avazyaM caivaMprakAro'bhyupagantavyo gatyantarAbhAvAdityata Aha - na cedevamiti / paro gatyantaramAzaGkate - anumAnAditi / anupalabhyamAnatvAlliGgAdityarthaH / nanu zabdasadbhAvakAle pradhvaMso nAsti na cAnupalabhyamAnatvamapi / tadabhAvakAle vA dharmiNo abhAvAt kazcinnAzrayahetu(tuH) pradhvaMsaM sAdhayedityAzayavAnAha [52A] - na zabdasyaiveti / athopalabhyamAna eva zabdaH pakSaH, anityatvaM ca sAdhyam, hetuzca 'jAtimattve sati asmadAdibAhyakaraNapratyakSatvAt' ityAdi bhaviSyatItyata Aha - anityatveti / zabdapakSIkaraNapakSe dUSaNamabhidhAyAkAzakAlapakSIkaraNa anaikAntikatvaM dUSaNamAha - AkAzasyeti / AtmapakSIkaraNamAzaya sAdhyavikalatva-dRSTAntavyAghAtAbhyAmapAkaroti - ahamiti / vyAghAtaM vyAkhyAya sAdhyavikalatvaM dRSTAntasyoktaM vivRNoti - tasyApIti / nanu yadi zabdaH syAd badhira zravasi Page #73 -------------------------------------------------------------------------- ________________ ___58 * vAmadhvajakRtA saGkettaTIkA tadeSa upabhujyeta, na copabhujyate, tasmAnnAstItyAzayavAnAzaGkate - anupabhoge(gye)ti / tadeta[da] naikAntikatvaM na(ca) pariharati - nAdyeti / AdyAnAM zabdAnAmanupabhogyAnAmapyutpAdaH svIkriyate / tathA tathA'nupalabhogya(pabhogya)syApyutpAdo bhaviSyatItyarthaH / upabhogyazabdArambhakatvena paramparayopabhogya(payoga)tvAnnoktadoSaH / prakRtasya tu na paramparayA'pyupayoga iti manyamAnaH punaH zaGkate - teSAmiti / prakRtasyApyutpAdasambhavenAtyantA(nAntyatvA)siddhyA'nupabhogyatvAsiddhirityAzayavAn pariharati - nAnyeti(nAntyatveti) / badhirazravaso niHzabdatve pramANAbhAvamuktvA zabdasadbhAve pramANamastIti pratipAdayati - vivAdeti / yadA dezanivAsibhiH zrotravadbhirupalabhyate zabdastadA tatretyarthaH / anyadA anyatra na niHzabdatvamasmAbhirabhyupeyate / dharmyantaramupAdAya pramANAntaramAzaGkate - niHzabdetyAdIti / 'zabdavatI vINA' ityekajJAnena zabdo vINA ca viSayIkriyata ityanubhavasiddhamazakyApahnavamiti / atra ca niHzabdA iti kiM zabdapradhvaMsasahitA iti sAdhyArthaH kiM vA zabdasamavAyitvavirahiNaH ? tatrApyasiddhibAdhAbhyAM yathAkramaM nAdya ityAha - na, eketi / ataddezatvAditi / tathA ca bAdha ityAzayaH / dvitIye siddhasAdhanamityabhiprAyavAn niyatakAlapratItyanupapattimAha [52B] - atyanteti / 49. syAdetat / zabdavadAkAzopAdhayo hi bheryAdayaH / tena teSu vidhIyamAnaH zabda AkAza tatra sopAdhAvAtmani pratyakSasiddhe sukhAdiniSedhasyApi pratyakSasiddhatvAt / na caivamihApi, tadupahitasya nabhaso'pratyakSatvAt / upAdhayastAvat pratyakSA iti cet, na / tairabhAvAnirUpaNAt / nirUpaNe vA pratyakSeNApi grahaNaprasaGgAt / na caivaM sati pAramArthikAdhikaraNanirUpaNIyatvamabhAvasya / na ca te'pi pratyakSasiddhAH / sarvatra zabdakAraNavyavadhAne'pyulabdhasya zabdasya nAstitApratIteH / AnumAnikaistaistathAvyavahAra iti cet, na / hetostadvattayA'nupalabhyamAnatvasyAnaikAntikatvAt / abhAvapratItikAle saMdigdhAzrayatvAcca / upalabhyamAnavizeSyatvapakSe cAsiddheH / indriyavyavadhAnAcchabdaliGgasya cAnupalambhAt / api ca naSTAzrayANAM dravyaguNakarmaNAM nAzopalambhaH katham ? na kathaJciditi cedAzrayanAzAt kAryanAza iti kuta etat ? anumAnatastathopalambhAditi cet, na / tulyanyAyenoktottaratvAt / tantuSu naSTeSvapi yadi paTo na nazyet, tadvadevopalabhyeteti cet / etasya tarkasyAnugrAhyamabhidhIyatAm / yadevopalabhyate na tat kAryaparamparAvat, yogyasya tathAnupalabhyamAnatve sati upalabhyamAnatvAditi cet, na / tantvayavAnAM paTAnAdhAratve sAdhye siddhasAdhanAt / paTadhvaMsavattve sAdhye bAdhitatvAt / tasya svapratiyogikAraNamAtradezatvAt / 49. zabdA anyonyAbhAvavat ityAtrApi siddhasAdhyatA boddhavyA / upAdhau vidhiniSedhAvupAdhimati bhavata iti draSTavyamiti manvAnaH zaGkate - syAdetaditi / nya(na) anyatra tau kriyamANAvanyatra kvApi kintu tatraiveti niyama ityAzayavAn pariharati - na tatreti / anyatrApyupAdhimati niSedho bhaviSyati, na caivam, kutaH ? ityata Aha - upahitasyeti / anumAnasya coktakrameNa pravRttyanupapatteH / pratiSedhya(Siddhya)mAnaH ityasyaivArthasyAsiddhau dUre upAdhimati pratiSedhasiddhiriti bhAvaH / upAdhipratyakSatvamAzaGkyAnumAnAnupapattimAha - upAdhaya iti / pratyakSeNApIti dRzyAdhAratvadRzyapratiyogikatvayoH sabhAvA(saMbhavA)diti ha[da]yam / yadi ca teSvabhAvanirUpaNamA Page #74 -------------------------------------------------------------------------- ________________ 59 * nyAyakusumAJjali stabakaH 2 sthIyate tadA dUSaNAntaramapItyAha - na caivamiti / pratiyogyadhikaraNamiti hi prasiddhirna tvanyathA / prakRte tu tathA nAstItyarthaH / na tvatra evaMbhUtamadhikaraNamupAdAya niyamaM brUmaH, kintvanyAdRzamevetyato nedamaniSTamasmAkamityata Aha - na ca te'pIti / tathA ca pratyakSeNa 'dhvastaH zabdaH' iti pratItyanudayaprasaGga iti zabdaliGgamitairupAdhibhirAnumAnikazabdadhvaMsavyApAro bhaviSyatItyAzaGkate - AnumAnikairiti / pariharati - na hetoriti / sazabdA api vINA kadAcicchabdavattayA nopalabhyate / sa(za)bdA hi tatra zrotreNauvopalabhyate(nte) na tu vINA, tasyA azrotra(zrauta)tvAdityarthaH / anaikAntikatvamuktvA prakArAntaramAzritya saMdigdhAzrayatvamAha - abhAveti / yadA zabdenAnumitA vINA tadA anaikAntikatvam / yadA tu zabdenApi nAnumIyate vyavadhAnAdibhAve na pratyakSA tadA ki vidyamAnaiva vINA nopalabhyate AhosvidavidyamAneti saMdigdhAzrayatvamityarthaH / atha saMdigdhAzrayat upalabhyamAnaiva vINA [53A] pakSI kriyata ityata Aha - upalabhyamAneti / asiddherAzrayAsiddherityarthaH / yadA hi lAtArikuJjAvaribhAva(vA)divINAdhvanizca nno(no)palabhyate tadA tAvat pratyakSeNa vINopalabrdhinAsti vyavahitatvAt / nApyanumAnena liGgAbhAvAt / nApyAptavacanAt tasyApyabhAvAdeveti / yadi ca pratiyogyAzrayeNaiva nirUpyate abhAvastadA AzrayanAzena nirUpyeta [ta]thApi nirUpyate cAzrayanAzo'pItyubhayavAdisiddha ityAzayavAnAha - iti cenna, tulyanyAyeneti / svarUpeNAkAzAdInAM pakSatve AzrayAsiddhAnaikAntikayorityuktatvenetyarthaH / na tat kAryaparamparAvaditi / kiM tantvavayavAnAM paTAnAdhAratvaM sAdhyamatha paTapradhvaMsAdhAratvam ? ubhayathApi siddhasAdhanabAdhAbhyAM yathAkramamanupapannamityAha - neti / 50. ye paTadhvaMsavantastantavastadabhAvavanta ete aMzava iti sAdhyamiti cet, na tantunAzottarakAlaM paTanAzAt tadvattAnupapatteH / yogyatAmAtrasAdhane ca paTadhvaMsAsiddheH / tasya nAzAnAzayoH samAnatvAt / ananyagatikatayA viziSTaniSedhe kRte vizeSaNAnAmapyabhAvaH pratIto bhavati / guNakriyAvatpaTAdhArAstantavo na santi svAvayaveSviti hi pratyaya iti cet, tathApi guNakarmaNAM paTasya ca pradhvaMsaH kimadhikaraNaH pratIyate iti vaktavyam / aMzvadhikaraNa eveti cet, bhrAntistIyam / tasyAtaddezatvAt / AzrayAvacchedakatayA teSAmapi adaraviprakarSeNa taddezatvama. evambhatenApi dezena tannirUpaNama, yogyatAyA avyabhicArAditi cet / na tarhi pratiyogisamavAyidezenaiva pradhvaMsanirUpaNamiti niyamaH, prakArAntareNApi nirUpaNAt / tasmAd yasya yAvatI grahaNasAmagrI taM vihAya tasyAM satyAM tadabhAvo yatra kvacinnirUpyo deze kAle vaa| ivAstu vizeSaH / sA satI cet, pratyakSeNa, asatyeva jJAtA cet, anumAnAdineti sthitiH / 50. pUrvoktadoSabhiyA paTadhvaMsaviziSTatantupradhvaMsavattvamaMzUnAmAzaGgya prakArAntareNa bAdha-siddhasAdhanamAha - ye iti / yatra hi viziSTaniSedhe sati vizeSyasiddhau pramANAntaragatirasti tatra vizeSaNamAtraparyavasAyI niSedhaH yathA 'na pratIcIzirAH zayIta' iti / yatra tu vizeSyasiddhau gatyantaraM pramANAntaraM nAsti tatra viziSTameva niSidhyate yathA 'na jIrNamalavadvAsA(saH) snAtakaH' ityatra jIrNavattAmalavattAviziSTavAso niSidhyate evaM prakRte iti / guNakriyAvatpaTAdhAratantuniSedhe sati guNakarmapaTAnAmapi niSedha ityAzayavAn zaGkate - ananyeti / anyasya vizeSyasya siddhau gatiH pramANAntarasadbhAvo'nyagatiH, na tathetyananyagatirityarthaH / atra bAdha iti hRdi nidhAya praznadvAreNa pariharati - tathApIti / pratiyogyadhikaraNAbhiprAyeNa [53B] paro'pyunnayati - aMzviti / pUrva hadisthitaM bAdhaM prakaTayati - bhrAntIti / nAtra pratiyogidezena nirUpaNaM yenoktadoSaH kintu yathAkathaJciddezatA tathA ca na bAdhyA(dhA)dirityAzaGkate - Azrayeti / guNakriyAvatpaTAzrayatantvavacchedakAnAmaMzUnAm, teSAM taddezatvaM Page #75 -------------------------------------------------------------------------- ________________ 60 * vAmadhvajakRtA sRGketaTIkA guNakriyApaTadhvaMsadezatvaM na tvayamadezatvam / nanvayamadeza eveti punarapi bAdha iti cetasi nidhAyAha - evmiti| anena krameNAsmadabhimatapratiyoginAtra nirUpaNIyatvameva siddhaM na bhavadabhimatapratiyogyadhikaraNanirUpaNIyatvamityAzayavAn pariharati - na tahIti / etadevopasaMharati - tasmAditi / yasyeti bhAvasya / tamiti grAhyaM tadavinAbhUtendriyasannikarSaNetyarthaH / yatra kvaciditi tadetatpratiyogisamavAyini deza iti nirastam / pramANasiddhadezaniyamavat pramANaniyamo'pyubhayasiddha ityAzayavAnAha - iyAMstviti / satItvaM yogyAnupalambhasahakRtatvam / asatItvamayogyAnupalambhasahakRtatvam / yogyAnupalambhasahakRtalocanena ghaTAdyabhAvagrahaNamiti pratyakSeNa, dezAntarasthitadevakulAdau yogyaanuplmbhaabhaavaadnumaanenaabhaavgrhnnmityubhysiddhmityrthH| AdigrahaNAdAptavacanenApi yathA 'iha pradeze'gnirnAsti' iti / sthitirvyavasthitiravirodhAt prAmANikatvAcceti / 51. etena 'sadbhayAmabhAvo nirUpyate' ityAdizAstravirodhaH parihRto veditavyaH / ubhayanirUpaNIyapratiyogiviSayatvAdanumAnaviSayatvAcca / anyathA AzrayAsiddhiprasaGgAt / tatrApi na grahaNe niyamaH, jJAnamAtraM tu vivakSitam, tAvanmAtrasyaiva tadupayogAt, kvacid grahaNasya sAmagrIsampAtAyAtatvAt / yadi cAdhikaraNagrahe zAstrasya nirbharaH syAt, 'vahverdAhyaM vinAzyAnuvinAzavat tadvinAzaH' [ nyAyasUtra, 4.1.27] iti nodAharet, asiddhatvAt / na hi vahnivinAzastadavayavaparamparAsveva nirUpyaH / tAsAmanirUpaNAt / nA'pyanyatra gamanAbhAvAdinA pArizeSyAdanumeyaH / hetoreva nirUpayitumazakyatvAt / AzrayAnupalabdheH / nApi nimittavinAzAt sarvamidamekavAreNa setsyati iti yuktam / tasyAnaikAntikatvAt / tejasA vizeSitatvAdayamadoSa iti cet, na / vyAptyasiddheH / na hIndhanavinAzAt tejodravyamavazyaM vinazyatIti kvacit siddham, pratyakSavRtteranabhyupagamAt / tasmAd yattyAgenAnyatra gamanaM na sambhAvyate tena nimittAdinA'pi dezena pradhvaMso nirUpyate ityakAmenApi svIkaraNIyam, gatyantarAbhAvAt / ata eva tamasaH pratyakSatve'pyabhAvatvamAmanantyAcAryAH / etena zabdaprAgabhAvo vyAkhyAtaH / evaM sthite anumAnamapyucyate / zabdo'nityaH utpattidharmakatvAt ghaTavat / na cedaM pratyabhijJAnabAdhitam / tasya jvAlAdipratyabhijJAnenAvizeSAt / naivamabAdhitasya tasya svataH pramANatvAditi cet, tulyam / jvAlAyAM tannAsti, viruddhadharmAdhyAsena bAdhitatvAt, anyathA vedavyavahAravilopaprasaGgo nimittAbhAvAt, Akasmikatve vA atiprasaGga iti ceta, tulyam / zabde'pi tIvratIvrataratvamandamandataratvAderbhAvAt tadiha na svAbhAvikamiti cet, na / svAbhAvikatvAvadhAraNanyAyasya tatra tatra siddhasyAtrApi tulyatvAt / na hyapAM zaityadravatve svAbhAvike tejaso vA auSNyabhAsvaratve ityatrAnyat pramANamasti pratyakSAd vinA / tattathaiva yujyate, anyasyopAdheranupalambhAnniyamena tadgatatvena copalambhAditi cet, tulyametat / tathApyatIndriyAnyadharmatvazaGkA syAditi cet, etadapi tAdRgeva / tat kiM yadgatatvena yadupalabhyate tasyaiva sa dharmaH / nanvevaM pItaH zaGkhaH, raktaH sphaTikaH, nIlaH paTa ityapi tathA syAdavizeSAt / na / pItatvAdInAmanyadharmatvasthitau zaGkhAdInAM ca tadviruddhadharmatve sthite japAkusumAdyanvayavyatirekAnuvidhAnAcca bAdhena bhrAntatvAvadhAraNAt, na ceha tAratArataratvAderanyadharmatvasthitiH / nApi zukasArikAdigakArANAM tadviruddhadharmatvaM nApyanyasya taddharmiNo'nvayavyatirekAvanuvidhatte / Page #76 -------------------------------------------------------------------------- ________________ 61 * nyAyakusumAJjali stabakaH 2 51. kvacit zAstrasya vizeSaNaniSThatvAd virodho'pi nAstItyAha - eteneti / vizeSaNaniSThatAmAha - ubhayeti / ubhAbhyAM saMyogibhyAM saMyogo nirUpyate, tena tadabhAvo'pi tayoreveti / vyApakanivRttyA liGgena vyApyanivRttiryatra tatrAzrayagrahaNamupayujyate, tadagrahe AzrayAsiddhirityAha - anyatheti / [54A] AzrayagrahaNapakSe'pi na pratyakSeNaiveti kintu yenakenaciditi varNitaM prakRtopayogAdityAha - tatrApIti / evaM cet 'iha bhUtale ghaTo nAsti' ityatra kathaM pratyakSeNaiva bhUtalagrahaNamityata Aha - kvaciditi / AzrayagrahaNaniyamAbhAvazca sUtrakArasya sammata ityAzayavAnAha - yadi ceti / asiddhatvAditi / atra dRSTAntatayopAttasya vahnivinAzasyApratIterityarthaH / asiddhimeva vyutpAdayati - na hIti / hetoreveti / AzrayAprasiddhyA anupalabhyamAnatvAdityasya hetutvenAnirUpaNAdityarthaH / prakArAntaramAzaGkya pariharati - nApIti / na ca nimittanAzo'pyasiddhaH, indhanavinAzasyAGgAreSu pratyakSasiddhatvAt, tato'nyatra gamanAbhAvaH tatpradhvaMsazceti sarvamityarthaH / aniyamamu[pa]saharati - tasmAditi / ata eveti / yata evAniyamo ata eva tamasa pratyakSatvamabhAvasyeti evaM so(sa)ryamaNau / gakAro nAsti anutpannA(tti)kAlA(le) iti pratyakSeNaiva zabdaprAgabhAva: pratIyata ityAzayavAnAha - etena iti / vyAkhyAta iti / pratyakSatayeti zeSaH / evaM pratyakSeNAnityatve sAdhite pramANasamplava(vAt) kAraNAnumAnenApyevami[tyani]tyatvaM sAdhayati , evamiti / pratyabhijJAnabAdhamAzaGakya tadayathArthatvena niranayojyAnayogAbhiprAyeNa pariharati cedamiti / nedamayathArthaM yenAbAdhakamityAzaGkate - naivamiti / svata iti svayamityarthaH / tarhi jvAlApratyabhijJAnamapyevamiti pramANamiti tadbhedagrAhipramANamAskandatyeveti manyamAnaH pariharati - tulyamiti / atha dRDhatarapramANasamadhigatabhedaviSayatayA tadapramANam, prakRte'pyevamiti zaGkottarAbhyAmAha - jvAlAyAmiti / nanu tatra pramANabhedo vA bhedakasvarUpabhedAvabhAso vA'sti / zabde tu na parimANAdikamiti yadi kazcid brUyAt tatra viruddhadharmasaMsargamAha - [54B] zabde'pIti / tIvro gakAro mando gakAra iti tIvratvamandatvAderdharmabhedasya zabde'pi sattvAt, upalakSaNaM caitat / dharmabhedAdayaM gau azuklo'yaM ca zukla iti vadayaM pakAro mando'yaM ca tIvra iti dharmabhedAvagAhinI pratItirapyastIti tulyamityarthaH / pAramArthikaviruddhadharmasamparko bhedako na tu viparIta ityAzaGkyAha - tadiheti / tadetadanyatra svAbhAvikatvasAdhakayuktitulyatayA na bhavadabhimataM tu [saM]gacchatItyAzayenAnyatra siddha nyAyasamAnatvaM saMdarzayan pariharati - neti / uktavizeSamanAkalayya punaH zaGkate - tat kimiti / uttavizeSavibhAvanena pariharati - neti / anyadharmatvasthitiH / zabdaM vihAyAnyasya sannihitasya kasyacit tAratArataratvAdayo dharmA iti na vyavasthitiriti yatastadviruddhadharmatvamiti / taddharmiNa iti tIvratvAdidharmiNa ityarthaH / ____52. tathApi zaGkA syAditi cet / evamiyaM sarvatra ? tathA ca na kvacit kutazcit siddhayet / na caitacchaGkittumapi zakyate / apratIte saMskArAbhAvAt / saMskArAnupanItasya cAropayitumazakyatvAt / na ca dhvanidharmA eva gRhyante / sparzAdyanantarbhAvena bhAveSu tvagAdInAmavyApArAt / na ca zravaNenaiva tadgrahaNam / avAyavIyatvena tasya vAyudharmAgrAhakatvAt cakSurvat tAratArataratvAdayo vA na vAyudharmAH zrAvaNatvAt kAdivat / vAyurvA na zravaNagrAhyadharmA mUrtatvAt pRthivIvat / yadi ca naivaM kAdInAmapi bhavataH / avazyaM ca zravasA grAhyajAtIyaguNavatA bhavitavyam, bahirindriyatvAd ghrANAdivat / santu dhvanayo'pi nAbhasAH, tathA ca taddharmagrahaNaM zravasopapatsyata iti cet, na / tArastArataro vA'yaM gakAra Page #77 -------------------------------------------------------------------------- ________________ 62 * vAmadhvajakRtA sRGkettaTIkA ityatra dhvanInAmasphuraNAt / na ca vyaktyA vinA sAmAnyasphuraNam / kAraNAbhAvAt / vyaktisphuraNasAmagrIniviSTA hi jAtisphuraNasAmagrI / kuta etat ? anvayavyatirekAbhyAM tathA'vagamAt / aindriyakeSveva ghaTAdiSu sAmAnyagrahaNAt, atIndriyeSu ca manaHprabhRtiSvagrahaNAt / svarUpayogyataiva tatra nimittam, akAraNaM vyaktiyogyateti cet / evaM tarhi sattAdravyatvapArthivatvAdInAM svarUpayogyatve paramANvAdiSvapi grahaNaprasaGgaH / ayogyatve ghaTAdiSvapi tadanupalambhApattiriti duruttaraM vyasanam / tasmAd vyaktigrahaNayogyatA'ntargataiva jAtigrahaNayogyateti tadanupalambhe jAteranupalambha eva / tathA ca na tAratvAdInAmAropasambhava iti svAbhAvikatvasthitau viruddhadharmAdhyAsena bhedasya pAramArthikatvAt pratyabhijJAnamapramANamiti na tena bAdhaH / ___52. cArvAkavarAkamatamAlambya zaGkate - tathApIti / tanmatAvalambane samaMga(asaMgatiH) mImAMsakasyAnumAnasvIkAraratasyetyabhiprAyavAn pariharati - evamiyamiti / zaGkA hi - kiM yaH kazcidupAdhirbhaviSyati ityupAdhizaGkA pramANanizcitopAdhizakA vA ? Adye sArvatrikatvaprasaGgena na kiJcit kutazcit kvApyanumIyetetyAzayavAnAha - tathA ceti / dvitIye na caitaditi / nanu dhvanidharmAstIvratvAdayo dhvaniSvapratibhAsamAneSvapi smaryamANA evAropyanta ityata Aha - na ceti / dhvanayo hi vAyavIyAH, nAnye / tathA ca tvagAdibhiragrahAt dharmANAM tIvratvAdInAM sAmAnyAnAmagrahaNamiti nAropayituM zakyate / agrahaH kathamityata Aha - sparzeti / mA bhUt tvacA grahaNaM zrotreNaiva grahaNaM bhaviSyatItyAzaGkya avAyavIyatvena vAyudharmagrAhakatvaM niSedhayati - na ceti / zrotraM na vAyudharmagrAhakamavAyavIyatvAt cakSurvaditi prayogaH / avAyavIyasya [55A] vAyudharmagrAhakatve ko virodhaH / na hi yadindriyavatprakRtikaM tat tadguNasyaiva grAhakamiti niyamo'sti / taijasena cakSuSA nIlAdyagrahaNaprasaGgAditi cet, na niyamAnavabodhAt / yo guNo yena bAhyendriyeNa gRhyate tadindriyaM tajjAtIyaguNavaditi niyamaH / ato yadi tAratArataratvAdayo vAyuguNA zrotreNa gRhyante tataH zrotramapi tadguNavaditi vAyavIyatvaM tsyaapaadytti(pdyteti)| vipakSe bAdhakAt pratibandhasiddhiriti susthita[m] / nAdava[t] zrotrasya vAyudharmagrAhakatve vAyavIyatvaprasaGgalakSaNatarkapuraskAreNa pramANaM darzayitvA zrotreNa nabhaHprakRtikena tIvratvAdInAM vAyudharmatve agrahaNaprasaGgapuraskAreNa pramANaM darzayati - tAreti / pramANAntareNApi vAyavIyatvaM nirAkaroti - vaayutveti| sarvatra vipakSe bAdhakAbhAvamAzakya nirAkaroti - yadi ceti / zrotrasya nabhaHprakRtikatvamAha - avazyaM ceti / dhvanInAM vAyavIyatve uktadoSa: na tu nAbhasatva iti manyamAnaH zaGkate - santviti / dhvanayo hi nAbhasAH vibhudravyasamavAyikAraNatvAt guNA eveti taddharmAstArataratvAdayaH sAmAnyarUpA gakArAdiSu pratibhAsamAneSu na pratibhAseran / pratibhAsate ca pratibhAsamAneSu gakArAdiSvityAzayavAnAha - neti / dhvanInAmiti / tArataratvAdisAmAnyasamavAyinInAM vyaktInAmityarthaH / nanu vyaktipratibhAso na bhaviSyati bhaviSyati ca jAtipratibhAsa ityata Aha - na ceti| kuta ityata Aha - kAraNAbhAvAditi / yadi tu kazcid vaiyAtyAnazapAtanavanugAdiSu pratibhAsamAneSu tAraityanena(nA)kAreNa tAratvasAmAnyaviziSTe[Su] dhvanirapi pratibhAti / 'raktaH paTaH' ityatra savukta(?saMyukta)dravyadadibhi(?vyaM taditi)2 taM prati vaktavyam / kiM vaktavyam ? 'tAro gakAraH' ityatra dharmadvaya(yaM) tat pratibhAsate na vA ? na prathamo gatva-tAratvasAmAnyayorabAdhitA[55B]sAmAnAdhikaraNyAnubhavavirodhAt / dvitIye tu nabhojanya(nyA)tiriktAkArasiddhau pramANAbhAvaH / na caivaM raktaH paTa ityatrApi dharmadvayAnavabhAsAdAro1-2. bhraSTaH pAThaH / Page #78 -------------------------------------------------------------------------- ________________ 63 * nyAyakusumAJjali stabakaH 2 pAnupapattistatra vaiyadhikaraNyenApi tadanubhAvAd raktaM mahArajanAditatsambandhAt zuklo'pi paTo rakta iti pratIteH sarvajanasiddhatvAditi niravadyametat / tatra ca yadyapi sarvatraiva tathApi prakRtAnurodhAt pratyakSe tAvat vyaktigrahaNasAmagrI vinA na jAtisAmagrIti pramANasiddhamiti sphuTayati - vyaktIti / paramatamAzaGkyAniSTapradarzanenoktameva niyamamupasaMharati - svarUpeti / na ca paramANuSvagRhyamANeSu sattA svarUpeNa gRhyate na ca bahutvena teSAmatIndriyatvAditi vAcya[m] / paramANUnAmindriyapratyAsattau satyAM svarUpeNa grahaNasya prasaJji[ta]tvAt / asyAbhyupagame ti(tu) ghaTAdyagrahe'pi ghaTatvAdigrahasya durvAratvAditi vyaktamuktasi(mi)ti / na ca yathA aruNatvasAmAnyAdhiSThAno'ruNimA sphaTike samAropyate tathA tAratvAdidharmAdhiSThAnabhUtA nAbhasA dhvanayo gakAre samAropyanta iti vAcyA(cyam) / aruNatvAzrayajapAkusumavat tA[rA]dyAzrayAbhimatadhvanInAmapratipatteH bAdhakAbhAvena cAropAnupapatteH / na hi tathAbhUtadharmAdhiSThAnatvena parisphurati / gakAre bAdhakamasti / na cAsati bAdhake aupAdhikatvaM saMbhavatIti / nirUpadravamiti / viruddhadharmasaMsargAsiddhiriti rahasyam / evamupakrAntatajjvAlApratyabhijJAnasamAnatAmupapAdyopasaMharati - tathA ceti / evamabAdhite bAdhAbhidhAnaM niranuyojyAnuyogo veditavyA:(vyaH) / [56A] 53. nApi satpratipakSatvam / mitho viruddhayorvAstavatulyabalatvAbhAvAt / ekasyAnyatamAGgavaikalyacintAyAmasya vaikalye tasyaivodbhAvyatvAt, avaikalye tvadIyenaiva vikalena bhavitavyamiti hInasya na satpratipakSatvam / tathApi nityaH zabdo'dravyadravyatvAdityatrApi sAdhanadazAyAM kiJcid vAcyamiti cedasiddhiH / dravyaM zabdaH sAkSAtsambandhena gRhyamANatvAd ghaTavaditi siddhyatIti cet, na / etasyApyasiddheH / na hi zrotraguNatve dravyatve vA'siddhe sAkSAtsambandhe zabdasya pramANamasti / parizeSo'sti / tathAhi / sadAdyabhedena sAmAnyAditrayavyAvRttau mUrtadravyasamavAyaniSedhena karmatvaniSedhAd dravyaguNatvaparizeSe saMyogasamavAyayoranyataraH sambandha iti cet, na / bAdhakabalena parizeSe dravyatvasyApi niSedhAd liGgagrAhakapramANabAdhApatteH / bAdhake satyapi vA dravyatvApratiSedhe karmatvAdInAmapyapratiSedhaprasaktau parizeSAsiddheH, tasmAdekadezaparizeSo na pramANam, sandehasaGkocamAtrahetutvAt / atha dravyatve kiM bAdhakam ? ucyate - zabdo na dravyam, bahirindriyavyavasthAhetutvAt, rUpAdivaditi parizeSAd guNatvena samavAyisiddhau liGgagrAhakapramANabAdhitatvAd nAvyavahitasambandhagrAhyatvena dravyatvasiddhiH / na cAsiddhena satpratipakSatvam, asiddhasya hInabalatvAt / nanu zabdastAvadazrotraguNo naiveti tvayaiva sAdhitaM prabandhena / na ca zrotragaNaH. tena gRhyamANatvAt, yad yenendriyeNa gRhyate nAsau tasya guNaH, yathA gRhyamANo gandhAdiH / zrotraM vA na svaguNagrAhakam, indriyatvAd ghrANavaditi na guNatvasiddhiriti cet / tataH kim ? na caitadapi / ghrANAdisamavetagandhAdyagrahe svaguNatvasyA'prayojakatvAt / ayogyatvaM hi tatropAdhiH / anyathA sukhAdirnAtmaguNaH, tena gRhyamANatvAd rUpAdivat / na vA tena gRhyate tatsamavetatvAdadRSTavat / AtmA vA na tadgrAhakaH, tadAzrayatvAt, gandhAdyAzrayaghaTAdivadityAdyapi zaGketa / tasmAt svaguNaH paraguNo vA'yogyo na gRhyate, gRhyate tu yogyo yogyena, tat kimatrAnupapannam / ___53. satpratipakSatvamAzaGgya samunmUlayati - nApIti / vAstavAbhimAnikatulyabalatvAnupapatterna pratirodhaH iti pUrvavad vijJeyam / asya vaikalya iti / zabdAnityatvasAdhanasya / tasyaiveti vaikalyadoSasyeti yAvat / vAcyatvAt pratipAdanIyatvAditya(ti pa)kSaH / avaikalye zabdAnityatvasAdhanasya / tvadIyenaiveti / pratipakSa Page #79 -------------------------------------------------------------------------- ________________ 64 * vAmadhvajakRtA sRGkettaTIkA tvenAbhimatenetyarthaH / vikalena hInenetyarthaH / vAstavaM tulyabalatvaM nirasyAbhimAnikamupanyasya nirAkaroti - tathApIti / api sAdhanadazAyAmapItyatra boddhavyaH / na kevalaM satpratipakSadUSaNapakSe sAdhanadazAyAmapItyarthaH / adravyadravyatvAditi / dravyatvAdityucyamAne ghaTenAnaikAnto bhavet tannivRttyarthamadravyeti / na vidyate dravyaM samavAyi yasya tadadravyama / etAvanmAtre ca prAgabhAvenAnaikAntikamata ubhayapadopAdAnAma] / adravyaM ca tada dravyaM ceti karmadhArayaH / paramANuzca dRSTAnto boddhavyaH / hInabalasya na pratirodhakatvaM na ca sAdhakatvamityAzayavAnAha - asiddhiriti / vizeSaNavizeSyayorasiddhirityarthaH / vizeSyasiddhau pramANamAha - dravyamiti / zabdo dravyamityarthaH / etadapi dravyatva[gaNatva]yoranyatarAsiddhAvasiddhatvenApramANamityAzayavAnAha.- neti / na ca sAkSAt sambandhena gRhyamANatvamu[56B] bhayasiddhamanyathA'pasiddhAntaprasaGgAditi vAcyam / zabdasya guNatvAnabhyupagame tasya pratyetumazakyatvAditi vivakSitatvAdityAzayavAnAha - na hIti / nanvasti dravyatvaguNatvayoranyatarasAdhaka: parizeSa ityAha - parizeSa iti / sattAde(dya) bhedaH sattAyogitvam / aparasAmAnyavattvaM ca zabdena sAmAnyatamavat sattAyogitvAra(ta) parasAmAnyavattvAda vA dravyAdivat / na karma mUrtadravyAsamavAyAta buddhivaditi / evamapi bAdhitatvena dravyatvena dravyatvasAdhanamapramANamityAha - neti / itaratra tanniSedhe dravyaguNatvasiddhau liGgagrAhakapramANabAdha ityarthaH / atha dravyatvaniveka(niSedhaka)sambhave'pi nAdravyasiddhistadA tenaiva nyAyena karmatvaniSedhe'siddhiH pUrvoktaivetyAzayavAnAha - bAdhake satyapIti / athaikadezaparizeSAdeva dravyatvAdisaMbhAvaneti hRdi nidhAyopasaMharati - tasmAditi / mAtrArthastvekadezaparizeSo na sarvatra / prahRtasaMdehavattvena heturapi / atha naikatra saMro(de)ha(haH) / yatra bAdhakaM tatra saMzayocchittinA( )nyatra, svaviSayamAtrapravRttatvAd bAdhakasyetyartha / dravyatve kimapi na bAdhakamastItyAzayavAn pRcchati - atheti / astIhApi bAdhakamityAzayavAnAha - ucyata iti / nanu dravyatvasyAsiddhau [57A] kiM nazchinnamityata Aha - na ceti / abhimataM satpratipakSatvamanityatvAnumAnasya na syAditi chinnamityarthaH / upalakSaNaM caitat / na satpratipakSatvaM sAdhanatvamapyasiddhe bhavatItyapi draSTavyam / nanu yathA dravyatve bAdhakasaMbhavAnna tatsiddhistathA guNatve bAdhakasaMbhavAnna guNatvasiddhiH tato na liGgagrAhakamAnabAdhaka iti manvAno guNatve'pi bAdhamAzaGkate - nanviti / nanvevamapi guNatvAnabhyupagame dravyatvAsiddhau ca sAkSAtsambandhena grahaNatve na kiJcit pramANamuktaM syAdityAzayavAnAha - tataH kimiti / adya pramANasya vipakSe bAdhakabhAvenAvagatapratibandhatvAdityukte yadi vipakSabAdhakabuddhyAbhidadhyA[t] dhvadi(ni)tvaguNaH syAt tadA'nena grahaNaM na syAditi hRdi nidhAyAyogyatvopAdhiprayuktatvena tasya guNasyAprayojakatvapradarzanenonmUlitapatibandhenAbAdhakatvAvyatirekavyAptau ca tadapAdhiprayaktatvena pratibandho(ndhA)siddhatvamiti pariharati - na caitadapIti / tathA cendriyagrAhyatvaprayuktamindriyAguNatvamiti / na / kiM tarhi ? anAzritatayA abAdhitapramAyA(yAH) pratIyamAnatvaprayuktamiti draSTavyam / dvitIye'pi prayoge'yogyaguNendriyatvaprayuktaM svaguNAgrAhakatvam na tvIndriyatvaprayuktamiti draSTavyamiti / evamanabhyupagame bAdhakamapyAha - anyatheti / uktaM sarvamupasaMharati - tasmAditi / 54. avazyaM ca zrotreNa vizeSaguNagrAhiNA bhavitavyam / indriyatvAt / anyathA tannirmANavaiyarthyAt tadanyasyendriyAntareNaiva grahaNAt / na ca dravyavizeSagrahaNe tadupayogaH / vizeSaNayogyatAmAzrityaivendriyasya dravyagrAhakatvAt, na dravyasvarUpayogyatAmAtreNa / anyathA cAndramasaM tejaH svarUpeNa yogyamiti tadapyupalabhyeta / AtmA vA manogrAhya iti suSuptyavasthAyAmapyupalabhyeta / anudbhUtarUpe'pi vA cakSuH pravarteta, tasmAd guNayogyatAmeva puraskRtyendriyANi dravyamupAdadate, nAto'nyatheti sthitiH / ata eva Page #80 -------------------------------------------------------------------------- ________________ 65 * nyAyakusumAJjali stabakaH 2 nAkAzAdayazcAkSuSAH / astu tarhi zabdo nityaH, nityAkAzaikaguNatvAt, tadgataparamamahatparimANavaditi pratyanumAnamiti cet, na / akAryatvasyopAdhervidyamAnatvAt / anyathA AtmavizeSaguNA nityAH, tadekaguNatvAt, tadgataparamamahattvavadityapi syAt / asya pratyakSabAdhitatvAdahetutvamiti cet, na / nirupAdherbAdhAnavakAzAt / svabhAvapratibaddhasya ca tatparityAge svabhAvaparityAgaprasaGgAt / tasmAd bAdhena vopAdhirunnIyate, anyathA veti na kazcid vizeSaH / etena zrAvaNatvAcchabdatvavadityapi parAstam / atrApi tasyaivopAdhitvAt / anyathA gandharUparasasparzA api nityAH prasajyeran / ghrANAdyekaikendriyagrAhyatvAd gandhatvAdivadityapi prayogasaukaryAt / virodhavyabhicArAvasambhAvitAvevAtretyasiddhiravaziSyate / sApi nAsti / tathAhi / zabdastAvat pUrvoktanyAyena svAbhAvikatIvramandataratamAdibhAvena prakarSanikarSavAnupalabhyate / iyaM ca prakarSanikarSavattA kAraNabhedAnuvidhAyinI sarvatropalabdhA / akAraNakA hi nityAH prakarSavanta eva bhavanti, yathA AkAzAdayaH / nikRSTA eva vA yathA paramANvAdayaH / na tu kiJcidatizayAnAH kutazcidapakRSyante / tadiyaM nityebhyo vyAvartamAnA kAraNavatsu ca bhavantI jAyamAnatAmAdAyaiva vizrAmyatIti pratibandhasiddhau prayujyate, zabdo jAyate, prakarSanikarSAbhyAmupetatvAnmAdhuryAdivat / anyathA niyAmakamantareNa bhavantI nityeSvapi sA syAt / niyamahetorabhAvAt / zabdAdanyatreyaM gatiriti cet, na, sAdhyadharmiNaM vihAyeti pratyavasthAnasya sarvAnumAnasulabhatvAt / na ced vyaJjakatAratamyAd vyaJjanIyatAratamyam, asvAbhAvikatvaprasaGgAt / vyavasthitaM ca svAbhAvikatvam / na ca vyaJjakotpAdakAbhyAmanyasyAnuvidhAnamasti / na ca svAbhAvikatvaupAdhikatvAbhyAmanyaH prakAraH sambhavati / ___54. parakIyaM bAdhakamapAkRtya zabdasya zrotraguNatvasAdhakaM pramA[NamA]ha - avazyaM ceti / [57B] vipakSe bAdhakamAha - anyatheti / dravyavizeSagraha eva upayogamAzaya nirAkaroti / tatrApi vipakSe bAdhakAnyAha - anyatheti / vyutpAditamarthamupasaMharati - tasmAditi / na ca tAratvAdiguNapuraskArAdeva sarvaM samaJjasamiti vAcyam, tAratvAdInAmanyadharmatvasvIkAreNa tadguNatvAnabhyupagamAt / kiJca, tIvra sukhaM mandaM sukhaM tIvra duHkhaM mandaM ceti / tAratvAdInAM guNagatatvenAvagamAt sAmAnyarUpatvamiti sarvavAdisiddhamiti nirupadravametaditi / evaM bhaTTamate svapakSasAdhanapratirodhapakSasAdhanapratirodhapakSamAzaGkya nirAkRtya ca prAbhAkaramatamAzakyate - tIti / anekaguNena saMyogAdinA lAbhicAro mA bhUditi / evaM guNaM pratyanumAnamiti svapakSapratirodhayoranyataraparyavasitamityarthaH / etadapyupAdhisaMbhavenAsiddhavyAptikatayA na siddhipratirodhayora[va]ga[ma]mityAzayavAnAha - neti / evamabhyupagame bAdhakapramANamAha - anyatheti / atra pramANamAzaGkyate - asyeti / bAdhenApyupAdhirunnIyata iti / yadi prakRte'pi bAdhakasyoktatvAdupAdhisaMbhavo durvAra ityAzayavAn parihAramAha - neti / upasaMharati - tasmAditi / pratyakSabAdhakasya buddhayAdAviva zabdanityatvasAdhane'pi samAnatvAdityarthaH / anyatheti / pratyakSabAdhamupakramya svAtantryeNetyarthaH / aparamapi nityatvAnumAnamatideze nirAkaroti - eteneti / atidezArthaM smArayati - [58A] atrApIti / tasyaivAkAryatvasyetyarthaH / pave[ete]na zabdo nityo gandhavyatiriktatve niravayava[tva]- bhUtavizeSaguNatvAdApyaparamANurU[po]pAdhivadityAdIni nityatvasAdhanAni nirastAnIti / akAryatvasyopAdhirduSpariharatvAditi / parasaMbhAvitabAdhApratirodhanirAkaraNe virodhavyabhicArAsambhave'siddhirmUrdhAbhiSiktA nirasyata ityAha - sApIti / yadyapi prAgasata uttarakAlasambandhaH prAgabhAvopalakSitasvarUpa(paM) vA prAgabhAvAvacchinnA sattA vA utpattiH / sA dharmo yasyetyutpattidharmakaH ghaTAdima(va)cchabdo'pi pratyakSasiddhastathA'pyanumAnenApyutpattidharmakatve(tvaM) zabde sAdhyata Page #81 -------------------------------------------------------------------------- ________________ 66 * vAmadhvajakRtA sRGketaTIkA iti manvAno bhUmiracanAM karoti - tathAhIti / pUrvoktanyAyeti / anyasyopAdheranupalambheni] vartu(tadgata)tvena copalambhenetyarthaH / tIvramandAdirUpaprakarSa[nikarSa]tA nityebhyo vyAvRttetyAha - iyaM ceti / para[ma]mahatpa[rimANa]paramANuparimANarUpaprakarSapradarzanavyAjenAha - akAraNakA hIti / uktamarthamupasaMhRtya prayogamAha - taditi / tasmAdityarthaH / tIrthAdidharmopetatvAditi anvayo boddhavyaH / mAdhuryAdiva[di]ti yathA tIvrastIvrataro mando mandataro madhuro rasa ityarthaH / vipakSe bAdhakamAha - anyatheti / sAdhyetaratvamupAdhimAzakya bAdhavyatirekeNa tathAtve'tiprasaGgApAdA(da)nena pariharati - zabdAditi / [58B] tathA ca sarvAnumAnoccheda iti tAtparyam / asiddhimAzaGkya pUrvoktapramANadAyA't pariharati - na ceti / vyaJjakAnuvidhAnanirAse utpAdakAnuvidhAnena bhavitavyam / anyasyAsaMbhavAdityAzayavAnAha - na ceti / aupAdhikatvaniSedhAt svAbhAvikatvameva prakArAntarasyAbhAvAdityAha - na ceti / 55. syAdetat / tathApyutpattenityatvena ko virodho yena pratibandhasiddhiH syAt ? asiddhe ca tasmin bhavatAM vyApakatvAsiddho'smAkamaprayojakaH / saugatAnAM sandigdhavipakSavRttirayamupakrAnto heturiti cet, na / idaM hyutpattimattvaM vinAzakAraNasannidhiviruddhebhyo nityebhyaH svavyApakanivRttau nivartamAnaM vinAzakasannidhimati vinAzini vizrAmyatIti / vinAzakAraNasannidhAnenAvazyaM jAyamAnasya bhavitavyamiti kuto nirNItamiti cet, na / tadasannidhAnaM hi na tAvadAkAzAderiva svabhAvavirodhAt / utpattivinAzayoH saMsargadarzanAt / aviruddhayorasannidhistu dezaviprakarSAd himavadvindhyayoriva syAt / dezayorapi viprakarSo virodhAd vA hetvabhAvAd vA ? pUrvoktAdeva na prathamaH / dvitIyastu paTakuGkamayoriva syAt / yadi hi kuGkamasamAgamAdarvAgiva pradhvaMsakasaMsargAdarvAgeva paTo vinazyet / yathA hi vinAzakAraNaM vinA na vinAzaH tathA yadi kuGkamasamAgamaM vinA na vinAzaH paTasyeti syAt kastayoH saMsarga vArayet / tasmAdaviruddhayorasaMsargaH kAlaviprakarSaniyamena vyAptaH, sa cAto nivartamAnaH svavyApyamupAdAya nivartata iti pratibandhasiddhiH / syAdetat / yadyevamasthiraH zabdaH kathamarthena saGgatirasyopalabhyate iti cet / yathaivArthasyAsthirasya tena / jAtireva padArthaH, na vyaktiriti cet, na, zabdAt tadalAbhaprasaGgAt / AkSepata iti cet, kaH khalvayamAkSepo nAma? na tAvadanumAnam / anantAbhiH saha saGgativadavinAbhAvasyApi grahItumazakyatvAt / zakyate vA, saGgaterapi tathaiva sugrahatvAt / vyaktimAtrarUpeNA'vinAbhAva iti cet, na / vyaktitvasya sAmAnyasyAbhAvAt / bhAve vA tadAkSepe'pi vizeSAnAkSepAt / vAcyatvamapi vA tathaivAstu, kimAkSepeNa ? saGgateravirodhAditi / arthApattirAkSepa iti cet, na, vyaktyA vinA kimanupapannam / jAtiriti cet, na, tannAzAnutpAdadazAyAmapi sattvAt / tathApi na vyaktimAtraM vineti cet, na / mAtrArthabhAvAt / vyaktijJAnamantareNa jAtijJAnamanupapannamiti cet na / tadabhAve'pyutpAdAt / vyaktiviSayatAM vinA jAtiviSayatA tasyAnupapanneti cet, na / evaM tarhi ekajJAnagocaratAyAM kimanupapannaM kiM pratipAdayediti / jAtInAmanvayAnupapattyA vyaktiravasIyate iti cet, na, parasparAzrayaprasaGgAt / 55. vipakSe bAdhakAbhAvena mUlahetostattadarzanasiddhabhASayA asAdhakatvaniSedhA(dha) svA(svaya)mAzaGkya vipakSe bAdhakadarzanena pariharati - syAdetaditi / utpatteApakaM kAraNam / nityatve ca kAraNAbhAvAdutpattireva na syAt / sAdhitA ca sA pratyakSAnumAnAbhyAm, atastaditi tAtparyam / punarAzakya yathAsaMbhavaM vikalpya Page #82 -------------------------------------------------------------------------- ________________ 67 * nyAyakusumAJjali stabakaH 2 nirAkaroti - vinAzeti / pUrvoktAdeva(ve)ti / utpattivinAzayoH saMsargadarzanAdevetyarthaH / nanu yathA vinAzasaMsarganiyamaH paTasya tathA kuMkumasaMsarganiyamo'pi / kasmAt ? tasyApi du(u)bhayasaMsargeNa kAraNAdhInatvasyeti / yatrApi tulyatvAt tatrApi na cedayaM niyamo dhvaMsakasaMsarganiyamo'pi na syAditya vizeSAdityata Aha - yathA hIti / upasaMharati - tasmAditi / evaM zabdo'nityaH kAryo vA jAtimattve sati asmadAdibahirindriyapratyakSatvAt ghaTavaditi draSTavyam / prAbhAkaraM pratyanIzvaravibhUvizeSaguNatvAt buddhivaditi prayoktavyam / nanvanityatve [59A] varNAnAM saGgatigrahAnupapatteH / upapattau vA gRhItasaGgatikanAze agRhItasaGgatikArthapratIteteranupapatterarthapratItyanyathAnupapattyA nityatvamiti / tathA cArthApattyA bAdhaH pratirodho veti hRdi nidhAya zakyate - syAdetaditi / varNAnAmanityatve'pi tajjAtInAM nityatvAt tajjAtimattvena saGgatarupapattirarthapratipattyupapattera patteranyathopapannatayA noktadoSAvakAza ityAzayavAn pariharati - yathArthasyaiveti / uktamartham / tattatparApAditazaGkApasAraNena vizadayati - jAtireveti / tadalAbha iti vyakteralAbha ityarthaH / zaGkate - AkSepata iti / vikalpya nirAkaroti / kaH khalviti / sugamamitarat / punaH zaGkate - arthApattiriti / etadapyanupapadyamAnAdyarthAsambhavena nirAkaroti - vyakteranityabhAve'pIti' / vyaktijJAnAbhAve'pi jAtijJAnasyotpAdAbhyupagamAt kevalajAtipadArthavAdibhiriti sahRdayam / jAtipadAd vA (iva) vyaktive(pa)dAna(da)pire jAtijJAnamutpadyata iti / na cobhayaM siddham / nanu mA bhUt pratItiparyavasAnaM 'gaGgAyAM ghoSaH' itivajjAtipratItyaparyavasAnAd vyaktilAbha ityAzayavAn zaGkate - vyaktiviSayatAmiti / etadasyAbhyupagamenaiva tavAniSTamiti pariharati - neti / api ca gopadasya vyaktiviSayatAyAM kimanupapannam / samAnAnAM bhAvaH sAmAnyaM tat kathaM pratIyate bhavatpakSe? pratyakSeNeti cet / astvidaM sAmAnyamityasmin pakSe sambandhinirapekSajAtisvarUpavAcinAM tu gavAdipadAnAM kimasamaJjasamiti / [59B] asti tAvat 'gaustiSThati' 'gaurniSaNNA' ityAdAvanvayaH / sa ca jAtAvanupapadyamAno vyaktimAkSipatItyarthApattirAkSepa iti zaGkate - jAtInAmiti / pariharati - neti / pratItasyAnupapattirAkSipatItyatra dRSTam na tvnytheti| na cAtra vyaktimapratItyAnvayaH pratyetuM zakyate iti / tamapratItya dhokSeNaiva(AkSepeNaiva) pratItau cetaretarAzrayatvam / tathAhi anvayapratItau vyaktyAkSepo vyaktyAkSepe cAnvayapratItiH / tathA ca nAnupapadyamAnaM kiJcidastIti tAtparyam / 56. syAdetat / pratibandhaM vinApi pakSadharmatAbalAd yathA liGga vizeSe paryavasyati tathA saGgatiM vinApi zabdaH zaktivizeSAd vizeSe paryavasyati, sa evAkSepa ityucyate iti cet, na tAvat pratItiH krameNa / apekSaNIyAbhAvena viramya vyApArAyogAt / jAtipratyAyanamapekSate iti cet, kRtaM tarhi zabdazaktikalpanayA / tAvataiva tatsiddheH / omiti cet, na / vyaktyanAlambanAyA jAtipratIterasambhavAdityuktatvAt / pramANAntarApAtaprasaGgAcca / smaraNaM tadityayamadoSa iti cet, na / ananubhUtAnanvayaprasaGgAt / astvekaiva pratItiriti cet, kRtaM tarhi zaktibhedakalpanayA / evaM ca yathA sAmAnyaviSayA zaktirekaiva tadvati paryavasyati, tathA sAmAnyAzrayA saGgatistadvati paryavasyediti / na ca nityA api varNAH svarAnupUrvyAdihInAH padArthaiH saGgamyante, na tadviziSTatvamapi teSAM nityam, tasmAt tattajjAtIyakroDaniviSTA eva padArthAH padAni ca saMbadhyante nAto'nyatheti, naitadanurodhenApi zabdasya nityatvamAzaGka1. mudritamUle pratIkamidaM nAsti / 2. pAThaH bhraSTaH / Page #83 -------------------------------------------------------------------------- ________________ 68 * vAmadhvajakRtA sRGketaTIkA nIyamIti / yadA ca varNA eva na nityAstadA kaiva kathA puruSavivakSAdhInAnupUrvyAdiviziSTavarNasamUharUpANAM padAnAm, kutastarAM ca tatsamUharacanAvizeSasvabhAvasya vAkyasya, kutastamAM tatsamUhasya vedasya / paratantrapuruSaparamparAdhInatayA pravAhAvicchedameva nityatAM brUma iti cet / etadapi nAsti / sargapralayasambhavAt / ahorAtrasyAhorAtrapUrvakatvaniyamAt, karmaNAM viSamavipAkasamayatayA yugapad vRttinirodhAnupapattervarNAdivyavasthAnupapatteH, samayAnupalabdhau zAbdavyavahAravilopaprasaGgAt, ghaTAdisampradAyabhaGgaprasaGgAcca kathamevamiti cet, ucyate - varSAdivad bhavopAdhirvRttirodhaH suSuptivat / udbhivRzcikavad varNA mAyAvat samayAdayaH // 2 // 56. nanu yathA liGgaM sAdhyavizeSaNAvyAptamapi pakSadharmatArUpasahakArivazena vizeSabodhakaM tathA zabdo'pi saGgati(ti) vina(nA) sahakArivizeSAd vizeSavyaktibodhaka ityeSa evAkSepa iti zaGkate - syAdetaditi / tadetadapi vikalpya nirAkaroti - na tAvaditi / jAtipratya(tyA)yanenaivetyarthaH / tatsiddheH vyaktijJAnasiddherityarthaH / mA bhUdatiriktasahakArimAtrameva vipakSitAM(ta) tacca jAtipratyAyanamevAstIti manvAnaH zaGkate - omiti cediti / upapAditamekajJAnagocaratvaM jAtivyaktyorityAzayavAn pariharati - vyaktIti / yadi ca saGketavazaprasUtajAtijJAnApekSaH zabdo vyaktijJAnamAdhatte tadA aniSTamAha - pramANAntaraprasaGgAditi / jAtijJAnasahitasya zabdasya vyaktipramAkaraNatvAdityarthaH / na ca zAbda evAyam / zabdavijJAna asannikRSTe'rthe buddhiriti lakSaNasAmAnyAditi vAcyam / tadekasahakAryAkAGkSAdyanapekSatvAt / anyathApyu(thApi) vAkyAvagataliGgasya liGgipratyayo'pi [60A] zAbda eva syAditi / anupadena jAtyabhidhAnAnantaraM tatsahacaritopalabdhyA vyaktiH smaryate na tu pramIyata iti / na tatsAdhanasya pramANAntaratvamAzaGkate - smaraNaM taditi / ayamiti pramANAntaraprasaGga ityarthaH / etadapi na yuktamiti nirAkaroti - neti / anubhUya(ta)vyaktismaraNenAnvayasa(saM)bhave'pyananubhUtAbhirvyaktibhirasmaryamANatayA ananvayaprasaGgAdityarthaH / pratItikSamamane[ka]dhA vikalpya nirAkaroti - astviti / vyaktiviSayaikapratItisvIkAre zaktibhedo vyartha ityAha - kRtaM tIti / nanu mA bhUd zaktibhedakalpanam, va(a)stu caikameva sAmarthyama, tAvacca pratyayo'pyeka. tathApi kathaM prakatasiddhirityAha - evaM ceti / ayamarthaH / yathA ghaTatvasAmAnyaviSayA ghaTazabdasya vAcikA zaktirvyaktAvapi paryavasyati na tu pRthak vyaktau vAcikA zaktiraGgIkriyate prakArAntareNa vyaktena lArbhasya(vyakterlAbhasya) vyutpAditatvAt tathA ghaTazabdasAmAnyAzritaiva vAcikA zaktirghaTazabde'pi bAdhakavyavahAramAtanotu na tu ghaTazabdavyakterapi pRthagvAcakatvamaGgIkartavyamityarthaH / evamanityatve varNAnAmapasAritasakaladRSaNapratyakSa[60B]manumAnaM coktaM samprati varNanityatAmabhyupetyApi padAnityatayA saGgatArthavizeSamAdarzayati - na ceti / tathAhi varNAnAmAnupUrvyA pUrvapazcimabhAvo nityatva(tvAd) vibhutvAd vA anityeti kathamabhivyaktiH, tadabhivyaktizca vivakSAjanitaprayatnapreritakoSThyavAyukaNThAdyabhighAtarUpatvAt tajjanitajJAnarUpatvAd vA anityeti kathamabhivyaktasya padasya nityatvamiti / etadevAha - na ceti / tadviziSTatvamapi vizeSaNasambandho vA tajjanitadharmo vetyarthaH / abhimatamarthamupasaMharati - tasmAditi / dharmo(varNa)nityatve'pi padasyAnityatA vyaktyanityatAsambhavaH / yadA tu varNAnAmanityatA tadA sutarAmeva vAkyAnAmityAha - yadA ceti / tadevaM nityatAM varNAnAmutpAdavyayarUpasargapralaya(yau) vyAkhyAya nirAkRtya saMprati pravAhAvicchedarUpanityatAmAzaGkya samastaloka Page #84 -------------------------------------------------------------------------- ________________ 69 * nyAyakusumAJjali stabakaH 2 saMgrAprala(sargapralaya)pradarzanena nirAcaSTe - paratantreti / evamukte sargapralayAvanaGgIkurvANo mImAMsakaH svapakSapramANamAha - ahorAtrasyeti / prayogastu - vivAdAdhyAsitamahorAtram(ma)vyavahitAhorAtrapUrvakam ahorAtratvAdadyatanAhorAtravaditi / yadi ca naiva syAdahorAtreNa skamAdhete' nirU(ru)pAdhisambandhena syAt / [61A] ata eva niyamAdityuktaM na tu tathA darzanAditi / prayogAntaramAha - karmaNAmiti / vivAdAdhyAsitAni karmANi na yugapanniruddhavRttIni viSamavipAkasamayakarmatvAdidAnImupabhuktopabhujyamAnopabhoktavyakarmavaditi / prayogAntaraM sUcayati - varNAdIti / vivAdAdhyAsitA brAhmaNA bAhmaNasantatijanmAnaH brAhmaNatvAdidAnIMtanabrAhmaNavaditi brAhmaNamAtApitRnirapekSatve tu brAhmaNajAtIyasya sarvameva brAhmaNajAtIyaM syAditi / prayogAntaraM sUcayati - samayeti / vivAdAdhyAsitaH zAbdavyavahAraH vRddhavyavahArapUrvakaH zAbdavyavahAratvAdidAnIMtanazAbdavyavahAravaditi / na caitadevaM kAryakAraNabhaGge zAbdavyavahArAbhAvaprasaGgaH / aparamapi prayogaM sUcayati ghaTapaTeti / vivAdAdhyAsitaM ghaTapaTAdinirmANaM tathAbhUtAdarzavijJaptisApekSaM ghaTapaTAdinirmANatvAdidAnIMtanaghaTapaTAdinirmANavaditi / anantaraprayogatraye ca yathAzrutenAniSTaprasaGgo boddhavyaH / evaM svapakSasAdhakaM parapakSabAdhakaM yat pramANamuktaM pareNa tadAbhAsIkartumAha - ucyata iti / atrokte(kta)hetUnAM dharmipratItyapratItibhyAM bAdhAzrayAsiddhI [sA] dhAraNaM(Ne) dUSaNa(Ne), na sAdhAraNam(NAni) yathAkramam - aprayojakatvam, anaikAntikatvam, aprayojakatvam, siddhasAdhanam, [aprayojakatvaM] ceti hadi nidhAya varSAdivadityAha / ____57. tatpUrvakatvamAtre siddhasAdhanAt, anantaratatpUrvakatve aprayojakatvAt, varSAdidinapUrvakataddinaniyamabhaGgavadupapatteH / rAzyAdivizeSasaMsargarUpakAlopAdhiprayuktaM hi tat / tadabhAva eva vyAvRtteH / tathehApi sargAnuvRttinimittabrahmANDasthitirUpakAlopAdhinibandhanatvAt tasya tadabhAva eva vyAvRttau ko doSaH / na ca tadanutpannamanazvaraM vA avayavitvAt / vRttinirodhasyApi suSuptyavasthAvadupapatteH / na hyaniyatavipAkasamayAni karmANIti tadAnIM kRtsnAnyeva bhogavimukhAni / na hyacetayataH kazcid bhogo nAma, virodhAt / kastarhi tadAnIM zarIrasyopayogaH ? taM prati na kazcit / tarhi kimarthamanuvartate ? uttarabhogArtham, cakSurAdivat / prANiti kimartham ? zvAsaprazvAsasantAnenAyuSo'vasthAbhedArtham, tena bhogavizeSasiddheH / ekasyaiva tat kathaJcidupapadyate, na tu vizvasyeti cet / anantatayA, aniyatavipAkasamayatayA, upamopamardakasvabhAvatayA ca karmaNAM vizvasyaikasya vA ko vizeSo yena tanna bhavet / bhavati ca sarvasyaiva suSvApaH / krameNa, na tu yugapaditi cet, na, kAraNakramAyattatvAt kAryakramasya / na ca svahetubalAyAtaiH kAraNaiH krameNaiva bhavitavyam, aniyatatvAdeva, sarvagrAsavat / grahANAM hyanyadA samAgamAniyame'pi tathA kadAcit syAt / yathA kalAdyaniyame'pi sarvamaNDaloparAgaH syAt / tridoSasannipAtavad vA / yathA hi vAtapittazleSmaNAM cayaprakopaprazamakramAniyame'pi ekadA sannipAtaH syAt tadA dehasaMhAraH, tathA kAlAnalasaMhArapavanamahArNavAnAM sannipAte brahmANDadehapralayAvasthAyAM yugapadeva bhogarahitAzcetanAH syuriti ko virodha: ? tathApi videhAH karmiNa iti durghaTamiti cet / kimatra durghaTam ? bhoganirodhavaccharIredriyaviSayanimittanirodhAdeva tadupapatteH / vRzcikataNDulIyakAdivat varNAdivyavasthApyupapadyate / yathA hi vRzcikapUrvakatve'pi vRzcikasya gomayAdAdyaH, taNDulIyaka 1. bhraSTaH pAThaH / Page #85 -------------------------------------------------------------------------- ________________ 70 * vAmadhvajakRtA sRGketaTIkA pUrvatakatve'pi taNDulIyakasya taNDulakaNAdAdyaH, vahnipUrvakatve'pi vaDheraraNerAdyaH, evaM kSIradadhighRtatailakadalIkANDAdayaH / tathA mAnuSapazugobrAhmaNapUrvakatve'pi teSAM prAthamikAstattatkarmopanibaddhabhUtabhedahetukA eva, sa eva hetuH sarvatrAnugata iti sarveSAM tatsAntAnikAnAM samAnajAtIyatvamiti kimasaGgatam ? gataM tarhi gopUrvako'yaM gotvAdityAdinA / na gatam, yonijeSveva vyavasthApanAt, mAnasAstvanyathA'pIti / gomayavRzcikAdivad idAnImapi kiM na syAditi cet, na / kAlavizeSaniyatatvAt kAryavizeSANAm, na hi varSAsu gomayAcchAlUka iti hemante kiM na syAt / samayo'pyekenaiva mAyAvineva vyutpAdyavyutpAdakabhAvAvasthitanAnAkAyAdhiSThAnAd vyavahArata eva sukaraH / yathA hi mAyAvI sUtrasaJcArAdhiSThitaM dAruputrakamidamAnayeti prayuGkte, sa ca dAruputrakastathA karoti tadA cetanavyavahArAdivat taddI bAlo vyutpadyate, tathehApi syAt / kriyAvyutpattirapi tata eva kulAlakuvindAdInAm / sargAdAveva kiM pramANamiti cet / vizvasantAno'yaM dRzyasantAnazUnyaiH samavAyibhirArabdhaH / santAnatvAdAraNeyasantAnavat / vartamAnabrahmANDaparamANavaH pUrvamutpAditasajAtIyasantAnAntarAH, nityatve sati tadArambhakatvAt pradIpaparamANuvadityAdi / avayavAnAmAvApodvApAdutpattivinAzau ca syAtAm, santAnAvicchedazceti ko virodha iti cet, na, evaM tarhi ghaTAdisantAnAvicchedo'pi syAt, viparyayastu dRzyate / 57. parAnabhimatapakSaM siddhasAdhanena nirAkRtyAbhimatapada(kSa)mutthApyA[61B] prayojakatvamAha - tatpUrvakatvamAtra iti / varSAdidineti / yathA varSAdidinapUrvakatve sAdhye bAdhakavazena tadvyatiriktavarSAdidinatvopAdhivazAd vyAptibhaGgastathehApi ahorAtrasyAvyavahitAhorAtrapUrvakatvA(tva)syeti sambandhaH / dvitIye sAdhane anaikAntikamAha - vRttinirodhasyeti / suSuptAvasthAyAM yugapanniruddhavRttIni karmANi viSamavipAkasamayAni ceti vyabhicAra iti tAtparyam / tRtIyasAdhane'prayojakatvamAha - vRzciketi / atrApi bAdhavazena mAnasabrAhmaNatvAdikamupAdhirityAzayaH / caturthasAdhane siddhasAdhanaM vivRNoti - samayo'pIti / atra ca paramezvara eva vRddhaH, tadvyavahArapUrvakatvamiSTamevetyarthaH / antimasAdhane'prayojakatvamAha - tata eveti / atrApi bAdhavazAdanantarabhAvipaTAdinirmANatvaprayuktasAdhyasambandhitvamiti rahasyamiti / evaM nivAritaM pratipakSasAdhanaM na bAdhapratirodhayorupayujyata iti / paramate dUSite'pi paraH pRcchati - sargAdAveveti / atra cAgamAnAM bahunAM sambhave'pi nyAyarucitayA pratyayaviziSTasRSTipratipAdakamanumAnadvayamAha - vizveti / nanu vizvasantAna ityatra vizvazabdena kAryamAtrapakSIkaraNe kramArabdhadahanapavanasantAnanyAyenArambhe'pi pralayAsiddheH siddhasAdhanAt / ekadeti vizeSaNe kramArabdhadahanapavanasantAnena vyabhicArAt / ekadArambhahetusAkalye satIti vizeSaNAsiddheH / ekadApIti / yadI(di) sarvakAryANAM yugapadutpattau [62A] vyAptisaMdehAditi cet / naivam vizvazabdena brahmANDaM santAnazabdena ca tadArambhakavyaNukAdiparamparAyA vivakSitatvAt / evamapye zrayAsiddhiriti cet / na, AgamasiddhatvAt brahmANDasya / smarati ca bhagavAn nya(vyA)sa: - niSprabhe'sminnirAloke sarvatastamasAvRte / / bRhadaNDamabhUdekaM jagato bIjamakSayam // bhUgoDa(la)kamAtrapuDo(piN)Do nAsAviti cet, sa eva tarhi tathaiva pakSa iti kRtaM vivAdena / samavAyibhirArabdha iti sAdhye pralayAsiddhau siddhasAdhanaM bhavedato vizinaSTe - dRzyasantAnazUnyairiti / anena Page #86 -------------------------------------------------------------------------- ________________ 71 * nyAyakusumAJjali stabakaH 2 pralayapUrvakatvamAha / kAryaparamparAzUnyairityarthaH / santAnatvaM cAvayavAvayavipravAhatvam / evaM dvitIye'pi nAzrayAsiddhirityapi boddhavyam / tadArambhakatvAdityukte tantubhiH pUrvamanutpAditapaTaiH sampratyutpAditapaTairanekAntaH syAdityata uktam - nityeti / etAvanmAtraM ca gaganAdibhiranaikAntikaM bhavet, taM nivRttyarthaM vizeSaNapadam / pradIpaparamANUnAM ca taijasatvenArabdhatejojAti(tI)yatvena dRSTAntopapatteH / nanu saMdigdhavyabhicAritvAdubhayamapi na sAdhanam / na ca santAnasya kAryavizeSasya bhAvatayA vinAnA(zo')vazyaMbhAvaniyamAt sadehasya(santAnasya) iti vAcyam / [62B] santAnAvicchede'pyutpattivinAzayoranyathopapAdayituM zakyatvAdityAzayavAnAha - avayavAnAmiti / AvApodvApau upagamApagamau prakarSApakarSAviti yAvat / yadi ca na kAryasyAtyantamucchedastadobhayAbhimataghaTAdhucchedo'pi na syAditi bAdhakamAzaGkate - neti / evamiti / santAnasyAtyantocchedAt sAdhanatva ityarthaH / viparyayastviti atyantoccheda ityarthaH / 58. kAdibhogavizeSasampAdanaprayukto'sAviti cet, na / vyaNukeSu tadabhAvAt / tathA ca tadavayavAnAmapagamAbhAve'nAditvaprasaGge vyaNukatvavyAghAtaH / tasmAd yatkAryaM yannibandhanasthiti, tadapagame tannivRttiH, yad yaddhetukaM tadupagame tasyotpattiH / na ca kAryasya sthitinibandhanaM nityameva / nityasthitiprasaGgAt / na ca nitya eva hetuH, akAdAcitkatvaprasaGgAt / tadatinistaraGgametat / IdRzyAM ca vastusthitau bhogo'pi karmabhirevameva vastusvabhAvAnatikrameNa sampAdanIya iti vyaNukavat pipIlikANDAdebrahmANDaparyantasyApi vizvasyeyameva gatiriti pratibandhasiddhiH / tathA ca brahmANDe paramANusAdbhavitari paramANuSu ca svatantreSu pRthagAsIneSu tadantaHpAtinaH prANigaNAH kva vartantAm ? kupitakapikapolAntargatodumbaramazakasamUhavat, davadahanadahyamAnadArUdaravighUrNamAnaghuNasaGghAtavat, pralayapavanollAsanIyaurvAnalanipAtipotasAMyAtrikasArthavat veti // api ca janmasaMskAravidyAdeH zakteH svAdhyAyakarmaNoH / hAsadarzanato hAsaH sampradAyasya mIyatAm // 3 // 58. atra para upAdhimAha - kartreti / na santAnaprayukto ghaTAdyatyantocchedaH kintUktavizeSaprayukta ityarthaH / sAdhyAvyApakatvena pariharati - neti / tadabhAvAd bhogavizeSasampAdakatvasyopAdherabhAvAdupAdhimato atyantocchedasyApyabhAvaprasaGgaH / na cAtrApyatyantAnucchede'pyavayavAvApodvApAbhyAmevotpattivinAzau syAtAmiti vAcyam / tayorapyatrAbhAvAdityAha - tathA ceti / anAditvaprasaGga iti / ayamarthaH / bhogavizeSasampAdanaprayukte hi nAzena bhavitavyam / na hi vyaNukanAzaH kamapi bhogaM janayati / tathA ca vinAzino bhAvasya nityatvena vyAptatvAd vyaNukasyAnAditvaprasaGga iti / tasmAdeva doSavazena kAryasrotAparanAmnaH santAnasyAtyantoccheda(de)na svAbhAvikapratibandho'bhyupeya iti bhAvaH / [63A] vastusvabhAvazca taducchedavatAmeva santAnAnAM pratibandho na bhaved yadi tadA santAnasyAvasthAnahetukaM nityahetukaM vA syAt / dvayorapyanupapattenityAvasthAnaprasaGgAt / bhogavizeSasampAdanaprayukte hi nAze vyaNukatvavyAghAta ityuktamityupasaMhAravyAjenAha - tasmAdityAdi / yadi punaH kAryasya sthitinibandhanaM nityatvaM syAt tataH kAryasya nityAvasthAnasvabhAvatvaprasaGgaH karmabhirbhogabhedopapAdana[ta]yApi nAsyAtyantocchedaH zakyaH / na hi paramezvaro'pi vastusvabhAvaM viparyAsayitumISTe kimuta karmANIti / tathA ca kAdibhogavizeSo Page #87 -------------------------------------------------------------------------- ________________ 72 * vAmadhvajakRtA sRGketaTIkA tpAdanaprayukta uccheda iti na vAcyam / vAcyaM ced vastusthitiriyamIdRzyanityahetunibandhanA'vazyamanusaraNIyetyAzayavAnAha- IdRzyAmiti / [63B] anityahetunibandhanAyAM kAryasthitau karmabhiH sampAdanIyo bhogo'pyevameva syAditi yojaneti / vastusvabhAvazca taducchedavatAmeva santAnAnAM bhogasAdhanatvaM na tUcchedarahitAnAmanyathA ekasyaiva ghaTasantAnasya nAnApuruSAdhiSThitAdRSTopakSayAt krameNaiva bhogajanakatvAnucchedaprasaGgAt / nanvevamapi brahmANDAvayavinA ekasya bhUgoDa(la)kasya ca tadupaviSTakAraNavyaNukAdikAryastomamAtrasya cAtyantocchedaH siddhyati / tanutarugirisAgarAdInAmiti kutaH pralayaH iti hRdi nidhAya teSAmapi vinAze pramANamastIti saMsUcanArthaM dRSTAntatrayamAha - tathA ceti / prANigaNA iti / tadantarvatikAryamAtropalakSaNaparam / kva vartantAm ? tadantarvatikAryamAtreti nivartata eveti pratijJArthaH / mahAdravyAntareNa nihanyamAnAdhAratvAt kapikapolAntargatodumbaramazakasamUhavat, mahAdahanadahyamAnAzrayatvAt davadahanetyAdivat, mahApavanakSubhitabahalajalanidhivilIyamAnAzrayatvAt prabalapavanetyAdivaditi [64A] prayogAH / evaM tAvat sarvasya pralaye vedapralaya iti darzitam / samprati vedahAsa: saMdarzanenAnumeya ityAzayavAnAha - api ceti / 59. pUrvaM hi mAnasyaH prajAH samabhavan, tato'patyaikaprayojanamaithunasambhavAH, tataH kAmAvarjanIyasannidhijanmAnaH, idAnIM dezakAlAdyavyavasthayA pazudharmAdeva bhUyiSThAH / pUrvaM caruprabhRtiSu saMskArAH samAdhAyiSata, tataH kSetraprabhRtiSu, tato garbhAditaH, idAnIM tu jAteSu laukikavyavahAramAzritya / pUrvaM sahasrazAkhaH samasto vedo'dhyagAyi, tato vyastaH, tataH SaDaGga ekaH, idAnIM tu kvacidekA zAkheti / pUrvam RtavRttayo brAhmaNAH prAdyotiSata, tato'mRtavRttayaH, saMprati mRtapramRtasatyAnRtakusIdapAzupAlyazvavRttayo bhUyAMsaH / pUrvaM duHkhena brAhmaNairatithayo'labhyanta, tataH kSatriyAtithayo'pi saMvRttAH, tato vaizyAvezino'pi, saMprati zUdrAnnabhojino'pi / pUrvamamRtabhujaH, tato vighasabhujaH, tato'nnabhujaH, saMpratyaghabhuja eva / pUrvaM catuSpAd dharma AsIt, tatastanUyamAne tapasi tripAt, tato mlAyati jJAne dvipAt, saMprati jIryati yajJe dAnaikapAt, so'pi pAdo durAgatAdivipAdikAzataduHstho'zraddhAmalakalaGkitaH kAmakrodhAdikaNTakazatajarjaraH pratyahamapacIyamAnavIryatayA itastataH skhalannivopalabhyate / idAnImiva sarvatra dRSTAnnAdhikamiSyate iti cet, na / smRtyanuSThAnAnumitAnAM zAkhAnAmucchedadarzanAt / svAtantryeNa smRtInAmAcArasya ca prAmANyAnabhyupagamAt / manvAdInAmatIndriyArthadarzane pramANAbhAvAt / AcArAt smRtiH smRtezcAcAra ityanAditA'bhyupagame andhaparamparAprasaGgAt / AsaMsAramanAmnAtasya ca vedatvavyAghAtenAnumAnAyogAt / utpattito'bhivyaktito'bhiprAyato vA'navacchinnavarNamAtrasya nirarthakatvAt / yadi ca ziSTAcAratvAdidaM hitasAdhanaM kartavyaM vetyanumitaM kiM vedAnumAnena, tadarthasyAnumAnata eva siddheH / na ca dharmavedanatvAdidamevAnumAnamanumeyo vedaH / pratyakSasiddhatvAt / azabdatvAcca / Page #88 -------------------------------------------------------------------------- ________________ 73 * nyAyakusumAJjali stabakaH 2 59. janmAdihAsapratipAdanena vedahAsadarzanavazena zrUyamANavedasyApyucchedo'numAtavya iti manvAno janmAdihAsamudAharaNena sphuTayati - pUrvaM hIti / samAdhAyiSateti samyagAhitA ityarthaH / sahasrazAkha ityAdinA vedahAso darzitastathA tena dRSTAntena zrUyamANavedA ucchedamupayAsyanti vedatvAd vAkyatvAd vA ucchinnazAkhavedavaditi prayogA draSTavyAH / RtaM satyam, tadvRttayaH / athavA - RtamuJchazilaM jJeyamamRtaM syAdayAcitam / [mRtaM tu yAcitaM] bhaikSyaM pramRtaM karSaNaM smRtam / / satyAnRtaM tu vANijyaM tena caivApi jIvyate / sevA zvavRttirAkhyAtA [tAM tu] parivarjayet // kusIdaM kalAntaram / pAzupAlyaM gorakSAdiH / zvavRttiH sevA / amRtaM devAnAM hutaM yajJazeSaH / vighasaH atithibhuktazeSa iti / aghabhuja iti / bhuJjante te tvaghaM pApA: pacanti ye svakAraNAt / catuSpAditi / tapojJAnamijyAdAnAni catvAraH pAdaH / durAgataM duSTAdupAyAt svabalAdanyAkSopAyAderAgataM dhanam / vipAdikA pAdarogaH / uktamarthamasahamAno mImAMsakaH zaGkate - idAnImiti / yathedAnIM dRzyate tathA pUrvamagre ca, na tu pUrvadRSTo'dhunocchinnastathA'gre'pyucchetsyati / tathA ca sAdhyavikala ityabhisandhi nirAkaroti - neti / [64B] nanu smRterAcArasya vA kimarthaM vedamUlatvamAsthIyata ityata Aha - svAtantryeNeti / nanu te'pyatIndriyArthadraSTAro bhaviSyantItyata Aha - manvAdInAmiti / pramANAbhAvAdityanAzvAsAditi bhAvaH / nanu mA bhUdeSAmatIndriyArthadraSTutve samAzvAsaH / bhUyobhUyaH svadRSTaziSTAcAraparicayAt smRtipraNayanam, tataH punaridAnIM ziSTAcAraparamparA bhaviSyatIti kimanenoktaM(kte)na zeSAnumAnenetyAzaGkyApramANamUlatayA pariharati - andhaparampareti / ubhayorapyapramANamUlatvenAvyavasthApakatvAt / prAbhAkarAstu nityamAcAraliGgAnumeyaM paThitameva saMsAre sahasrazAkhaM vedamanumanyante na tvapaThitamucchinnazAkham, tadutthApya vyAghAtena dUSayati - AsaMsAramiti / vyAghAtameva vizadayati - utpattita iti / tathAhi vividhadharmavedanAd vedaH, jJAtasya ca tasya tadvedakatvam, jJAna(ta)[sya] cotpannasya vA yathA'smaddarzane, abhivyaktasya ca yathA tvanmate, ubhayamate vA yathAbhiprAyasya, ubhayaM tritayamapyanupapannam, nAnabhyupagamAt / tatastribhirapi prakArairanavacchedAd varNamAtraM syAt / tacca kacaTatapAdivadanarthakatvaM(narthaka) vedatvamiti bhAvaH / nanvasya nityAnumeyasya mA bhUtAmutpattyabhivyaktI, ata eva nAbhiprAyAvyavacchedo'pi, anutpannAnabhivyaktayA(yo)rabhiprAyAnArohAt / tadebhistritayairanavacchedo nityAnumeyasya nu [65A] dUSaNam sattAmAtraM tu ziSTAcArAnumitakartavyatvaliGgavedyamiti kimanenoktenetyAha- yadi ceti / gurumate hi kartavyatAjJAnaM vinA na pravRttiH, tacca vedAd vA'numAnAd vA bhavatu na kazcid vizeSaH / tathA ca ziSTAcAratvaliGgaprasUtakAryatAjJAne kimavaziSyate yadarthaM vedAnumAnasvIkAraH / pravRtterapi tAvataivopapatteH / na ca veda eva kartavyatAdhiyamAdadhAtIti yuktam / tathA sati jale tajjAtIyatayA zreyaHsAdhanatAmanumApA(yA)pi kartavyatAbodhAbhAvAt pravRttyanupapattiprasaGgAt tadarthasyetikartavyatAjJAnAt pravRtterityarthaH / nanu dharmavedakatvanibandhano vedavyavahAraH sarvatra, tsa(sa) ca ziSTAcAratvAdityatra liGge'pyasti, tatastasyApi dharmavedakatvena nityAnumeyavedapadenAbhidhAnamityAzakya nirAkaroti - na ceti / nityAnumeyo hi vedo'bhyupagataH / liGgaM ca pratyakSam / dharmavedakazca zabdaH / ataH kathaM liGga(Ggena) nityAnumeyo vedo bhaviSyatItyarthaH / Page #89 -------------------------------------------------------------------------- ________________ 74 * vAmadhvajakRtA sRGketaTIkA 60. atha ziSTAcAratvAt pramANamUlo'yamiti cet / tataH siddhasAdhanam / pratyakSamUlatvAbhyupagamAt / tadasambhave'pyanumAnasambhavAt / nityamajJAyamAnatvAt tadapratyAyakam, kathamanumAnam, kathaM ca mUlamiti cet / vedaH kimajJAyamAnaH pratyAyako'pratyAyaka eva vA mUlaM yena jaDatama ! tamAdriyase / anumitatvAjjAyamAna eva iti cet / liGgamapyevamevAstu / anumeyapratIteH prAktanI liGgapratItirapekSitA, kAraNatvAt, na tu pazcAttanIti cet / zabdapratItirapyevameva / AcArasvarUpeNa zabdamUlatvamanumIyate, tena tu zabdena kartavyatA pratIyate iti cet, na / AcArasvarUpasya pratyakSasiddhatvena mUlAntarAnapekSaNAt / tatkartavyatAyAstu pratyakSAbhAvAdapramitatayA ca zabdAnumAnAnavakAzAt pratyakSazruterasambhavAcchiSTAcAratvenaiva kartavyatAmanumAya tayA mUlazabdAnumAnam, tathA ca kiM tena ? tadarthasya prAgeva siddheH / tathApyAgamamUlatvenaiva tasya vyApteriti cet / ata eva tarhi tasya pratyakSAnumAnamUlatvamanumeyam / AdimatastattvaM syAdayaM tvanAdiriti cet / AcAro'pi tarhi prathamatastathA syAdayaM tvanAdivinA'pyAgamaM bhaviSyati / AcArakartavyatAnumAnayorevamanAditvamastu kiM nazchinnamiti cet / prathamaM tAvannityAnumeyo veda iti, dvitIyaM ca dezanaiva dharme pramANamiti / athAyamAzayaH / vaidikA apyAcArA rAjasUyAzvamedhAdayaH samucchidyamAnA dRzyante, yata idAnIM nAnuSThIyante, na caite prAgapi nAnuSThitA eva, tadarthasya vedarAzeraprAmANyaprasaGgAt, samudrataraNopadezavat / na caivamevAstu, darzAdyupadezena tulyayogakSematvAt / evaM punaH sa kazcit kAlo bhavitA yatraite anuSThAsyante, tathA'nye'pyAcArAH samucchetsyante anuSThAsyante ceti na vicchedaH / tatastadvad AgamamUlateti cet / evaM tarhi pravAhAdau liGgAbhAve kartavyatvAgamayorananumAnAdasatyAM pratyakSazrutau AcArasaGkathA'pi kathamiti sarvaviplavaH / tasmAt pratyakSazrutireva mUlamAcArasya, sA cedAnIM nAstIti zAkhocchedaH / / ___60. sAmAnyena pramANamUlatve'vagate pakSadharmatayA vedasya siddhirbhaviSyatItyAzayena zaGkate - atheti / siddhasAdhanamuktaM pratipAdayati - pratyakSeti / vyavahArasya pramANamUlatAmAtramanyatamapramANamUlatAmAtramapi nirvahati / na ca yo yAvAn vyavahAraH sa sarvaH pramANamUla iti vyAptirasti bhojanAdivyavahAreNAnekAntAt / tathA ca pratyakSasiddhe vA''cAre pratyakSameva mUlamityeva, tadupapannAvapekSitapramANamUlatA na siddhayatItyAzayaH / nanvAcArasvarUpe pratyakSamUlatA [65B] saMbhAvyate / na tu tasyeSTasAdhanatva[m] ityata Aha - tadasaMbhave'pIti / yathAhi annapAnAdyAhArabhedasya jIvanasAdhanatve pratyakSAsaMbhavamapyanumAnamUlaM tathA'trApi bhaviSyatItyarthaH / nanu sAmAnyato jJAnAnumAnamastItyanumeyam, na tu vizeSaliGgAvabhAso'sti, vizeSato'nizcitaM ca liGgamagamakamato'gamakaM sannaitadanumAnaM nApi mUlamityAzayavAn zaGkate - nityamiti / ajJAyamAnatvAdvizeSAkAra(re)NetyarthaH / tadapratyAyakamAcArApratyAyakam / vizeSato'vinizcitasyaiva liGgasyAnizcAyakatvAditi bhAvaH / vAkyamapi hi tadvizeSAkAreNa pratisahitamevArthapratyAyakaM na tu vAkyatvamAtreNa pratisahitam / nityAnumeyavedapakSe ca vizeSAkAreNa vedapratibhAso nAstyato'pratipAdakasya kathaM vedatvam ? kathaM cAnumeyamiti? pariharati - vedaH kimiti / atrApi vizeSata iti zeSaH / sAmAnyatastu ta[j] jJAnaM veda ivAnumAne'pi samAnamiti bhAvaH / etadevAzakya pariharati - anumitatvAditi / sAmAnyenetyarthaH / liGgamapIti / yathAhi sAmAnyena jJAto vedo'sya pratIti(tiH) tathA liGgamapItyarthaH / zaGkate - anumAnapratItiriti / ayamAzayaH / AcArasya hi tatsAdhanatve kartavyatve vA'numAnaM prasAdhanIyam evaM cAnumAnaviSayAdasmAdapUrvabhAvinI liGgapratItirvaktavyA / iha cAcArakartavyatAvizeSeNaiva Page #90 -------------------------------------------------------------------------- ________________ 75 * nyAyakusumAJjali stabakaH 2 liGgAnumAnam / tatra yadi liGgapratIti vinaivAcArakartavyatAvagama(mA)numAnaM tAvalliGge'vagate''cArakartavyatAjJAnamiti anumAnam AcArakartavyatAjJAne ca liGgAnumAna[66A]mitItaretarAzrayatvamiti / etadapi tulyatayA pariharati - zabdapratItirapIti / AcArakartavyatAjJAnena zabdAnumAnam, tena cAcArakartavyatA / yadi ca zabdapratIti vinA AcArakartavyatAvagamastadA vyarthamanumAnamiti tulyamityarthaH / nanu na ziSTAcAra[pra]mANamUlatvamAtramanumIyate yena pratyakSAdinA siddhasAdhanAvakAzaH syAt kintu vedapramANamUlatvamevetyAzayavAn zaGkate - AcArasvarUpeNeti / etadapi pariharati - neti / ayamAzaya: - AcArasvarUpasiddhyarthaM vA vedAnumAnam, AcArakartavyatAbodhArthaM vA avinAbhAvamAtreNa vA ? nAdyaH / tatra pratyakSasyaiva mUlatvAdityata Aha - pratyakSasiddhatveneti / na dvitIyaH / kartavyatAyAmapratItAyAM vedAnanumAnAt pratItAyAM ca tatpratipAdakasya vedasyAnumAnazabdartha(mAnavaiyarthya)mityAha - taditi / saMchedamAzaGkate - tathA ca kiM teneti / na hi darzapUrNamAsAdivyavahArasyAgamamUlatvadarzanena sarvavyavahArasya tatpUrvakatvAvinAbhAvasiddhiH, sahacAramAtreNa tadabhAvAt, bhAve vA pauruSeyavAkyasyeva vaidikavAkyasyApi pratyakSAnumAnamUlavivakSAdhInavacanarUpatvaprasaGga ityAzayavAn pariharati - ata eveti / AgamatvAdeva deva(veda)sya pratyakSAnumAnamUlatvamanumIyatAmityarthaH / atropAdhimAha - Adimata iti / AgamasyetyarthaH / tattvamiti pratyakSAnumAnamUlatvam / ayaM Agama ityarthaH / ayaM copAdhiH / pratyakSAdipUrvakatva ivAgamapUrvakatve'pi [66B] sAdhyaM manvAnaH pariharati - AcAro'pIti / AgamamUlasya prathamamanumIyamAno''cAraH / idaM prathama[mAgamapUrvakatvam] / pUrvapUrvAcAraparamparopalambhamAtrAdhInastu [Agama: |]aagmmuplbhyaanusstthito'naadisttredN prathamAgamapUrvakatvaM dRSTam, ayaM punaranAdirAgamanirapekSo bhaviSyatItyarthaH / evaM prapaJcato nityAnumeyavedapakSakSatimAvedyaM(dya) svasiddhAntamapazyan vailakSyavijRmbhikAmiSeNa yathAkathaJcana pratyavatiSThate - AcAreti / AcAreNa kartavyatA, [kartavya]tayA cAcArastena punaH kartavyatetyAdicodanA cetyatrApi chinnam iti mantavyam / anumAnasyApi dharme pramANatvAbhyupagamAditi hRdayam, tatastadvicchedaH, tathApyAgamamUlatvameva vyAptivazAd yathA azvamedhAdayaH AcArAH pUrvamanuSThitA apIdAnImucchinnAstathA'nye'pyAcArAH AcAratvenaivocchedameSyanti / evaM vA ghUkAdyAcArANAmapyanAdibhAve'zvamedhAdyAcAravadAgamamUlatvamatra vidhi(dhe)yam / athavA mA vA nityAnumeyo veda ityAha - athAyamiti / na caivameveti / na rAjasayAdipratipAdakasyAprAmANyamevetyarthaH / darzati / nityanirdoSatayA cAptoktatvena vA'prAmANyavyadAsasyobhayatrApi samAnatvAdityarthaH / tathA'nye'pIti / azra(zrU)yamANavedavAkyA ityarthaH / tadvaditi / rAjasUyAdivadityarthaH / ejaduktaM bhavati / vivAdAdhyAsitA AcArA vedamUlAH, [67A] ucchedAnantarabhAvipravAharUpatvAt, rAjasUyAzvamedhAdivaditi / na pratyakSAdinA siddhasAdhanam, nApyAtyantika uccheda iti / etadayamapi parAbhimataM dUSayati - evaM tIti / AcAro hi tayoliGgam, sa ca vicchedAnantaraM mUlAbhAvAdanupapannaH / aSTakAdyAcArANAmucchinnatvAdAcArasya liGgasyAbhAve tatkartavyatAgamAnumAnAbhAvAdasatyAM pratyakSazrutAvanuSThAnameva na syAdityasiddho heturityarthaH / parapramANamasiddhamuktvA svapramANanirvAhAyopasaMharati - tasmAditi / 61. adhunApyasti sAnyatreti cet, atra kathaM nAsti ? kimupAdhyAyavaMzAnAmanyatra gamanAt, teSAmevocchedAd vA, Ahosvit svAdhyAyavicchedAt / na prathamadvitIyau / sarveSAmanyatra gamane ucchede vA niyamena bhAratavarSe ziSTAcArasyApyucchedaprasaGgAt, tasyAdhyetRsamAnakartRkatvAt / anyata AgatairAcArapravartane adhyayanapravartanamapi syAt / na tRtIyaH / AdhyAtmikazaktisampannAnAmantevAsinAmavicchede tasyAsambhavAt / tasmAdAyurArogyabalavIryazraddhAzamadamagrahaNadhAraNAdizakteraharaharapacIyamAnatvAt svAdhyAyAnuSThAne zIryamANe Page #91 -------------------------------------------------------------------------- ________________ 76 * vAmadhvajakRtA sRGketaTIkA kathaJcidanuvartate / vizvaparigrahAcca na sahasA sarvoccheda iti yuktamutpazyAmaH / gatAnugatiko loka ityaprAmANika evAcAraH, na tu zAkhocchedaH, anekazAkhAgatetikartavyatApUraNIyatvAt, ekasminnapi karmaNyanAzvAsaprasaGgAditi cet / evaM hi mahAjanaparigrahasyopaplavasambhave vedA api gatAnugatikatayaiva lokaiH parigRhyante iti na vedAH pramANaM syuH, tathA ca vRzcikabhiyA palAyamAnasyAzIviSamukhe nipAtaH / etameva ca kAlakramabhAvinamanAzvAsamAzaGkamAnairmaharSibhiH prativihitamato noktadoSo'pi, na cAyamucchedo jJAnakrameNa yena zlAghyaH syAt, api tu pramAdamadamAnAlasyanAstikyaparipAkakrameNa, tatazcocchedAnantaraM punaH pravAhaH, tadanantarazca punaruccheda iti sArasvatamiva srotaH, anyathA kRtahAnaprasaGgAt / tathA ca bhAvipravAhavad bhavannapyayamucchedapUrvaka ityanumIyate / smarati ca bhagavAn vyAso gItAsu bhagavadvacanam yadA yadA hi dharmasya glAnirbhavati bhArata / abhyutthAnamadharmasya tadA''tmAnaM sRjAmyaham // paritrANAya sAdhUnAM vinAzAya ca duSkRtAm / / dharmasaMsthApanArthAya sambhavAmi yuge yuge // iti // 61. tadevaM nityAnumeyavedapakSaM nirAkRtya viprakIrNazAkhavedapakSamAzaGkya nirAkaroti - adhunApIti / AyuH kAlavizeSAvacchinnaprANavAyusambandhaH / ArogyaM rogAbhAvaH / balaM sAmarthyam / aGgapratyaGgapUrNatA / tathAbhUtasyAsyotsAho vIryam anuSThAnasahatvamiti yAvat / zraddhA AstikyajJAnam / zamaH karmendriyaniyamaH ahiMsA / jihvAmanasoniyamo dama: kAryavratAdirvA / 'tkadi tpahetuH(?) prAcInaprAcInasaMskAro grahaNam / gRhItAvismaraNahetuH saMskAro dhAraNA / atra zaGkate - gatAnugatika iti / zAkhocchedasambhAvanAyA bAdhakamAha - anekazAkheti / asya prastutasya kasyacit karmaNo'pItikartavyatocchinnazAkhAM pratipAdyedAnIM na jJAyata ityasampUrNakarmakatvaM [67B] phaladAtR bhaviSyatIti pracUrataravittavyayAyAsasAdhye pAralaukike karmaNi kathameko'pi pravartetetyarthaH / mahAjanaparigRhItatvenAsyAca(cA)rasya na gatAnugatikatA, tathAbhUtasyApi gatAnugatikatve agniSTomAdyAcArANAmapi tathAtvaprasaktau vedAnAmaprAmANyaprasaGga ityAzayavAn pariharati - vRzciketi / ucchinnazAkhave nAnuSThAnam / vRzcikabhiyA palAyamAnatvaM gatAnugatikatvenAprAmANikatvam, tasyAzIviSamukhe nipAtaH sarvavedAprAmANyaprasaGge nipAta ityarthaH / yat tu aneketyAdhuktaM tatra parihAramAha - etameveti / noktadoSo'nanuSThAnalakSaNa ucchinnazAkhArthasya smatipratipAditatvAta adoSa ityarthaH / ata eva saha-nihitakAraNasmatimAcAraH kAryatayA'numApayati, tayA ca zrutikalpanA, tayA cAvyavahitakAraNamAgamamiti / tathA paThanti - 'AcArAt smRti jJAtvA smRtezca zrutikalpanam'iti / nanu yadyayamAcAra: prAmANika [ucchinna]zAkhA tasya mUlaM tadA zAkhAntaravat tacchAkhA'pyantevAsibhirgRhyeta tathA ca nocchedaH / sa cennunaM samudrataraNopadezavacchAkhaivApramANamiti / buddhipUrvakocchittipramANatve tu antevAsibhirabhiyoganau(to) gRhyamANA [68A] kathamucchetsyatItyata Aha - na ceti / zaktasya kartavyatA'karaNam, kartavyatA'karaNe bAdhaH pramAdaH / mada unmattatAdinA vidyamAnAvidyamAnaguNAdhyAropeNa kasmAdadhyetavyam / na hi mattaH kazcid utkarSavAnupAdhya(dhyA)ya ityAtmanyutkarSapratyayo maanH| AlasyaM prayatnavirahaH / nAstikyaM kimapi nAsti kimapi na satyamityAdijJAnam / tadevaM siddhaM hAsadarzanato hAsaH 1. bhaSTaH pAThaH / Page #92 -------------------------------------------------------------------------- ________________ 77 * nyAyakusumAJjali stabakaH 2 sampradAyasya mIyatAmityupasaMharati - tatazceti / zrUyamANA api vedAH sArtha[m] ucchetsyanti vedatvAdAcArAnumitavedavaditi / na ca dinarAtrihAsairanekAntatA pakSatvAt / yathoktam - "nissprbhe'sminniraaloke'tyaadi| evaM tanu-taru-giri-sAgarAdipravAhavicchedo vastutvAdibhyaH / na ca vipakSe bAdhakAbhAvaH kAryavadhyANDavinAzena vinAzAva-zyaMbhAvaniyamaprasAdhanAditi / nanu siddhyatu vartamAnapravAhocchedo bhAvipravAha[uccheda]stu kutastya ityata Aha - anyatheti / punardehapravAhAnutpattAviha kRtaM karma viphalaM prasajyetetyarthaH / vivAdAdhyAsitaM karma phalavadacIrNaprAyazcittakarmatvAdArabdhadehakarmavaditi / vipratipannaM phalaM zarIrAdikAraNakaM phalatvAt saMpratipannaphalavaditi prayogo veditavyaH / nanvevamapi pravAhavicchedAsiddhau paratantrapuruSapUrvo'nAdirevAyaM sampradAya ityatra na kiJcidaniSTamityata Aha - tathA ceti / atrApi prayogaH - vartamAnapravAha ucchedapUrvaka: pravAhatvAt, bhAvipravAhavaditi / atraiva smRtisaMvAdamAha - smarati ceti / dharmasyeti codanAlakSitatvAd yAgAdeH / glAnirucchedaH / adharmasyeti acodanAbhilakSitatvAt maNDalIkaraNAdeH / abhyutthAnamutpattiH / sAdhUnAmiti trayImArgA[t] trivRttAnAm / duSkRtAM trayIniSiddhAcaraNaratAnAmiti / dharmasaMsthApanAyeti yAgAdikarmaniyamAyetyarthaH / / ____62. kaH punarayaM mahAjanaparigrahaH ? hetudarzanazUnyairgrahaNadhAraNArthAnuSThAnAdiH, sa hyatra na syAd Rte nimittam / na hyatrAlasyAdinimittam / duHkhamayakarmapradhAnatvAt / nApyanyatra siddhaprAmANye'bhyupAye'nadhikAreNAsminnananyagatikatayA'nupravezaH / paraiH pUjyAnAmapyatrApravezAt / nApi bhakSyapeyAdyadvaitarAgaH, tadvibhAgavyavasthAparatvAt / nApi kutarkAbhyAsAhitavyAmohaH, AkumAraM pravRtteH / nApi sambhavadvipralambhapASaNDasaMsargaH, pitrAdikrameNa pravartanAt / nApi yogAbhyAsAbhimAnenAvyagratAbhisandhiH, prAthamikasya karmakANDe sutarAM vyagratvAt / nApi jIvikA, prAguktena nyAyena dRSTaphalAbhAvAt / nApi kuhakavaJcanA, prakRte tadasambhavAt / sambhavanti caite hetavo bauddhAdyAgamaparigrahe / tathA hi / bhUyastatra karmalAghavamityalasAH / itaH patitAnAmapyanupraveza ityananyagatikAH / bhakSyAdyaniyama iti rAgiNaH / svecchayA parigraha iti kutarkAbhyAsinaH / pitrAdikramAbhAvAt pravRttiriti pASaNDasaMsargiNaH / 'ubhayorantaraM jJAtvA kasya zaucaM vidhIyate' ityAdizravaNAdavyagratAbhimAninaH / sptghttikaabhojnaadisiddherjiiviketyyogyaaH| Adityastambhanam, pASANapATanam, zAkhAbhaGgaH, bhUtAvezaH, pratimAjalpanam, dhAtuvAdaH, ityAdidhandhanAt kuhakavaJcitAH / tatastAn parigRhNantIti sambhAvyate / ato na te mahAjanaparigRhItA iti vibhAgaH / syAdetat / yadyevaM sarvakarmaNAM vRttinirodho na kiJcidutpadyate, na kiJcid vinazyati iti stimitAkAzakalpe jagati kuto vizeSAt punaH sargaH ? prakRtipariNateriti sAGkhyAnAM zobhate / brahmapariNateriti bhAskaragotre yujyate / vAsanAparipAkAditi saugatamatamanudhAvati / kAlavizeSAditi copAdhivizeSAbhAvAdayuktam / asatAM copalakSaNAnAM na vizeSakatvam, sarvadA tulyarUpatvAt / na ca jJAnadvArA / anityasya tasya tadAnImabhAvAt / nityasya ca viSayataH svarUpatazca avizeSAditi cet, na / zarIrasaMkSobhazramajanitanidrANAM prANinAmAyuHparipAkakramasampAdanaikaprayojanazvAsasantAnAnuvRttivad mahAbhUtasaMplavasaMkSobhalabdhasaMskArANAM paramANUnAM mandataratamAdibhAvena kAlAvacchedaikaprayojanasya pracayAkhyasaMyogaparyantasya karmasantAnasyezvaraniHzvasitasyAnuvRtteH / kiyAnasAvityatrAvirodhAdAgamaprasiddhimanatikramya tAvantameva kAlamityanumanyate / brahmANDAntaravyavahAro vA kAlopAdhiH / tadavacchinne kAle punaH sargaH / yathA khalvalAbulatAyAM vitatAni phalAni, tathA paramezvarazaktAvanusyUtAni sahasrazo'NDAni iti zrUyate / Page #93 -------------------------------------------------------------------------- ________________ 78 * vAmadhvajakRtA saGketaTIkA tasmAdevaM vicchedasambhave kasya kena parigraho yataH prAmANyaM syAt / jJApakazcAyamartho na kArakaH tataH kArakAbhAvAnnivartamAnaM kAryaM jJApakAbhimataH kathaGkAramAsthApayet / syAdetat santu kapilAdaya eva sAkSAtkRtadharmANaH karmayogasiddhAste eva saMsArAGgAreSu pacyamAnAn prANinaH pazyantaH paramakAruNikAH priyahitopadezenAnugrahISyanti, kRtaM paramezvareNAnapekSitakITAdisaMkhyAparijJAnavateti cet, na / tadanyasminnanAzvAsAt / tathA hyatIndriyArthadarzanopAyo bhAvanA ityabhyupagame'pi nAsau satyameva sAkSAtkAramutpAdayati yataH samAzvasimaH / pramANAntarasaMvAdAditi cet, na / ahiMsAdi hitasAdhanamityatra tadabhAvAt / Agamo'stIti cet, na, bhAvanAmAtramUlatvena tasyApyanAzvAsaviSayatvAt / ekadezasaMvAdenApi pravRttiriti cet, na, svapnAkhyAnavadanyathApi sambhavAt / na cAnupalabdhe bhAvanA'pi / caurasarpAdayo hyupalabdhA eva bhIrubhirbhAvyante / na ca karmayogayohitasAdhanatvaM kutazcidupalabdham / 62. mahAjanaparigrahaM praznapUrvakamAdarzayati / kaH punariti / ubhayoriti / asya pUrvArdham - 'atyantamalinaH kAyo dehI cAtyantanirmalaH' iti / evaM sarvasmin samarthitAvAntaravizeSapratipAdanaparatayA tattadvAdimatapakSanirasanena iSTamataM samAdhyeyamityabhiprAyavAMstattadvAdipakSaM cAtra saMbhAvayati - syAdetaditi / nanu vartamAnopAdhyabhAve'pyatItAnAM sUryasaJcaraNAnAmupAdhInAmupalakSaNatvaM bhaviSyatItyata Aha - asaJcAreti / kuta ityAha - sarvadeti / tathA ca pralayAnantarameva kAryajanma syAditi vizeSamAzaGkya pariharati - na ceti / svamatopapAdakasamAdhimAha - neti / yathA suSuptau karmaNAM yugapavRttinirodhena zvAsasantAnAnuvRttivazAt kadAcit prabodhastathA paramANUnAM karmasantAnAnuvRttivazAdeva kadAcit sarga ityarthaH / pracayeti / yAvat pracayAkhyaH saMyogo'navartate tAvata karmasantAnAnavattirityarthaH / pracayAkhyasaMyogo dayaNakArambhakasaMyogaparyantaH / Agamaprasiddhivazena brahmavarSazataparyantopAdhirityAha - kiyAnasAviti / athavA prakRtabrahmANDavyatiriktabrahmANDAntaravRttavyavahAravizeSAvacchinnakAle sarga ityAha - brahmANDAntareti / anekabrahmANDAni AgamaprasiddharavaseyAnItyAha - yatheti / [69A] evaM mahAjanAnAM vedasya cAbhAvenobhayasyApyasiddheriti yaduktaM tat samarthitam / kiJca, mahAjanaparigrahasya prAmANyajJApakatvaM na tUtpAdakatvam ata: kAraNAbhAvAdavidyamAnaM kathaM jJApayiSyatItyAha - jJApakazceti / ayamiti mahAjanaparigraharUpaH / kathaMkAraM kathaMkRtvetyarthaH / evaM nirdoSavedadvArako dharmasampradAyo bhaviSyatIti pakSaM nirasya yogakarmasiddhasarvajJadvArako veti pakSamAzaGkyate - syAdetaditi / tadetadanAzvAsena pariharati - neti / anAzvAsaM vyutpAdayati - tathAhIti / saMvAdenAzvAsamAzaGkate - pramANeti / pramANAnna samAzvAsima ityanupaMjIvIyAM / bhavedevaM yadi pramANaM syAnna tvastItyAha - neti / AgamapramANamAzaya pariharati - ekadezeti / ekadezeti pUrvabhAvanAmanaGgIkRtyoktam / samprati bhAvanA'pi na bhavatItyAha - na ceti / sAdhanetikartavyatAyArityarthaH / anujJAnaM bhAvayatIti bhAvanA''tmanye(nya)tira(tI)ndriye manasA saMyogaH, tasya sAdhyatvaM sAkSAtkArotpAdanaM dRSTaziSTAcArAnuSThAnAdinA ceSTasahakArivazAt / dRSTavat sAdhanetikartavyatApratyayotpAde'pi zaktirapratihatA / na hi caurasarpAdivad darzanapUrvaivopalabdhiH sarvatra / tathA satyadRSTacarAH paramANvAdayo yoginAM pratyakSA bhaveyuH / yathoktam - caurasAdaya iti / na tu bhAvyanta iti / smaryata iti siddhasAdhanam / smRteranubhavapUrvakatvaniyamAt / na caivaM tAvatA yoginAM manasA indriyeNa vA apUrvArthagocaraM jJAnaM janayitavyam / atha gRhyata ityarthaH / tathA 1. bhaSTaH pAThaH / Page #94 -------------------------------------------------------------------------- ________________ 79 * nyAyakusumAJjali stabakaH 2 satyanavasthAnAd [69B] acirotpannapadArthagrahaNaprasaGgAcceti / ato manoyogAdatIndriyArthajJAnopAyo bhaviSyati ....... syAdityata Aha - na ceti / atra manoyoga eva bhAvaneti ca yoga iti ca / astu tAvat svato hitasAdhanatvamapyastu ca karmaNo'pi ca yogasahAkya(sAhAyya)tvena hi tatsAdhanatvaM kintvetadevApratItaM na pravRttau kalpyate / na cApravRttau yogasaMbhavo'saMbhave nAtIndriyArthasamutpAda iti bhAvaH / nanu pratIyate atIndriyapradeze manaso yogaH, tatkarmApi tadanurUpajIvanamAtranimittaM lokavyavahArata eva dRzyata ityarthaH / 63. na caitayoH svarUpeNopalambhaH kvacidupayujyate, bhAvanAsAdhyo vA / na cAsminnanvayavyatireko sambhavataH / dehAntarabhogyatvAt phalasyApratItatayA tadanuSThAne tadabhAvAcca / na ca kartRbhoktRrUpobhayadehapratisandhAnAdeva tadupapadyate / tadabhAvAt / na tasya pUrvakarmaNaH phalamidamanubhavAmIti kazcit pratisandhatte / kecit tathA bhaviSyantIti sambhAvanAmAtre'pyanAzvAsAt / vinigamanAyAM pramANAbhAvAt / pratipannizIthanidrANaprAtaHpratibuddhasamastopAdhyAyavadanyonyasaMvAdAt kapilAdiSu samAzvAsa iti cet, na / ekajanmapratisandhAnavat janmAntarapratisandhAne pramANAbhAvAt / tathApi ca adhikArivizeSeNa brAhmaNatvAdyapratisandhAne'nuSThAnarUpasyAzvAsasyAbhAvAt / na hi pUrvajanmani mAtApitrorbrAhmaNyAt taduttaratra brAhmaNyamiti niyamaH yena sargAdau varNAdidharmavyavasthA syAt / Izvaravad adRSTavizeSopanibaddhabhUtavizeSAnupalambhAt / atIndriyArthadarzitve cAnAzvAsasyoktatvAt / etena brahmANDAntarasaJcArivarNavyavasthayA sampradAyapravartanamapAstam / saJcArazakterabhAvAt / varSAntarasaJcaraNameva hi duSkaram, kuto lokAntarasaJcAraH, kutastarAM ca brahmANDAntaragamanam / aNimAdisampatterevamapi syAditi cet, na / atrApi pramANAbhAvAt sambhAvanAmAtreNa samAzvAsAnupapatteH / AdyamahAjanaparigrahAnyathAnupapattirevAtra pramANamiti cet / na / evambhUtaikakalpanayaivopapattau bhUyaH kalpanAyAM gauravaprasaGgAt / videhanirmANazakteraNimAdivibhUtezcAvazyAbhyupagantavyatvAt / astu eka eveti cet, na ta_zvaramantareNAnyatra samAzvAsaH / kAraM kAramalaukikAdbhutamayaM mAyAvazAt saMharan hAraM hAramapIndrajAlamiva yaH kurvan jagat krIDati / taM devaM niravagrahasphuradabhidhyAnAnubhAvaM bhavaM / vizvAsaikabhuvaM zivaM prati naman bhUyAsamanteSvapi // 4 // 63. pratIto yogo bhAvyate tasmAt atIndriyo bhaviSyatItyata Aha - na caitayoriti / hitasAdhanatvajJAnAd vipratipattiH na tu vastumAtrajJAnAdatiprasaGgAdityarthaH / nanu yathA'nvayavyatirekAbhyAM sAdhanabhAvo'vadhAryate anyatra tathA'trApi tathaiva sAdhanatvanizcayo bhaviSyatItyata Aha - na cAsminniti / kuta ityata Aha - dehAntareti / api ca pravRttau satyAM karmayogAnvaye sati phaladarzane dRSTaphalatve ca iSTasAdhanatvanizcayAt pravRttirityAzayavAnAha - apratItatayeti / hitasAdhanatveneti zeSaH / tadabhAvAt phalAbhAvAdityarthaH / dehAntaropabhogyatvAt phalasyetyAzaGkAM pariharati - keciditi / zaGkate - pratipaditi / pariharati - pakSeti / yathaikajanmani kAryabhede pratisandhiH pratyakSastadvat tathA janmAntarapratisandhirityarthaH / astu vA saMvAdAt samAzvAsastathApyanyatra niSiddhAzvAsA varNA iti / [70A] traivarNAcArAt tadbhedA brAhmaNa-kSatriya-vaizyajAtayaH kathaM pratisandheyAH / apratisandhAne ca kathamanuSThAnAdhikRtakartRtAyAM sarvazaktau samarthitatvAdityAha - tathApi ceti / nanvidAnImiva Page #95 -------------------------------------------------------------------------- ________________ 80.vAmadhvajakatA saGketaTIkA [tadA'pi] pratyakSata eva brAhmaNatvAdijAtayaH pratisandhAsyanta iti Aha - na hIti / na tvevamayamIzvare'pi doSaH samAna ityata Aha - Izvaravadita / kapilAdibhiriti vizeSaH / prakArAntaramAzaya pariharati - neti / aNimAdizaktau pramANamAzaGkate - Adyeti / trividhapApam / mahAjanaparigrahastatra hetudarzanazUnyairgrahaNadhAraNAdiH prathamaH, svIkRtaprAmANya(NyA)rthaM karaNAdyanupAlanIyatvam dvitIyaH, sarvadarzanA[]taHpa[pA] tibhiranuSThIyamAnArthatvam tRtIyaH, tatrAnantaraM dvayoranyathopapattiH kathaMcit saMbhAvyate / na tu prathamasyeti bhAvaH / atreti annimaadismpttaavityrthH| pariharati - neti / tathAhi - aNimAdisampannA bahava eva kalpanIyAH, eka eva vA niratizayazaktizAlI ? Adye'niSTamAha - evamiti / dvitIyaM kalpa:(lpaM) paramukhenotthApayati - videheti / Adirya iti zeSaH / paricchedArthamupasaMharannIzvaraM namasyati - kAramiti / zivaM prati zivamuddizya / naman praNaman / anteSvapi antakAleSvapi / bhUyAsam bhAvItyAzaMsA liG / nanu cetanatvAvizeSAt kutastavAyaM namasya ityata Aha - devamiti stutyamityarthaH / etadeva kuta ityata Aha - vizvAsaikabhuvamiti / etadapi [70B] kuta ityata Aha - bhavamiti jaganmUlakAraNamityarthaH / etena nityajJAnatvAdIzvarAnuguNajagatpitRtvamasya sUcitam / atha zarIreNAzarIreNa vA'smadAdivanmuktAtmavacca kathaM sAkSA[d] yugu(ga)[pa]t kAraNatvaM cetyAzaGkyobhayato vizeSamAha - niravagraheti / niSpratibandhasphuradabhidhyAnAnubhA nityecchAprabhAvavantamityukte kamityAkAGkSAyAmAha - ya iti / yo jagat hAraM kRtvA AbhIkSNyena / nanu kathamayaM jagat deva: saMhartuM zaknotIti cet satkartRtvAdityAha - kAramiti / kRtvA kRtveti pUrvavaditi / iti zrIvAmadhvajaviracite kusumAJcalinibandhe dvitIyaH paricchedaH Page #96 -------------------------------------------------------------------------- ________________ tRtIyaH stabakaH // OM namaH zivAya // kSityAdau zazamastake ca matimatkartRtvazRGgatvayobarbAdhAdeva na siddhirasti yadi vA siddhistatastulyatA / itthaM cAlitamapyaho padayugaM yasya pratidvandvibhi rdhatte nizcalatAmatIva tamahaM vande mahezaM gurum // 1 // [71 A] 64. nanvetadapi katham, tatra bAdhakasambhavAt / tathAhi / yadi syAdupalabhyeta / ayogyatvAt sannapi nopalabhyate iti cedevaM tarhi zazazRGgamapyayogyatvAnnopalabhyate iti syAt / naitadevam / zRGgasya yogyatayaiva vyAptatvAditi cet / cetanasyApi yogyopAdhimattayaiva vyAptatvAt tadbAdhe so'pi bAdhita eveti tulyam / vyApakasvArthAdyanupalambhenApyanumIyate nAstIti / ko hi prayojanamantareNa kiJcit kuryAditi / ucyate - yogyAdRSTiH kuto'yogye pratibandhiH kutastarAm / . kvAyogyaM bAdhyate zRGgaM kvAnumAnamanAzrayam // 1 // svAtmaiva tAvad yogyAnupalabdhyA pratiSeddhaM na zakyate, kutastvayogyaH paramAtmA / tathAhi suSuptyavasthAyAmAtmAnamanupalabhamAno nAstItyavadhArayet / kasyAparAdhena punaryogyo'pyAtmA tadAnIM nopalabhyate ? sAmagrIvaiguNyAt / jJAnAdikSaNikavizeSaguNopadhAno hyAtmA gRhyate ityasya svabhAvaH / jJAnameva kuto na jAyate iti cintyate / pazcAd vA kathamutpatsyate iti cet, manaso'nindriyapratyAsannatayA'jananAt tatpratyAsattau ca pazAt jananAt / manovaibhavavAdinAmidamasaMmatam / tathAhi / mano vibhu, sarvadA sparzarahitadravyatvAt, sarvadA vizeSaguNazUnyadravyatvAt, nityatve satyanArambhakadravyatvAt, jJAnAsamavAyikAraNasaMyogAdhAratvAdityAderiti cet, na / sarveSAmApAtataH svarUpAsiddhatvAt / tathAhi / yadi rUpAdyupalabdhInAM kriyAtvena karaNatayA mano'numitirna tadA dravyatvasiddhiH / adravyasyApi karaNatvAt / 64. evaM dvitIyAM vipratipattiM vistarato nirasya tRtIyAM vipratipattiM nirAkartumutthApayati - nanviti / yatkiJcit Izvare pramANamucyate tat sarvaM bAdhitaviSayatayA na pramANapaddhatimadhyAste / tathA ca padayugasya bAdhitaviSayatayA na mananasampAdakatvamiti rahasyam / tatrAnupalabhyamAnasyApi [sa] ttvamiti manyamAnaH pratitarkamAha - tathA hIti / parAbhiprAyamAzakya nivArayati - ayogyatvAditi / kartRzRGgayorayogyatayA anupalabhyatAbAdhakamAzaGkya samAnatvamupadarzya [an] upalabdhibAdhamupasaMharati - zRGgasyeti / tadevaM santAna(sattAmAtrAva)sthitAnupalambhavirodhamAzaGkya saMprati vyApakAnupalambhakAnumAnavirodhamAzaGkate - vyApakasveti / vyApakazcAsau Page #97 -------------------------------------------------------------------------- ________________ 82 * vAmadhvajakRtA sRGketaTIkA svaarthaadishceti| AdigrahaNAccharIrAdi / prayogastu - Izvaro na kartA prayojanarahitatvAd azarIratvAd vA muktAtmavaditi / evaM saMkSipta[pU]rvapakSamuktam / anupalabdhirbAdhikApi [ta]thAtve tu na pratibandhiriti / svAtmaiveti / yadi tu svAtmA'nupalabdhyA niSidhyata eveti parokSayA tva(ta)dA paraM prati aniSTamAha - tathAhIti / nanu yadi yogyaH svAtmA kimiti nopalabhyata [71 B] te pRcchati - kasyeti / uttaram - sAmagrIti / yathA yogyo ghaTAdi sahakArIndriyasannikarSAdyu[pa]dhAnAdivirahAnnopalabhyate tathA cAtmApi kSaNikajJAnAdhupadhAnasahakArivirahAnnopalabhyata ityarthaH / nanu tasyAmavasthAyAM jJAnameva kuto na bhavatItyAzaGkate - jJAnameveti / prathamamajananaM pazcAcca jananamityanakrameNa / pariharati - manasa iti / ukta(ktaM) sarva(va) samarthayitaM paramataM [ca] nirAkartumupanyasyati - manovaibhaveti / vibhutvaM pramANaiH paraH sAdhayati - tathAhIti / dravyatvamAtraM paramANvAdibhiranekAntaH, sparzarahitatvaM ca guNAdibhirityubhayopAdAnam / tathApi pAkanikSiptaprathamakSaNavartighaTenAnaikAnta ityataH sarvadeti / AtmAdi[vadi]ti dRSTAnto veditavyaH / dvitIye ca prayoge pUrvavad vizeSaNaprayojanaM vyAkhyeyaM sarvadeti cAnuSaMjanIyam / [72 A] dikkAlau dRSTAntaH / anArambhakaM ca tadrvyaM ceti anArambhakadravyam, tathA cAsiddhirmanasaH / svasaMvetta(svasamaveta)mUrtAmUrtadravyAdravyasaMyogavibhAgArambhakatvAdezca nAnavabodhAt dravyArambhakadravyatvAditi vivakSitatvAt / evamapi ghaTenAnekAntaH, na hi ghaTo'pi svasamavetadravyamArabhata iti / tadartham [uktam] - nityatva iti / AkAzAdidRSTAntazca tRtIye, caturthe tu Atmaiva dRSTAntaH spaSTatvAt [ta]danabhidhAnam / dRSTAntasya granthaH - vivAde dRSTAnto'vazyaM vaktavyaH anyathA nyUnamavayavAdinA bhavediti rahasyam / Adizabdena niravayavendriyatvAcchotravaditi draSTavyam / tadetat sAdhanapaJcakam / dravyatvAsiddhau svarUpAsiddhena, tatsiddhau ca liGgagrAhakapramANabAdhitatvena ca nirAcaSTe - neti / svarUpAsiddhiM vyutpAdayati - tathAhIti / adraLa vysyaapiiti| adravyamapi hi [72 B] liGgajJAnaM vAkyajJAnaM cAnumitau vAkyArthapratItau ca karaNamupalabhyate loka ityarthaH / 65. athAsAmeva sAkSAtkAritayendriyatvena tadanumAtavyam / tathApi vyApakasya nirupAdhernendriyatvamityupAdhirvaktavyaH / tatra yadi karNazaSkulIvanniyatazarIrAvayavasyopAdhitvaM tadA tAvanmAtre vRttilAbhaH / taddoSe ca vRttinirodhaH zrotravat prasajyeta / tataH zarIramAtramupAdhiravaseyaH / tathA ca tadavacchedena vRttilAbhe zirasi me vedanA, pAde me sukhamityAdyavyApyavRttitvapratItivirodhaH / asamavAyikAraNAnurodhena vibhukAryANAM prAdezikatvaniyamAt / zarIratadavayavAdiparamANuparyantopAdhikalpanAyAM kalpanAgauravaprasaGgo niyamAnupapattizceti tato'nyadevaikaM sUkSmamupAdhitvenAtIndriyaM kalpanIyam / tathA ca tasyaivendriyatve svAbhAvike'dhikakalpanAyAM pramANAbhAvAt dharmigrAhakapramANabAdhaH / atha jJAnakrameNendriyasahakAritayA tadanumAnam, tataH sutarAM prAguktadoSaH / yadi ca manaso vaibhave'pyadRSTavazAt krama upapAdyeta tadA manaso'siddherAzrayAsiddhireva vaibhavahetUnAmiti / atha yatrAdRSTasya dRSTakAraNopahAreNopayogaH, tatra tatpUrNatAyAM kAryamutpadyate eva / anyathA antyatantusaMyogebhyo'pi kadAcit paTo na jAyeta, jAto'pi vA kadAcinnirguNaH syAt, balavatA kulAlena dRDhadaNDanunnamapi cakraM na bhrAmyeta / yatra tu dRSTAnupahAreNAdazavyApArastatra tadaigaNyAta kAryAnadayaH / yathA paramANakarmaNaH / tadihApi yadi viSayendriyAtmanAM samavadhAnameva jJAnahetuH, tadA tatsadbhAve sadaiva kAryaM syAt, na hyetadatiriktamapyadRSTasyopaharaNIyamasti, na ca sadaiva jJAnodayaH, tato'tiriktamapekSitavyam / tacca yadyapi sarvANyevendriyANi vyApnoti tathApi Page #98 -------------------------------------------------------------------------- ________________ 83 * nyAyakusumAJjali stabakaH 3 karaNadharmatvena kriyAkramaH saGgacchate / akalpite tu tasminnAyaM nyAyaH / pratipatturakaraNatvAt cakSurAdInAmanekatvAditi cet / 65. athAsAmeveti / tathA cendriyatvena cakSurAdivad dravyatvasiddhirityAzayaH / athavA anIzvarasAkSAtkAripratItirdravyakaraNiketyabhimatamiti sAkSAtkAritvaM ca jJAnatvAvAntarasAmAnya(nyA)t vyavasthApakaM vA jJAyamAnakaraNajanyatvamiti draSTavyam / tatra cAnIzvarasAkSAtkAripratItitvadravyakaraNatvayorvA vipakSe bAdhakAbhAvAt sahabhAvamAtreNa vyAptyasiddheH / anyathA anityatvaM vizeSaguNavattvaM ca manasi prasahya(jya)te, tato jJAnakriyayA anumitakaraNaM dravyAdyanyatamatadvyApakaM veti saMdihyate / tatra nAdyo vyAsaGgakAlAkalitapratyarthaniyatopalambhakramAnupapattiprasaGgAt / bubhutsAvizeSAdupalambhe krama iti cet / atra ca vakSyate - na hyeSa bubhutsAyA iti / dvitIye zarIravyApakaM vA / nAdyaH pUrvavadeva / dvitIye sakriyaM niSkriyaM vA ? / kriyAvadapi sAvayavamanyathA vA ? / nAdyaH hetvasiddhiprApteH / dvitIye tu liGgagrAhakapramANavirodhaH / niSkriyatve tu sAdhyameva pakSIkaraNe hetunAmasiddhiH / tadatiriktAnAM pakSIkaraNe anvAzrayAsiddhiriti tAtparyA(ryam) / niyamAnupapattizceti / sarveSAM karaNAdInAmupAdhitve kuto vizeSAnniyatadezasukhAdyutpattirityarthaH / zaGkate - atheti / pariharati tata iti / prAguktadoSa iti / vyApakatve vyAsaGgapratyarthaniyatabuddhikramAnupapattyAdirityarthaH / [73 A] nanvadRSTamAhAtmyAdevoktadoSAnavakAza iti yadi tadA tata eva jJAnakramo bhaviSyatIti / manaHsadbhAve na kiJcit pramANamastItyAzayena pramANAntaramAha - yadi ceti / nanu tatrAdRSTamAhAtmyamuparapyete(mupagamyeta) yatrAzrayAsiddhiH syAt / kintu tatsiddhau yugapadvijJAnakAraNasadbhAve jJAnayogapadyaprasaGgaM puraskRtya na jJAnakramikatvapramANabalena manaHsiddhau karaNadharmatvena ca kAryakrama iti manvAnaH zaGkate - atheti / nanu manasyakalpite'pi pratipattRniyamAccakSurAdikAraNaniyamAd vyApakasya tattadindriyasambandhAt siddhiH vibhinnadezopalabhyamAnasukhaduHkhAderanupapattizceti sthite'bhyuccayayuktimAtraM nirU(ru)pAdhinendriyatvamityAzayavAnAha - tathApIti / bahiniyatA(ta)dezasaMsRSTazra(sra)gAdiniyamAdeva niyamopapattye(tyai) asamavAdAyI(vAyI)ti ekava[ca]namAha / asamavAyikAraNadezaniyamavazena vibhukAryANAM dezaniyamaH / kiM nAma sukhAdikAryopArjanAnukUlasAmagrIzaktivA(o)[pa]labhyama(mA)nadezaniyamaH sukhAdInAm / rathAdisaMyogeSvapi svajanakasAmagrIzaktibalena niyatadezAcca [a]samavAyikAraNasAmarthyanAnyathA rathamAtravRttitvameva saMyogasya syAt / asamavAyinaH karmaNastanmAtradezatvAt / na tu rathAkAzAvRttitvam / evaM ca sati zarIramAtmana upAdhirastu, zarIropahite [73 B] Atmani tatra tatra sAmagrIbalena teSu teSu dezeSu sukhAdaya utpatsyante / manastu nirupahitamevendriyamastu / tathA ca kuto dharmigrAhakapramANabAdhaH / ucyate - tattaccharIrAvayavAnAm indriyAditve kasyacit paramANorvA teSAM kAryakramo bhaviSyatItyAzaGkya pariharati - akalpite tviti / 66. nanvevamapi yugapad jJAnAni mA bhUvan, yugapad jJAnaM tu kena vAryate / bhavatyeva samUhAlambanamekaM jJAnamiti cet, na / ekendriyagrAhyeSviva nAnendriyagrAhyeSvapi prasaGgAt / teSvapi bhavatyeveti cet, na / vyAsaGgakAle jJAnakrameNa vivAdaviSaye kramAnumAnAt / bubhutsAvizeSeNa vyAsaGge kriyAkrama iti cet, maivam / na hyeSa bubhutsAyA mahimA yadabubhutsite viSaye jJAnasAmagyAM satyAmapi na jJAnamapi tu na tatra saMskArAtizayAdhAyakaH pratyayaH syAt / yadi tvabubhutsite viSaye sAmagrImeva sA nirundhyAt, ghaTAyonmIlitaM cakSuH paTaM naiva darzayet tasmAd bubhutsApIndriyAntarAdAkRSya bubhutsitArthagrAhiNIndriye mano nivezayantI yugapajjJAnAnutpattAvupayujyate, na svarUpataH / vibhuno'pi manaso vyApArakramAt krama iti Page #99 -------------------------------------------------------------------------- ________________ 84 * vAmadhvajakRtA saGketaTIkA cet, na / tasya saMyogAtiriktasya karmarUpatve vaibhavavirodhAt / guNarUpatve nityasya kramAnupapatteH / anityasya ca nityaikaguNasyAvibhudravyasaMyogAsamavAyikAraNakatvena tadantareNAnupapatteH / tadapi kalpayiSyate iti cet, tadeva tarhi manaHsthAne nivezyatAM lAghavAya / tasmAdaNveva mana iti / tathA ca tasminnanindriyapratyAsanne nirupadhAnatvAdAtmanaH suSuptyavasthAyAmanupalambhaH / etadeva manasaH zIlamiti kuto nirNItamiti cet, anvayavyatirekAbhyAm / na kevalaM tasya kintu sarveSAmevendriyANAm / na hi vizeSaguNamanapekSya cakSurAdyapi dravye pravartate / svApAvasthAyAM kathaM jJAnamiti cet tattatsaMskArobodhe viSayasmaraNena svapnavibhramANAmutpatteH / udbodha eva kathamiti cet / mandataratamAdinyAyena bAhyAnAmeva zabdAdInAmupalambhAd antataH zarIrasyaivoSmAdeH pratipatteH, yadA ca manastvacamapi parihatya purItati vartate tadA suSuptiH / 66. ekasya karaNasyaiva dharmo vAdakakri (yadekakri)yAjanakatvam na tu bahUnAm, teSAM ekadA'nekakAryakartRtvadarzanAt, nApi kartustasyApyanekakartRtvAdityarthaH / nanvekadA mA bhUva[n] bahUni jJAnAni, rUpAdibahvarthaviSayamekajJAnaM tu bhavat kena vAryata ityAha - nanviti / AzayamavidvAn para Aha - bhavatyeveti / AzayamudghATayati - eketi / pratItibAdhitamapi svapakSarAgeNa puraskaroti - teSviti / pratItibAdhamupapAdayati / ekatrAza(sa)ktacittasya viSayAntare jJAnaM na bhavatIti sArvajanInam, tena dRSTAntena vivAdasamaye kramo'numIyate / tathA ca prayogaH - vivAdAdhyAsitaM rUpAdijJAnaM kramavadekayogiSu rUpAdijJAnatvAt kramotpannarUpAdijJAnavat / nanu nAtra vizeSaNaM rUpAdijJAnatvaprayuktaM kramavattvaM kintu bubhutsitarUpAdijJAnatvaprayuktamiti manvAnaH zaGkate - bubhutseti / abubhutsitAnAmapi rUpAdInAM kadAcit krameNopalambhadarzanasaMzayaM vidhUtamupAdhibhAvam uktasAdhanamityAzayena pariharati - naivamiti / evaM nivAritAbhimAnaH svadarzanazraddhayA''kAzakuzAvalambanenApi svapakSarakSeti [74 A] manyamAnaH zaGkate - vibhuno'pIti / etadapyavalambanaM vikalpAnupapatti(ttiH) zanairucchinatti / tadevaM dharmigrAhakapramANAdibhiH paroktAnanumAnaprayogAn vistarato nirAkRtya manasA(so)'Nutve pramANAntaraM sUcayannupasaMharati - tasmAditi / prayogastu - aNu acetanadravyatvAparajAtimannityatvAt aapyprmaannuvditi| ubhayAbhimatapramANasiddham / nanya(nva)syAcetanatvadravyatvAparajAtimattvanityatvaM cobhayavAdisammatamiti nAzrayAsiddhayAdyavakAzaH / acetanAparajAtimattvanityatvagrahaNairyathAsaGkhyamAtmAkAzaghaTAdibhiranaikAntikatvam / nirastasparzanavattvaM ca ghaTAdigatatvena sAdhyavyabhicAratvAnnopAdhiriti niravadyam / aNvevetyevakAreNa nirdoSatvaM darzayatA dUSaNAntaramiti parihatamiti matavyam / tathA ca na viva(ru)ddhAnai[kAnti] kabAdhapratirodhAnyatamavyavahArabhAjanamuktasAdhanam / sapakSa(kSA)nvitatve vipakSamAtravyAvRttatvabalavat pramANAnapahRtaviSayatvAgRhyamANavizeSapratibu(ba)ddhatvebhya iti [vi]vecanIyam / evamu(mau)podghAtikaM manovaibhavanirAkaraNaprakaraNaM sama*NutvaM copasaMbhU(ha)tya prakRte'pIti - tathA ceti / nanu yadyanindriyapratyAsannamanasi na jJAnaM [74 B] tathA kathaM svapnapratyayA manasastadAnI[m] pratyAsannatvAta / uparatendriyapratyAsattivirahe manaso jJAna(nA)janakatvaM na ta svAtmAdipratyAsattimato'pIti manvAnaH pariharati - tattaditi / smaraNena prAptena doSasAdRzyAdisAmagrIvazA[t] tadanubhavo jAyata ityarthaH / na tu saMskAro'nudruddhaH svakAryajananAya [samarthaH] na ca sadRzadarzanAdikaM vinodbodha ityAzaGkate - udbodha iti / nAtra smartavyasadRzavastudarzanamevodbodhakaM kintu adRSTAdikam, kvacicca sadRzadarzanaM kvacicca kasyacidda(darza)namiti yathAsambhavenetyAzayavAnAha - mandeti / mandatvaM gatvAdivizeSAgrahe zabdatvamAtragraho'sphuTatvamiti yAvat / Page #100 -------------------------------------------------------------------------- ________________ 85 * nyAyakusumAJjali stabakaH 3 svApamuktvA suSuptimAha - yadeti / parAtmA parasyApratyakSa ityukta[m] tasyA(tattva)yuktam svasyApyapratyakSatvaprasaGgAt tulyayogakSematvAt hi(i)tyAzaGkate - syAdetaditi / _____67. syAdetat / parAtmA tu kathaM parasyAyogyaH / na hi sAkSAtkArijJAnaviSayatAmevAyaM na prApnoti / svayamapyadarzanaprasaGgAt / nApi grahIturevAyamaparAdhaH / tasyApi hi jJAnasamavAyikAraNatayaiva tadyogyatA / nApi karaNasya / sAdhAraNatvAt / na hyAsaMsAramekameva manaH evamevAtmAnaM gRhNAtItyatra niyAmakamasti / svabhAva iti cet, tarhi muktau niHsvabhAvatvaprasaGgaH / tedakArthatAyA apAyAditi / na / bhojakAdRSTopagrahasya niyAmakatvAt / yaddhi mano yaccharIraM yAnIndriyANi yasyAdRSTenAkRSTAni tAni tasyaiveti niyamaH / taduktaM prAk - pratyAtmaniyamAd bhukteriti / etena parabuddhyAdayo vyAkhyAtAH / tadevaM yogyAnupalabdhiH parAtmAdau nAsti, taditarA tu na bAdhiketi tavApi sammatam / ataH kimadhikRtya pratibandhiH / na hi zazazRGgamayogyAnupalabdhyA kazcid niSedhati / na ca prakRte yogyAnupalabdhi kazcid manyate / athAyamAzayaH / ayogyazazazRGgAdAvanupalabdhirna bAdhikA syAditi / tataH kim ? tat siddhayediti cet / evamastu yadi pramANamasti / pazutvAdikamiti cet / parasAdhane pratibandhistarhi na tadbAdhane / tatraiva bhaviSyatIti cet / tat kiM tatra pratibandhireva dUSaNam / atha kathaJcittulyanyAyatayA yogyA eva parAtmabuddhyAdayaste ca bAdhitA evetyapahRtaviSayatvam ? na prathamaH, avyApteH / na hi pazutvAdeH zazazRGgasAdhakatvena kAryatvAdeH kartRmattvAdisAdhakatvaM vyAptaM yena tasmin asati tat pratiSiddhayeta / na dvitIyaH, mitho'nupalabhyamAnatvasya vAdiprativAdisvIkArAt / tathApi pazutvAdau ko doSa iti cet / na jAnImastAvat tadvicArAvasare cintayiSyAmaH / 67. nanu sAdhAraNyameva manaso bhaviSyati / kiJcinmanaH kamapyAtmAnaM grahItu(tuM) samarthamityata Aha - na hIti / tadA hyasAdhAraNyaM manaso bhaviSyati yadekaM manaH ekameva cendriya[m] na kadAcidanyasya / yadA tvanyasyApIti zaGkate [75 A] tadaikasyApyubhayAtmago[ca]rAparokSavijJaptijanakasvabhAvatvameva manaso bhaviSyatItyata Aha - muktAviti / niHsvabhAvatvamekAtmagocarAparokSavijJaptijanakasvabhAvatvAbhAvatvamityarthaH / yadIyAdRSTAkRSTaM yan manastat tasyaiveti niyamopapattiH / na cAdRSTe'pi tadIyatvaniyamaH kathamiti vAcyam / adRSTasyApi tadIyamanoniSpannatvena na tadIyatvAd manonibandhano'dRSTaniyamo'dRSTanibandhanastu manoniyama iti pUrvapUrvAdRSTApekSAyA anAditvAd bIjAzadivad nAnavasthAdidoSa ityabhiprAyavAn pariharati - neti / yathA parAtmani paramano na sAkSAtkAravidvAnamarpayati tathA parabuddhyAdAvapi tulyayogakSematvAdityAha - eteneti / evaM jJAnAditrayAdhArasya kartRtvasya paraM pratyayogyatvA(tva)mubhayasiddhamubhayasiddhaM ca zRGgAsyA]nyayogAt / ato mahadvaiSamyasaMbhava iti / dvitIyapadaM vyAcaSTe - tadevamiti / tat kimapi prakRte na kiJcid dUSaNa[m] iti, arthAntaranigrahasthAnamityarthaH / parasAdhana iti / pUrvamidamuktaM zazazRGgAnumAnavadIzvarAnumAnamidAnaM(nIM) tvAM(tvI)zvarAnumAnavacca [75 B] zazazRGgAnumAnamityarthaH / tatve(nanve)tadapi bhavatAmaniSTamityAha - tatraiveti / udbhUtarUpasparzakaThinAvayavaM pazuzirovarti zRGga lokaprasiddham / tAdRzasya 'zRGga'zabdavAcyatvAt / zRGge ca sAdhye bAdha eva kartAraM pratyayogya evobhayasaMmata iti samarthitamityAzayena vikalpapratibandimunmocayati / tatkamiti / mitha iti / parasparamanupalabhyAvato vAdiprativAdinau ceti tau tathA tathA tayoH svIkArAt / vAdinA pratyakSAnupalabhyamAna(naM) para(raH) prativAdI svIkriyate(karoti), prativAdinA ca vAdItyarthaH / prativa(vA)dI nirAkRto['pi] svapakSarAgAndho vizeSamapazyan Page #101 -------------------------------------------------------------------------- ________________ 86 * vAmadhvajakRtA saGketaTIkA zaGkate - tathApIti / bAdha evo(va) doSa iti kiM nAvabudhyate / svapakSarAgeNAnavabodhaH, kimasmAbhirvaktavyamityarthaH / vaktA'jJA[na]mupadarzayannAha - [na jAnIma] iti / 68. syAdetat / yatpramANagamyaM hi yat, tadabhAva eva tasyAbhAvamAvedayati / yathA rUpAdipratipatterabhAvazcakSurAderabhAvam / kAyavAgvyApAraikapramANakazca parAtmA, tadabhAva eva tasyAbhAve pramANamaGkarAdiSu / tanna / tadekapramANakatvAsiddheH / anyathA suSupto'pi na syAt / zvAsasantAno'pi tatra pramANamiti cet, na / niruddhapavano'pi na syAt / kAyasaMsthAnavizeSo'pi tatra pramANamiti cet, na, viSamUrchito'pi na syAt / zarIroSmApi tatra pramANamiti cet, na / jalAvasiktaviSamUrchito'pi na syAt / tasmAd yad yat kAryamupalabhyate tat tadanuguNazcetanastatra tatra siddhayati / na ca kAryamAtrasya kvacid vyAvRttiriti / na ca tvadabhyupagatenaiva pramANena bhavitavyaM nAnyeneti niyamo'sti / na ca prameyasya pramANena vyAptiH / sA hi kAtryena vA syAt ekadezena vA syAt ? na prathamaH / pratyakSAdyanyatamAsadbhAve'pi tatprameyAvasthiteH / na dvitIyaH / puruSaniyamena sarvapramANavyAvRttAvapi prameyAvasthiteH / aniyamenAsiddheH / na hi sarvasya sarvadA sarvathA'tra pramANaM nAstIti nizcayaH zakya iti / kathaM tarhi cakSurAderabhAvo nizcayaH ? vyApakAnupalabdheH / caramasAmagrInivezino hi kAryameva vyApakam, tannivRttau tathAbhUtasyApi nivRttiH / yogyatAmAtrasya kadAcit kAryam, tannivRttau tathAbhUtasyApi nivRttiH / anyathA tatrApi sandehaH / prakRte'pi vyApakAnupalabdhyA tatpratiSedho'stu, na, AzrayAsiddhatvAt / na hIzvarastajjJAnaM vA kvacit siddham / AbhAsapratipannamiti cet, na / tasyAzrayatvAnupapatteH / pratiSedhyatvAnupapattezca // vyAvAbhAvavattaiva bhAvikI hi vizeSyatA / abhAvavirahAtmatvaM vastunaH pratiyogitA // 2 // 68. nanu yuktaM pratyakSAnupalabhyamAnayorapi vAdiprativAdinoH abhyupagamaH, kAyavAgbuddhyAdiliGgairupalabhyamAnatvAt / na caivaM kSityAdikArtR]tve [i]tyAzayavAnAzaGkate - syAdetaditi / yatpramANagamyaM hIti / yadekapramANagamyaM hItyarthaH / ata eva siddhAnte tadekapramANetyAdyAha / atra bAdhakamAha - anyatheti / [76 pramANaka eveti cet / nanvanyanta(ta)ravyApAraikapramANaka eva kiM na svIkriyate / ubhayatra tadanvayavyatirekAnuvidhAnasyAvizeSAditi cet / evaM tahi kAryasAmAnyamapi kartRpUrvatvena svArA(svabhA)vapratibaddhamiti / kAyavyApArAdilakSaNakAryavizeSanivRttAvapi kSityAdikAryatvasya bhAvAt kartA kathaM nivarvyatIti pratisaMdadhIthAH / na hi kAryamAtrapramANo'sti kasta(kartA yasta)dvizeSanivRttimAtreNa nivartitumutsahate / na ca kAryasAmAnyasyApi vyAvRttiriti upasaMhAravyAjena darzayati - tasmAditi / tadeva pramANavizeSanivRttAvapi pramANasAmAnyasadbhAvena tadekapramANatvAt siddhimupasaMhRtya saMprati [pramANa]prameyayorvyApakavyApyabhAvaM nirAkaroti - na ceti / puruSaniyameneti / ekapuruSApekSayetyarthaH / yadi pramANanivRttAvapi nAbhAvaH prameyasya kathaM tarhi kvacit puruSe rUpAdyupalabdhipravRttau cakSurAdirbhavadbhirabhyupagamyata ityAzakya tattadvyApakanivRttivazena tattadvyApaka(vyApya)nivRttiriti samAdhAya prakRte'pIzvaro na kartA na jJA[navAn] sarvaviSaya[sya] [76 B] zarIritvajJAnatvAbhyA Page #102 -------------------------------------------------------------------------- ________________ 87 * nyAyakusumAJjali stabakaH 3 muktAtmAsmadAdijJAnavaditi vyApakAnupalabdhirityAzaGkyAnumAnamanAzrayamiti prakRtaM vyAcaSTe - nAzrayasiddhetyAdi / AbhAsapratipanno'pyAzrayo bauddhAnAmityAzakya tathAvidhasyAzrayatve na kvaciddhevu(tu)ranAzrayatvamanArabdhidA(tvA)derapyAbhAsapratipannatvenAzrayatvAt / tatazca hetuhetvAbhAsAvabhyupagacchanto bauddhA AbhAsapratipannamAnA ayameveti galepAdi(du)kayApyaGgIkArayitavya ityAzayavAnAha - AbhAseti / yathA nIlotpalasya pramANasiddhatvAditi kRtvotpalaM vizeSyamityatra vyAvRttyA nIlAbhAvaM ca notpalamiti loke bhaNyate / iha nAstIti / Azra[yasyo]tpalasya pratiyogitvam svAbhAvavirahitvaM pramANasiddhamiti / tatve(tattvI)zvarAdi(de)rapi vaktavya[m] ityAzayavAnuktamarthaM zlokena dRDhayati - vyAvatyeti / 69. na caitadAbhAsapratipannasyAstIti kutastasya niSedhAdhikaraNatvaM niSedhyatA veti / kathaM tarhi zazazRGgasya niSedhaH / na kathaJcit / sa hyabhAvapratyaya eva / na cAyamapAramArthikapratiyogikaH paramArthAbhAvo nAma / na cApAramArthikaviSayaM pramANaM nAmeti / api ca - duSTopalambhasAmagrI zazazRGgAdiyogyatA / na tasyAM nopalambho'sti nAsti sA'nupalambhane // 3 // kena ca zazazRGgaM pratiSiddhyate / sarvathA'nupalabdhasya yogyatvAsiddheH / taditarasAmagrIsAkalyaM hi tat / nanUktamAbhAsopalabdhaM hi tat / ata evAzakyaniSedhamityuktam / anupalambhakAla AbhAsopalambhasAmagryA abhAvAt, tatkAle cAnupalambhAbhAvAditi / kastarhi zazazRGgaM nAstItyasyArthaH / zaze adhikaraNe viSANAbhAvo'stIti / syAdetat / yadyapIzvaro nAvagato, yadyapi ca nAbhAsasiddhena pramANavyavahAraH zakyasampAdanaH, tathApyAtmAnaH siddhAsteSAM sArvajyaM niSiddhayate, kSityAdikartRtvaM ceti / tathAhi / maditare na sarvajJAzcetanatvAdahamiva, na ca te kSityAdikartAraH puruSatvAdahamiva / evaM vastutvAderapIti / tadetadapi prAgeva parihRtam / tathAhi - iSTasiddhiH prasiddha aMze hetvasiddhiragocare / nAnyA sAmAnyataH siddhirjAtAvapi tathaiva sA // 4 // pramANena patItAnAM cetanAnAM pakSIkaraNe siddhasAdhanam / tato'nyeSAmasiddhau hetorAzrayAsiddhatvam / AtmatvamAtreNA so'pi siddha iti cet / ko'syArthaH ? kiM AtmatvenopalakSitA saiva vastugatyA sarvajJavizvakartRvyaktiH, atha tadanyA, Atmatvameva vA pakSaH ? sarvatra pUrvadoSAnativRtteH / athAyamAzayaH / AtmatvaM na sarvajJasarvakartRvyaktisamavetam, jAtitvAt, gotvavaditi / tadasat / niSedhyAsiddheniSedhasyAzakyatvAt / tathA cAprasiddhavizeSaNaH pakSa ityAzrayAsiddhiriti sa eva doSaH / tvadabhyupagamairlokaprasiddhyA ca prasiddhasyaivezvarasyAsarvajJatvamakartRtvaM ca sAdhyate iti cet, na / _ AgamAdeH pramANatve bAdhanAdaniSedhanam / AbhAsatve tu saiva syAdAzrayAsiddhiruddhatA // 5 // nigadavyAkhyAtametat / cArvAkastvAha kiM yogyatAvizeSAgrahaNena ? yannopalabhyate tannAsti, Page #103 -------------------------------------------------------------------------- ________________ 88 * vAmadhvajakRtA saGketaTIkA viparItamasti / na cezvarAdayastathA / tato na santItyetadeva jyAyaH / evamanumAnAdivilopa iti cet / nedamaniSTam / tathA ca lokavyavahAroccheda iti cet, na / sambhAvanAmAtreNa tatsiddheH / saMvAdena ca prAmANyAbhimAnAditi / __ 69. yadezvare kartRtvaniSedhaH tadAdhikaraNatvamIzvarasya / yadA tvIzvaro nAsti tadA vizve dharmapratiyogitvamityarthaH / nanUktakrameNa yadi kalpitasya tanniSedhyatvaM tadA kathaM zazazRGga nAstIti / zazazRGgasyaiva kalpitasya niSedhyatvaM sarvajanasiddhamityAzayena zaGkate - kathamiti / na zaza[zRGgasya] kalpitasya niSedhyatvaM prAmANikajanasiddhamityAzayavAn pariharati - na kathaJciditi / na niSidhyata iti hRdi nidhAyetaraniSedhavyavahArasamAnatAmAha - sa hIti / prAmANike tu niSedhe pramANasiddhaniSedhyavyavasthitirityAha - na ceti / zazazRGgasya [pra]mANato'dhigatirapramANena niSedha [77 A] ityAha - na ceti / yogyAnupalambhanazva(mbhazca) bhAvani[Sedhapra]tyayamupajanayati, nAnupalambhamAtramityubhayasiddham / na ca pramANataH kvacidanavagatasya yogyatvam, na ca tathAbhUtasyA''bhAsapratipannatvam, na cAbhAsapratipannasya niSedhakAnupalambhaH, na ca ta[d] vinA niSedhasambhava ityAzayavatoktam - api ceti / duSTopalambhasAmagrI vA yogyapadasannidhAnameva / keneti / kimanupalambhamAtreNa yogyatAviziSTena vA / AdyaH sarvairanabhyupagamAd dustha: / dvitIyastu pramANataH zazazRGgasya kvacidasiddharasiddhaH / tato na kenApItyarthaH / etadevAha - sarvatheti / pramANata iti bhAvaH / nanUpalabdhimAtraviSayIkRtameva rUpaM niSidhyate na tu pramAviSayIkRtamAbhAsopalabdharajatAdeniSedhadarzanAdityata Aha - taditareti / rajatAdeH kvacitpramANasiddhatvena yogyatvAt nizcitaM tatazca sadRzasyAnupalambhena niSedho na tvAbhAsapratipannarajatasya tasyAbhAsapratItisAmagrIsamaye niSedhakAnupalambhAbhAvAdanupalambhasamaye ca yogyatvavizeSaNAbhAvAditi / samAnanyAyenAha - nanviti / evaM nivAritAbhimAno mImAMsakaH svapakSarAgabAhulyAt prakArAntareNezvaraniSedhakAnumAnamAzaGkate - syAdetaditi / tadvyaktaM paramiti pUrvapratijJAyAmeva / [77 B] prameyatvAdikamapi vArtikakRtoktam - pratyakSAdyavisaMvAdi prameyatvAdi yasya tu / sadbhAvavAraNenoktaM(Ne zaktaM) ko nu taM kalpayiSyati // [zlo0 vA0 codanAsUtra 132] iti tato'pi sArvajJa(zya)kSitikartRtvaniSedha ityarthaH / idamapi anumAnamanAzrayamiti saGgraheNa nivArayati - tadetaditi / siddhasAdhanamapyAzrayAsiddhyantarbhUtamiti bhAvaH / vivaraNami(ma)tirohitArtham / Ami(tma)tvasyApi sA(sa)rvajJasarvakartRniSedhe siddhasAdhanamiti utka(kta)mAzakaMditaM(mAzaMkitaM) dRSTvA prakArAntareNa zaGkate - anve(the)ti / jijJAsitadharmasiddhatvAdatra ca tadabhAvAdasiddhatayA asiddhirityarthaH / evaM tAvannaiyAyikamImAMsakasiddhaniSedhakayogyAnupalambhabalenaiva niSedho na tvanyatheti samarthitam / pramANasiddhatvAccAyaM mArgo'vazyamabhyupagantavyo'nyenApyanyathA samastalokavyavahAropaplava iti / samAnanyAyena bodhAya tu atra vipratipannacArvAkamutthApayati - cArvAka iti / bhAvismaraNAnukUlAnubhA(bha)vAdityarthaH / athavA manasA smaraNagocarAnubhavAditi / nanu cakSurAdInAmapi sopalambhakAla eva sattvamanyadA tva[sattva] mevAstvityAha - na ceti / 70. atrocyate - dRSTayadRSTyoH kva sandeho bhAvAbhAvavinizcayAt / adRSTibAdhite hetau pratyakSamapi durlabham // 6 // Page #104 -------------------------------------------------------------------------- ________________ 89 * nyAyakusumAJjali stabakaH 3 sambhAvanA hi sandeha eva / tasmAcca vyavahArastasmin sati syAt / sa eva tu kutaH ? darzanadazAyAM bhAvanizcayAt, adarzanadazAyAmabhAvAvadhAraNAt / tathA ca gRhAd bahirgatazcArvAko varAko na nivarteta / pratyuta putradAradhanAdyabhAvAvadhAraNAt sorastADaM zokavikalo vikrozet / smaraNAnubhavAnaivamiti cet, na / pratiyogismaraNa evAbhAvaparicchedAt, parAvRtto'pi kathaM punarAsAdayiSyati / sattvAditi cedanupalambhakAle'pi tarhi santIti na tAvanmAtreNAbhAvAvadhAraNam / tadaivotpannA iti cet, na / anupalambhanahetUnAM bAdhAt / abAdhe vA sa eva doSaH / ata eva pratyakSamapi na syAt, taddhetUnAM cakSurAdInAmanupalambhabAdhitatvAt / upalabhyanta eva golakAdaya iti cet, na / tadupalabdheH pUrvaM teSAmanupalambhAt / na ca yaugapadyaniyamaH / kAryakAraNabhAvAditi / etena na paramANavaH santi anupalabdheH / na te nityA niravayavA vA pArthivatvAt ghaTAdivat / na pAthasIyaparamANurUpAdayo nityAH, rUpAditvAt, dRzyamAnarUpAdivat / na rUpatvapArthivatvAdi nityAkAryAtIndriyasamavAyi jAtitvAt zRGgatvavat / nendriyANi santi yogyAnupalabdheH / ayogyAni ca zazazRGgapratibandhinirasanIyAnItyevaM svargApUrvadevatAnirAkaraNaM nAstikAnAM nirasanIyam / mImAMsakazca toSayitavyo bhISayitavyazceti / yadyevamanupalambhenAdRzyapratiSedho neSyate, anupalabhyopAdhipratiSedho'pi tarhi neSTavyaH / tathA ca kathaM tathAbhUtArthasiddhirapi anumAnabIjapratibandhAsiddheH / tadabhAve zabdAderapyabhAvaH / prAmANyAsiddheH / seyamubhayataH pAzArajjuH / atra kazcidAha / mA bhUdupAdhividhUnanam, catuHpaJcarUpasampattimAtreNaiva pratibandhanirvAhAt / tasyAzca sapakSAsapakSadarzanAdarzanamAtrapramANakatvAt / yatra tu tadbhaGgaH tatra pramANabhaGgo'pyAvazyakaH / na hyasti sambhavo darzanAdarzanayoraviplave heturupaplavata iti / aprayojako'pi tarhi hetuH syAditi cet, bhUyodarzanAviplave ko'yamaprayojako nAma ? na tAvat sAdhyaM pratyakAryamakAraNaM vA / sAmAnyatodRSTAnumAnasvIkArAt / nApi sAmagryAM kAraNaikadezaH / pUrvavadabhyupagamAt / nApi vyabhicArI / tadanupalambhAt / vyabhicAropalambhe vA sa eva doSaH / na ca zaGkitavyabhicAraH / nirbIjazaGkAyAH sarvatra sulabhatvAt / nApi vyApyAntarasahavRttiH / ekatrApi sAdhye'nekasAdhanopagamAt / nApyalpaviSayaH, dhUmAdestathAbhAve'pi hetutvAt / nanu dhUmo vahnimAtre aprayojaka eva, tannivRttAvapi tadanivRtteH / Ai~ndhanavantaM vahnivizeSa prati tu prayojakaH, tannivRttau tasyaiva nivRtterityetadapyayuktam / sAmAnyAprayojakatAyAM vizeSasAdhakatvAyogAt tadasiddhau tasyAsiddhiniyamAt / siddhau vA sAmAnyavizeSabhAvAnupapatteH / nApi klRptasAmarthya'nyasmin kalAnIyasAmarthyo'prayojakaH, nAze kAryatvasAvayavatvayorapi hetubhAvAditi / 70. kutaH? kAryeti / upalambhendriyayoriti zeSaH / etenepi / parAtmanyanupalambhamAtrasyAsAdhakatvena hetvantarasya cAzrayAsiddhyAdiprasaGgenetyarthaH / [78 A] yadi ca paramezvaravidveSAnmImAMsakA api pAkhaNDipakSamAlambanInAzcArvAkamutthApyAsmAn bhISayituM pravRttAstadA vayavama(vayama)pi tAnevotthApya tAn bhISayituM vivadAma [i]tyAzayavAnAha - mImAMsakazceti / cArvAkamatasvIkAra-tiraskArAbhyAm bhISaNastoSaNa ityarthaH / na tvanupalambhamAtrAd niSedhasvIkAre upAdhyanupalambhenApi nopAdhivirahanizcayastathA sati nAnumAnAdivyavasthitiriti bhinnalokamaryAdA[mA]ha - yadyevamiti / ubhayata iti / anulambhamAtrasya niSedhakatve'niSedhakatve cetyarthaH / yadyanupalambha yabhAvAvadhAraNaM tadezvarAdyabhAvAvadhAraNamapi / na ceta tathA tadA nopAdhyabhAvanizcaya ityarthaH / cArvAkaprAgalbhyamupalabhya nAyaM panthA kintvanya eveti kecidityAha - atreti / cirantananaiyAyikA evamucurityarthaH / Page #105 -------------------------------------------------------------------------- ________________ 90 * vAmadhvajakRtA saGketaTIkA tadbhaGga iti / uktarUpasampattibhaGga ityarthaH / pramANabhaGga iti / darzanAdarzane pramANabhaGga ityarthaH / etadeva spaSTayati - na hIti / pUrvavaditi / kAraNalaiGgikAnumAnamityarthaH / pUrvaM kAraNaM tad yasyAsti viSayatayA parAmarzajJAnasya tat tathA, tathA ca kAraNaikadezaM dRSTvA kAryamanumi[ta]tvAt / vAdinau naivaM vaktumarhata ityarthaH / tannivRttau dhUmanivRttau tadanivRttervahnayanivRttevaDhyavasthiteriti yAvat / tasyaiveti / ArTendhanavavaDherevetyarthaH / ___71. tadetadapezalam / kathaM hi vizeSAbhAvAt kazcid vyabhicarati, kazcicca neti zakyamavagantum / ato nirNAyakAbhAve sati sAhityadarzanameva zaGkAbIjamiti kvAsau nirbIjA / evaM satyatiprasaktirapi cArvAkanandino nopalambhAya / svabhAvAdeva kazcit kiJcid vyabhicarati, kazcicca neti svabhAva eva vizeSa iti cet, kena cihnena punarasau nirNeya iti nipuNena bhAvanIyam / bhUyodarzanasya zatazaH pravRttasyApi bhaGgadarzanAt / yatra bhaGgo na dRzyate tatra tat tatheti cet / ApAtato na dRzyate iti sarvatra kAlakrameNApi na drakSyate iti ko niyanteti / tasmAdupAdhitadvirahAveva vyabhicArAvyabhicAranibandhanam, tadavadhAraNaM cAzakyamiti / nanu yaH sarvaiH pramANaiH sarvadA'smadAdibhiryadvattayA nopalabhyate nAsau tadvAn / yathA bakaH zyAmikayA, nopalabhyate ca vahnau dhUma upAdhimattayeti zakyamiti cet, n| asyApyanumAnatayA tadapekSAyAmanavasthAnAt / 'sarvAdRSTezca sandehAt svAdRSTervyabhicArataH' srvdetysiddheH| tAdAtmyatadutpattibhyAM niyama ityanye / tatra tAdAtmyaM vipakSe bAdhakAd bhavati / tadutpattizca paurvAparyeNa pratyakSAnupalambhAbhyAm / na hyevaM sati zaGkApizAcyavakAzamAsAdayati, azaGkayamAnakAraNabhAvasyApi pizAcAderetallakSaNAvirodhenaiva tattvanirvAhAditi / na / evamapyubhayagAmino'vyabhicAranibandhanasyaikasyAvivecanAt, pratyekaM cAvyApakatvAt / kutazca kAryAtmAnau kAraNamAtmAnaM ca na vyabhicarata iti / atrocyate - zaGkA cedanumA'styeva na cecchaGkA tatastarAm / vyAghAtAvadhirAzaGkA tarkaH zaGkAvadhirmataH // 7 // kAlAntare kadAcid vyabhicariSyatIti kAlaM bhAvinamAkalayya zaGkayeta tadAkalanaM ca nAnumAnamavadhIrya kasyacit / muhUrtayAmAhorAtrapakSamAsarvayanasaMvatsarAdayo hi bhAvino bhavanmuhUrtAdyanumeyA eva / anavagateSu smaraNasyApyanAzaGkanIyatvAt / anAkalane vA, kamAzritya vyabhicAraH zaGkayeta / tathA ca sutarAmanumAnastIkAraH / / 71. kazciditi dRSTasAhityA(yo')pItyarthaH / [78 B] ata iti / yathAhuzcArvAkAH / avazyaM zaGkayA bhAvyaM niyAmakamapazyatAmiti / evamiti / vyabhicArazaGkAyAmapi gamakatve satItyarthaH / nanu kAryakAraNa[svabhA]vata eva kazcid vyApyo vyApakazca kazcidityAzakya ayaM svadhA(bhA)vaH kuto'vadhAraNIya iti pariharati - svabhAvAdeveti / ananyagatikatayopAdhiviraha evopAyaH, na cAsAvavadhArayituM zakya ityupasaMharati - tasmAditi / cirantanasamastamAskanditaM dRSTvA nUtanairabhihitamupAyamutthApya nivArayati - nanviti / atra bauddhoktamapyupAyamupanyasya dUSayati - tAdAtmyeti / kiM tAdAtmyatadutpattI milite pratyekaM vA pratibandhAvadhAraNe upAya: / nAdyaH, asiddheH / na dvitIyaH, avyApakatvAditi / dUSaNAntaramAha - kutazceti / tato'nanyagatikatayA bhavadbhirapi svabhAva evottarIkartavya iti bhAvaH / bauddhoktamapi cArvAkazaGkAkalaGkitaM na vyavatiSThata iti / Page #106 -------------------------------------------------------------------------- ________________ 91 * nyAyakusumAJjali stabakaH 3 svayamanumAnavairiNaM pratyuttaramAha - zaGkA cediti / idamasAdhakamanupalabhyopAdhizaGkAgrastatvAd vyabhicArazaGkAgrastatvAdvetyAdirdUSaNamanumAnamapi vyApnotItyataH svAtma[79 A]vyAghAtakatvopAdhinA jAtyuttaratvAditi tAtparyArthaH / akSarArthastu dezAntarakAlAntarayorvyabhicAropAdhyoranyata[ra]zaGkA cedanumAnavairiNAbhyupagamyate yadi tadA'numA'styeva tAmantareNa kAlAntaradezAntarayorapratIteH zaGkAyAH kartumazakyatvAditi / pUrvArdhaM vyAcaSTe kAletyAdinA tathA cetyantena / 72. evaM ca dezAntare'pi vaktavyam / svIkRtamanumAnam / suhRdbhAvena pRcchAmaH, kathAmAzaGkA nivartanIyA ? iti cet, na / yAvadAzaGkaM tarkapravRtteH / tena hi vartamAnenopAdhikoTau tadAyattavyabhicArakoTau vA'niSTamupanayatecchA vicchidyate / vicchinnavipakSecchazca pramAtA bhUyodarzanopalabdhasAhacaryaM liGgamanAkulo'dhitiSThati, adhiSThitAcca karaNAt kriyApariniSpattiriti kimanupapannam / nanu tarko'pyavinAbhAvamapekSya pravartate, tato'navasthayA bhavitavyam / na / zaGkAyA vyAghAtAvadhitvAt / tadeva hyAzaGkayate yasmin AzaGkayamAne svakriyAvyAghAtAdayo doSA nAvatarantIti lokamaryAdA / na hi hetuphalabhAvo na bhaviSyatIti zaGkittumapi zakyate / tathA sati zaGkava na syAt, sarvaM mithyA bhaviSyatItyAdivat / ____72. evamiti / anumAnamavadhIrya yathA kAlAntaravyabhicArazaGkA na bhavati tathA dezAntare'pItyarthaH / caturthapAdaM vyAcikhyAsuH zaGkate - nanu ca zaGkAnivRtteH kiM prayojanam ? pratibandhanizcayo hyanumAnAGgam, sa cedasti tadA tatsAmarthyenaiva zaGkAnivRttiH / atha nAsti, kuta: ? tajjJAnasAmagrIvirahAditi / tadutpattyarthaM sAmagryeva gaveSaNIyA kiM zaGkAnivRttiprArthanayeti / ucyate / avyabhicArazci(ranizca)yo vyabhicAravyAvartakadharmAnusandhAnabalenaiva vakraMkSeTavAdyupalambhena sthANunizcayavat / yadA tu tathAbhUtavizeSAnanusandhAtA(trI) vyabhicArazaGkopajAtA tadA viparItazaGkAyAM bAdhakadazano(rzane)na sahAyena bhUyo hi darzanena nizcayo janyate bAdhake ca viparyaye'niSTaprasaGga ityabhiprAyavAn pariharati - na yAvaditi / yathA nAnuvihitAnvayavyatirekatvaM kAraNe hetuH, vyApAralakSaNopakArasyopAdhi(dhe)vidyamAnatvAdityatrAnavasthAprasaGgalakSaNastarkaH / icchA vicchidyate jijJAsAjanakasahAya[79B]sahitetyarthaH / aniSTamiti / prAmANikahAnamaprAmANikopAdAnamityarthaH / tRtIyaM pAdaM vyAkhyAtumAzaGkate - nanu tarko'pIti / vyApyadharmAdhyAropeNa ca niyatavyApakadharmaprasaJjanaM tarkamAhustArkikA ityabhiprAyaH / tata iti / tathA cAnyatrai(tre)va tatrApi vyApyavyApakabhAvAna[va] dhAraNe zaGkAnivartakatarkAntarasvIkAre'navasthetyarthaH / na sarvatra zaGkA laukikaparIkSakaiH kriyate / nopAyAdya(nopAdhya)bhyavaharaNAcau(ccA)nizcayapUrvakatvenobhayapravRttyanupapatteH tato virodhapratisandhAnam, tarke na zaGkAM(GkA), tato nAnavastheti hRdi nidhAya pariharati - neti / nahIti / yadi kAryakartAramantareNa syAdevaM samavAye(ya)samavAyinoranyataramantareNApi syAditi / hetuphalabhAvocchedaprasaGga ityasmiMstakeM mA bhUddhetuphalabhAva iti zaGkAM vArayati / kuta ityata Aha - tathA satIti / 73. tathApi atIndriyopAdhiniSedhe kiM pramANamityucyatAmiti cet / na vai kazcidatIndriyopAdhiH pramANasiddho'sti yasyAbhAve pramANamanveSaNIyam / kevalaM sAhacarye nibandhanAntaramAtraM zaGkayate tataH zaGkava phalataH svarUpatazca nivartanIyA / tatra phalamasyA vipakSasyApi jijJAsA tarkAdAhatya nivartate / Page #107 -------------------------------------------------------------------------- ________________ 92 * vAmadhvajakRtA sRGkettaTIkA tato'numAnapravRttau zaGkAsvarUpamapIti sarvaM sustham / na caitadanAgamam, nyAyAGgatayA tarkaM vyutpAdayataH sUtrakArasyAbhimatatvAt / anyathA tadvyutpAdanavaiyarthyAt / tadayaM saMkSepaH / yatrAnukUlatarko nAsti so'prayojakaH / sa ca dvividhaH - zaGkitopAdhinizcitopAdhizca / yatredamucyate - yAvaccAvyatirekitvaM zatAMzenApi zaGkayate / vipakSasya kutastAvad hetorgamanikAbalam // tatropAdhistu sAdhanAvyApakatve sati sAdhyavyApakaH / taddharmabhUtA hi vyAptirjapAkusumaraktateva sphaTike sAdhanAbhimate cakAstItyupAdhirasAvucyate iti / tadidamAhuH - anye paraprayuktAnAM vyAptInAmupajIvakAH / taidRSTairapi naiveSTA vyApakAMzA'vadhAraNA // iti / tadanena vipakSadaNDabhUtena tarkeNa sanAthe bhUyodarzane, kAryaM vA kAraNaM vA tato'nyad vA samavAyi vA saMyogi vA anyathA vA bhAvo vA'bhAvo vA savizeSaNaM vA nirvizeSaNaM vA liGgamiti niHzaGkamavadhAraNIyam / anyathA tadAbhAsa iti rahasyam / 73. zaGkApi hetumatI na vA ? Aye, hetuM vinA na syAdeva / dvitIye, dezAdiniyamAnupapattirityarthaH / nanvatIndriyopAdhiniSedhakamAnAbhAvAdevAniSedha ityAzaya tathAvidhopAdhizaGkAyAM sakalalokayAtroccheda iti Azayena pariharati - tathApIti / tatra phalamiti / tadyathA dhi(vi)vAdapada(daM) sakartRkaM kAryatvAdityukte, nanu kAryamakartRkamapi bhaviSyatIti vipakSajijJAsA sA tarkAditi / paramANvAdInAmaceta[80 A]natvAt svAtantryeNa svapravRttyanupapattye(tte)rakartRkatve vivAdapadasya kartRvyAvRttAvanyakArakavyAvRttiriti kAryatA [iti] lokaH paThati / tarka(kAd) vipakSecchA vicchidyate ityarthaH / tata ekakoTiniyatAyAM jijJAsAyAmanumAnapravRttau pramo(prame)tyAde(deH) saMzayasvarUpamapi nivartata iti / sarvaM susthamiti tAtparyArthaH / na tvetat sarvamAzaGkAM pUrvavyAkhyAtRbhirevamapratipAdanAdityata Aha - na caitaditi / sUtrakAreNAvayavarUpanyAyAnantaramAhatya vipakSajijJAsAnivartakatvena nyAyAGgatayA pratipAdanAt tadvyAkhyAtRbhiH suvyAkhyAtatvAdanyathA pratibandhagrAhakatva[m] mAnAGgatvamAnaM syAditi bhAvaH / nanu yadi viparyayabAdhakabalena pratibandhanirUpaNaM tadopAdhitadabhAvanirUpaNena kiM prayojanam ? vipryybaadhksiddhyrthmeveti| tathAhi yadidaM vyabhicaret tadA anayonirupAdhiH sambandho na syAditi vipakSe bAdhaka[m] / na ca tannirupAdhitvanirUpaNaM vinAzaM bhavati / nanu yenaiva bAdhakena nirupAdhitvaM nirUpyate tenaivAvyabhicAro nirUpyatAmanyena vA ? ucyate - yadi mitrAtanayatvAdAvapi zyAmatAsAdhane bravIti / mitrAtanayatvaM cecchyAmatAM pariharet, sarvatra pariharet na kvacidapi pariharet / [80 B] na hi saMsargasya kvacit sattAyAM bIjamastIti bAdhake darzitam / saMsargasya kvacit kasyacit siddhyarthamavazyaM bIjamupadarzayitavyam / sa evopAdhirityucyate / tasmAd yatsattve sAdhyasaMsargatvaM yadabhAve ca sAdhyasaMsargavyAvRttiH sa evAnyathAsiddhibIjamupAdhirityucyate / sa eva sukhAvabodhArthamanyallakSaNenAbhidhIyate / sopAdhisAdhyasambandhahetu[ra] prayojakamiti pUrvAkSepasamAdhAnamiti mImAMsAvAtikasyApi Page #108 -------------------------------------------------------------------------- ________________ 93 * nyAyakusumAJjali stabakaH 3 matamiti vyAkhyAya tadgranthapAThapUrvakamupAdhilakSaNamAha - tadayamiti / tatra yadi sAdhanAvyApakamAtrasyopAdhitvamaGgIkriyate tadA sAvayavatvasyApi kRtakatvaM prati upAdhitvaM syAt / atha sAdhyavyApakamAtrasyopAdhitvamucyeta tadA kRtakatvasyaiva sAvayavatvaM prati upAdhitvaM syAt / etadubhayamupAdeyanizcitopAdhiryathA prameyatvamanityatve, AzaGkitopAdhizca yathA mitrAtanayatvaM zyAmatAyAmiti / pUrvatvakRtakatvopAdheH sAdhyasAdhana-vyApakAvyApakatvavinizcayAditi / uttaratrApi AhAravizeSapariNatirupAdhiH / ayaM hi mitrAtanayatvasya [81 A] vyApikAM(kA), etadvyatireke'pi mitrAtanayatvasya sattve bAdhakAbhAvAt / AhAravizeSapariNatezca dezakAlaprAptikaraNazaktivicitrANAM hetUnAmaniyamAt / vyApakatAprasAdhakapramANAbhA[vA]t sAdhanaM prati avyApakatvamAzaGkitamiti / zaGkitopAdhirayamityarthaH / nanvarthamupAdhi(dheH) darzayati / taddharmeti / raktaH sphaTikaH sphaTikatvAdubhayAbhimatasphaTikavadityukte na sphaTikatvamatra sAdhanaM japAkusumasaMparkavazena raktAvabhAsAdityarthaH / adhyayanaM tvadhyayanahetuke sAhacarye upAdhirna tu guruziSyavyavahAramAtre / anyathApi guruziSyavyavahAradarzanAdityevaM sarvatra nipuNena bhavitavyamiti tAtparyam / etenopahitapratyayaheturupAdhiriti vadatA prayojakAd bhedo darzitaH / yadi punardvitIyasAdhanamupAdhirityabhidhIyate tadaikasmin sAdhye sAdhanAntarasambandho na syAditi / nanu nirupAdhiH sambandho vyAptiH sattAvatsaMyogasamavAyatAdAtmyavizeSaNavizeSyabhAvatvAnyatamo avyApakatvAt / na ca sarvasAdhAraNasambandhAntaramabhyupagamyata ityata Aha - tadanena / 74. tAdAtmyatadutpattyorapyetadeva bIjam / yadi kAryAtmAnau kAraNamAtmAnaM cAtipatetAM tadA tayostattvaM vyAhanyeta / ata eva sAmagrInivezinazcaramakAraNAdapi kAryamanumimate saugatA api / tasmAd vipakSabAdhakameva pratibandhalakSaNam / tathAhi / zAkadyAhArapariNativirahiNi mitrAtanaye na kiJcidaniSTamiti nAsau tasya vyApikA, vyApikA tu zyAmikAyAH, kAraNatvAvadhAraNAt / kAraNaM ca tat tasya, tadatipatya bhavati ceti vyAhatam / evamanyatrApyUhanIyamiti / kva punaraprayojako'ntarbhavati ? na kvacidityeke / yathAhi - siddhasAdhanaM na bAdhitaviSayam, viSayApahArAbhAvAt / nApi nirNaye sati pakSatvAtipAtAdapakSadharmaH / kAlAtItavilopaprasaGgAt / na cAnaikAntikAdiH, vyabhicArAdyabhAvAt / tathA'yamapi / sUtraM tUpalakSaNaparamiti / tadasat / vibhAgasya nyUnAdhikasaMkhyAvyavacchedaphalatvAt / kva tarhi dvayorantarnivezaH / asiddha eva / tathAhi vyAptasya hi pakSadharmatApratItiH siddhiH / tdbhaavo'siddhiH| iyaM ca vyAptipakSapakSadharmatAsvarUpANAmanyatamApratItyA bhavantI yathAsaGkhyamanyathAsiddhirAzrayAsiddhiH svarUpAsiddhirityAkhyAyate / madhyamA'pyAzrayasvarUpApratItyA tadvizeSaNapakSatvApratItyA veti dvayI / tatra caramA siddhasAdhanamiti vyApadizyate / vyAptisthitau pakSatvasyAhatya vighaTanAt / na tvevaM bAdhe vyAptereva prathamaM vighaTanAditi vizeSaH / yattvaprayojakaH sandigdhAnaikAntika ityanaikAntike'ntarbhAvyate tadasat / vyAptyasiddhyA hi nimittena vyabhicAraH zaGkanIyaH anyathA vA ? prathame asiddhireva dUSaNamupajIvyatvAt, nAnaikAntikam, upajIvakatvAt / anyathA zaGkA tvadUSaNameva; nirNIte tadanavakAzAditi // 7 // 74. etena ne(ni)yatasahabhAvo vyAptirityuktaM bhavati / niyamazca [81 B] vipakSe bAdhakAt svapakSAnukUlatarkAditi / parairapi zaGkApasAriNo'smaduktaprakAro'bhyupetavyaH, anyathA zaGkAnivRttirdurlabhetyAha - tAdAtmyeti / Page #109 -------------------------------------------------------------------------- ________________ 94 * vAmadhvajakRtA sRGketaTIkA vyabhicAriNi kutastadutpannatvaM na syAt tAdAtmyaM vA ? adarzanAditi cet, na / kiM samartheSA(sarveSA)madarzanamuta svasya, yogyAdarzanaM veti / nAdyaH, asiddhaH / na dvitIyo vyabhicArAt / na tRtIyaH, sarve[SAM vya]bhicArANAm asarvazaM prati grahaNayogyAsiddheH / tasmAdaniSTaprasaGgenaiva vyabhicAriNi vyApyavRttirvaktavyA / tathA ca tadeva bIjamityarthaH / etadeva darzayati - yadi ceti / ata eveti / yata eva vipakSe bAdhakAdavinAbhAva ityatra nirbharo(niyamo) na tu svabhAvakAryayorevetyarthaH / tadyathA badhirasya murajamukhAbhidhAtAcchabdAnumAnaM pUrvamuktam / yatrAnukUlastarko nAsti sA(tatrA)prayojakatvamityasyodAharaNamAha - tathAhIti / nAsau tasyeti / na zAkAdyAhArapariNatiH mitrAtanayatvasya vyApiketyarthaH / nanu yadi siddhasAdhanAprayojakau api dUSaNAntare eva kathaM tarhi vibhAge savyabhicArAdipaJcakameva dUSaNatvena sUtrakRtoktamityata Aha - sUtraM tviti / tadevamAdhikyaM vibhAgasUtrasya vizeSavidhitvenAdhika[82 A]niSedhaphalatvenAtyayamityAzayavAn sAdhayati tadasadityAdinA / vyAptasya nirupAdhisAdhyasambandhasya pakSadharmatayA saMdigdhasAdhyadharmatayA pratItisiddhiriti / tadabhAvastasya nirupAdhisAdhyasambandhasyAbhAvaH sopAdhitvam / evaM tasya saMdigdhasAdhyadharmiNastaddharmasya vA abhAva ityarthaH / etadeva [vi]vRNoti / yadyapi saMdehasyobhayatrApi samAnatvaM tathApyekatra sAdhakapramANa(NA)sadbhAvenAnyatra bAdhakapramANasaMbhaveneti zeSaH / na ca kimaneneti vAcyam / sAdhakapramANasya svarUpato'nukUlatvAd bAdhaka[pramANasya] svarUpataH pratikUlatvena sarvavAdisaMmatatvAditi rahasyam / ata evAha - vyAptereveti / nanu yadi vyAhatya vighaTanaM tadA'naikAntikameva duSaNam / atha vyAptevighaTanaM nAsti tadA apakSadharmataiva daSaNamityabhayathApi kAlAtItavilopa iti ceta / ucyate - sAdhyAbhAvanizcayena hi hetoH pakSadharmatA pratyukte]ti, vipakSavRttitA vA vyavasthApyA bhAvasAdhyA'sAvanizcayamanudbhAvyodbhAvayitumazakyA, tadudbhAvane tu tenaiva hetordUSitatvAd vyarthamaparasyAbhidhAnam / anyathA viruddhasyApi sAdhyasAdhanayoranyataravirahe, sAdhyavirahe apakSadharmatvaM, sAdhanavirahe svarUpAsiddhatvamiti nirAkaNApatteH / tatra virodhapratItyuttarakAlaM tayoH pratItau virodhasyaiva [82 B] dUSaNatve'nyatrApi bAdhottarakAlaM tayoH pratItiriti samAnam, tasmAd viruddhahetvAbhAsamanabhyu(mabhyu)paga[ta]tvAt kAlAtyayApadiSTamapi pRthagabhyupagantavyam, anyathA viruddhasyApi parihAra iti duruttaram / tadetat sarvaM pAkhA(SA)NareSe(khe)yamiti manvAno matAntaraM vikalpya nirAkaroti - yattviti / 75. upamAnaM tu bAdhakamanAzaGkanIyameva, viSayAnatirekAditi kecit / tathAhi / na tAvadasya viSayaH sAdRzyavyapadezyaM padArthAntarameva sambhAvanIyam / __ parasparavirodhe hi na prakArAntarasthitiH / naikatA'pi viruddhAnAmuktimAtravirodhataH // 8 // na hi bhAvAbhAvAbhyAmanyaH prakAraH sambhAvanIyaH, parasparavidhiniSedharUpatvAt / na bhAva iti bhAvaniSedhamAtreNaivAbhAvavidhiH / tatastaM vihAya kathaM svavacanenaiva punaH sahRdayo niSedhennAbhAva iti / evaM nAbhAva iti niSedha eva bhAvavidhiH / tatastaM vihAya svavAcaivAnunmattaH kathaM punarniSedhenna bhAva iti / ata evambhUtAnAmekatApyazakyapratipattiH / pratiSedhavidhyorekatrAsambhavAt / tasmAd bhAvAbhAvAveva tattvam / bhAvatve'pi guNavannirguNaM veti dvayameva pUrvavat / pUrvaM dravyameva / uttaraM cAzritamanAzritaM veti 1. bhaSTaH pAThaH / Page #110 -------------------------------------------------------------------------- ________________ 95 * nyAyakusumAJjali stabakaH 3 dvayameva pUrvavat / tatrottaraM samavAya eva / anavasthAbhayAt / AzritaM tu sAmAnyavad niHsAmAnyaM ceti pUrvavat dvayameva / tatra prathamamapi spakto'spanda iti dvayameva / etacca yathAsaGkhyaM karma guNa iti vyapadizyate / niHsAmAnyaM nirguNamAzritaM tvekAzritamanekAzritaM veti prAgiva dvayameva / etadapi yathAsaMkhyaM vizeSaH sAmAnyaM cetyabhidhIyate / tadetat sAdRzyametAsvekAM vidhAmAsAdayan nAtiricyate / anAsAdayan na padArthIbhUya sthAtumutsahate / etena zaktisaMkhyAdayo vyAkhyAtAH / tato'bhAvena saha saptaiva padArthA iti niyamaH / ato nopamAnaviSayo'rthAntaramiti / syAdetat / bhavatu sAmAnyameva sAdRzyam, tadeva tasya viSayaH syAt / tatsadRzo'yamiti hi pratyayo nendriyajanyaH, tadApAtamAtreNAnutpatteriti cet, na / pUrvapiNDAnusandhAnarUpasahakArivaidhuryeNAnutpatteH / so'yamiti pratyabhijJAnavaditi / nanvetatsadRzaH sa iti nendriyajanyam / tena tasyAsambandhAt / na cedaM smaraNam, tatpiNDAnubhave'pi viziSTasyAnanubhavAt / na caitadapi ayaM sa iti viparItapratyabhijJAnavadupapAdanIyam / tattedantopasthApanakramaviparyaye'pi vizeSyasyendriyeNa sannikarSAvirodhAt / tasya sannihitavartamAnagocaratvAt / prakRte tu tadabhAvAt / tasmAt tatpiNDasmaraNasahAyametatpiNDavRttisAdRzyajJAnameva tathAvidhaM jJAnamutpAdayadupamAnaM pramANamiti / etadapi nAsti / 75. evamupalabdhyanumAnAbhyAM na kSityAdikartRbAdhaka iti vyutpAdyopamAnasyAbAdhakatvaM ubhayasammataM kintu niyataviSayatvAdeva na tu viSayAnatirekAditi darzayitumupamAnabAdhakatvaM nirAcaSTe - upamAnaM tviti / keciditi / sAGkhyanaiyAyikaikadezibauddhaprabhRtayaH / na tvasyAtirikto'sti viSayaH sAdRzya[m], na caitadadhyakSagamyamindriyApAtamAtreNApratibhAsanAt, na ca liGgAdigamyaM tadanusandhAnavirahiNo'pi sAdRzyapratIteH / pratyakSAdiviSayIbhUtadravyAdipadArthAtiriktatvAcca / tathAhi - na tAvadeva dravyam, [na] guNaH karma vA, aguNatvAt, aguNaviSayavilakSaNabuddhivedyatvAd vibhAgAhetutvAt / na sAmAnyAdyanyatamam anugatavyAvRttabuddhyahetutvAditi / padArthAntarameveti gurumatamAzaGkya niSedhati - tathAhIti / parasparavirodho hi parasparAbhAvarUpatvaM nanu(na tu) parAbhAvavattvam / ato nIlapItayoranyataraniSedhe'pi nAnyataravidhiriti zItoSNasparzAd bheda iti / imamevArthaM [83 A] zlokavivaraNavyAjenAha - na hIti / pUrvavaditi / parasparavirodhe prkaaraantraasNbhvaaditi| idameva sarvatra yojyam / zaktyAdayo'pi paTe padArthAnatirekitvena vyAkhyeyA ityAzaGkyAha - eteneti / bhAvarUpapadArthAtirikta(ktaM) siddhamityAha - tata iti / mA bhUt padArthAtiriktaM tadantarbhUtamevAstu sAdRzyaM tatra pratyakSAdyapravRtteH upamAnapravRttiriti jaranmImAMsakamatamapAkartumupanyasyati - syAdetaditi / nendriyajanya ityupalakSaNam, liGgAdijanyo'pi na, tatpratisandhAnavidhurasyApi yAja(jAya)mAnatvAdityapi draSTavyam / nirAkaroti - neti / jaranmImAMsakamatamapAkRtyAbhinavamImAMsakazabarasvAmimatamAzaGkate - nanvetaditi / anena sadRzI madIyA gauriti jJAnaM nendriyAdijanyamindriyasannikarSaliGgAdipratisandhAnavirahe'pi jAyamAnatvAditi / anyaM bhUSaNakAradUSaNamatrAzakya nirAcaSTe - tAvadidamiti' / idaM naiyAyikoktadUSaNamutthApya nirAkaroti - na caitadapIti / ekatva(tra) vizeSyasyendriyasannikRSTatvAt anyatrAsannikRSTatvAditi vizeSyasya sattvAditi / asyApi ca vyaktyantarbhAve'[83 B]pyarthApattAvantarbhAva iti nopamAnamatiriktaM siddhyati, anyathA vaidharmyasyApi sAdharmyavat pramANAntaratvamityAha - etadapIti / 1. pratIkamidaM mudritamUle nAsti / Page #111 -------------------------------------------------------------------------- ________________ 96 * vAmadhvajakRtA sRGkettaTIkA 76. sAdharmyamiva vaidhaveM mAnamevaM prasajyate / ___ arthApattirasau vyaktamiti cet prakRtaM na kim // 9 // yadA hi etadvisadRzo'sau iti pratyeti, tatrApi tulyametat / na hi tatpratyakSamasannikRSTaviSayatvAt / na smaraNam / viziSTasyAnanubhavAt / nopamAnamasAdRzyaviSayatvAt / nanvetaddharmAbhAvaviziSTatvameva tasya vaidharmyam, taccAbhAvagamyameveSyate / na ca prakRte'pi tathA'stu / sAdRzyasya bhAvarUpatvAditi cet, n| ito vyAvRttadharmaviziSTatAyA api vaidharmyarUpatvAt / tasya ca bhAvarUpatvAt / syAdetat / taddharmA iha na santItyavagate arthAdApadyate ihAvidyamAnAstatra santIti / na hi tadvidharmatvametasyopapadyate, yadyetadvidharmA'sau na bhavatIti cet / evaM tarhi prakRtamapyarthApattireva / na hi tatsAdRzyaviziSTatvametasya pratyakSasiddhamapi tasyaitatsAdRzyaviziSTatvaM vinopapadyate / etena dRSTAsannikRSTapratyabhijJAnaM vyAkhyAtam / tatrApi taddharmazAlitvaM tasya smaraNAbhivyaktamanupapadyamAnaM tadidantAspadasyaikatAM vyavasthApayati / tasmAnnopamAnamadhikamiti / evaM prApte abhidhIyate - sambandhasya paricchedaH saMjJAyAH saMjJinA saha / pratyakSAderasAdhyatvAdupamAnaphalaM viduH // 10 // yathA gaustathA gavaya iti zrutAtidezavAkyasya gosadRzaM piNDamanubhavataH smaratazca vAkyArthamayamasau gavayazabdavAcya iti bhavati matiH / seyaM na tAvad vAkyamAtraphalam, anupalabdhapiNDasyApi prasaGgAt / nApi pratyakSaphalam, azrutavAkyasyApi prasaGgAt / nApi samAhAraphalam, vAkyapratyakSayobhinnakAlatvAt / vAkyatadarthayoH smRtidvAropanItAvapi gavayapiNDasambandhenApi indriyeNa tadgatasAdRzyAnupalambhe samayaparicchedAsiddheH / phalasamAhAre tu tadantarbhAve anumAnAderapi pratyakSatvaprasaGgaH / tat kiM tatphalasya tatpramANabahirbhAva eva ?, antarbhAve vA kiyatI sImA ? tattadasAdhAraNendriyAdisAhityam / asti tarhi sAdRzyAdijJAnakAle visphAritasya cakSuSo vyApAraH / na / upalabdhagosAdRzyaviziSTagavayapiNDasya vAkyatadarthasmRtimataH kAlAntare'pyanusandhAnabalAt samayaparicchedopapatteH / 76. etade[va vi]vRNo[ti] - yadA hIti / nanu yadA vArANasIparidRSTaH puruSo'nantaraM pATaliputre'pyupalabhyate tadantaraM ca taddezAsaMnihitena puruSeNa pratyabhijJAyate - 'ya eva mayA vArANasyAM dRSTaH sa eva mayA pATaliputre'pi' iti / [na] tadidaM tAvadanusmaraNaM pratyabhijJAnagocarasya pUrvamananubhUtatvAt / na(nA)pi bahirindriyapratyakSam indriyAsannikRSTaviSayatvAt / nAnumitiH zAbdaM vA liGgazabdAntareNa(NA)jAyamAnatvAt / nApi mAnasaM manaso bahirasvAtantryAdityata upamAnagamyametad bhaviSyatIti naiyAyikaikadezimatamAzaGkhyAtidizati - eteneti / sAdharmyavaidharmyayorarthApattyanta venetyarthaH / pUrvadRSTaM ca tanmadhye'sannikRSTaM ceti dRSTAsannikRSTaM tasya pratyabhijJAnamiti / atidezArthaM sphuTayati - tatrApIti / nanu ca taddharmiNIva taddharme'pi pratyabhijJA nopapadyate / tatrApyaparAparadharmApekSAyAmanavasthAnAdityucyate - pratyabhijJAyamAnenApi [84 A] sAdhAraNamukhasaMsthAnAdinA smaryamANenaikatvamanumIyate / ayaM vArANasIparidRSTapuruSAdabhinno'viziSTamukhasaMsthAnatvAt / yaH punaH tasmAdbhinna: sa evaMbhUtamukhasaMsthAnavAnapi na bhavati / yathobhayavAdisaMpratipannayajJadattaH / na cAyaM tathA / tasmAnna tatheti / evaM mImAMsakAbhyupagatamupamAna(naM) pratyakSArthApattyoryathAsaMbhavamantarbhAvyAbhinavanaiyAyikairupamitirUpaphalasya pratyakSAdya Page #112 -------------------------------------------------------------------------- ________________ 97. nyAyakusumAJjali stabakaH 3 sAdhyatayA pramANottara(NAnta)raphalatvamupavarNyata ityAha / pratyekaM vyabhicAre'pi samuditayorvAkyapratyakSayA(yoH) phalaM bhaviSyatItyAzaya pariharati - nApIti / bhinnakAlatvAditi / vAkyakAle pratyakSaM nAsti, pratyakSakAle ca vAkyaM nAstItyarthaH / nanvindriyasambaddhe gavaye vAkyatadarthasmRtau ca satyAM pramANasamAhAro bhaviSyatIti AzaGgya gavayagatagosAdRzyAvedane na bha[va]tyevaivaM [smRtirityAha - vAkyeti / phalasamAhAramAzaGkyApAkaroti / pratyakSaphalaM hi prAyazo liGgaparAmarzo'numitirUpapratipattiM kurvan anumaanmissyte| zrotrajAnubhavaprasUtavAkyapratipattauH vAkyArthapratipattau [ca] kartavyAyAM [84 B] zabdaH pramANamiSyate, tadubhayamapi pratyakSaM syAdityarthaH / nanu yadi tatphalatvena tadantarbhAvo na syAt tarhi vikalpasyApyAlocanaphalasya pratyakSAnta vo na syAt / bhaviSyati cet tadA liGgasAdRzyasAkSAtkArayoH kaH pradveSaH ? athaikadA[]tarbhAvo na sarvatreti niyAmakAbhAvAdamuM vizeSaM na vidma ityAzayavAn - eteneti / tat kimiti / yatra vyApAriNa indriyasannikarSAderavasthitistatra tatphalasyAvAntaravyApAratA, yatra punarvyApAriNa evAnavasthitistatra pramANabahirbhUtatvaM, yathendriyavyApAroparatau liGgazabdAnusandhAnabalenAnumitirvAkyArthapramityutpAde so'yaM vizeSa ityAha - tattaditi / imameva vizeSamupAdAyAzaGka:(kAM) pUrvayuktyA pariharati - asti tIti / etena yaduktaM kaizcid vyaripti(vyApti) pratyayajanitasaMskArasahAyamindriyameva liGgAnubhA(bha)vArthAntaravyApAraM liGgijJAnakaraNamastu kRtamanumAneneti tadapi parA[kRtam, sa]nnikarSAsAdhAraNavyApArasya sAkSAtkArivijJaptijanakasya parokSAkArajJAnajanakatvAnupapatteH / pUrvamuktaM na tAvad vAkyaphalam anupalabdhe[85 A]ndriyasyApi prasaGgAt / 77. nanu ca vAkyAdevAnena samayaH paricchinnaH - gosadRzasya gavayazabdaH saMjJeti, kevalamidAnIM pratyabhijAnAtyayamasAviti / prayogAdvA'numitaH - yo yatrAsati vRttyantare vRddhaiH prayujyate sa tasya vAcako yathA gozabda eva goH, prayujyate cAyaM gosadRze, iti kimupamAneneti / na - sAdRzyasyAnimittatvAnnimittasyApratItitaH / samayo durgrahaH pUrvaM zabdenAnumayA'pi vA // 11 // na hi gavayazabdasya sAdRzyaM pravRttinimittam, apratItagUnAmavyavahAraprasaGgAt / na cobhayamapi nimittam, svayaM pratItasamayasaMkrAntaye'tidezavAkyaprayogAnupapatteH / gavayatve hyayaM vyutpanno vRddhavyavahArAt, na sAdRzye / kathametannirdhAraNIyamiti cet / vastugatistAvadiyam, tadApAtataH sandehe'pi na phalasiddhiH / gandhavattvamiva pRthivItvasya, gosAdRzyaM gavayazabdapravRttinimittasyopalakSaNamidameva vA nimittamityanirdhAraNAt / ___77. yadavAdi bhUSaNakAraprabhRtayastadAzaGkate - nanviti / tathA coktaM saMjJAsaMjJisambandhapratipattirapyAptavacanakAryeti / bhaTTairapyuktam - atidezavAkyAdeva gosAdRzyena gavayazabdavAcyatve'rthe'vadhAnam, nirvyaktirUpeNa na ca te sarvArthasambandho'pyavagata eva, taddhi tadA'vagati yadA gosadRzaM vastu gavayazabdavAcyamityAdi / sAMkhyamatamAzaGkate - prayogAdveti / gavayazabdo gosadRzasya vAcakaH, asati vRttyantare vRddhastatra prayujyamAnatvAditi / pratijJAhetvoranabhidhAnaM na doSAya, pratipAdanamAtrasya vivakSitatvAt / granthe ca saMgRhItasyApyarthasya kathAyAM 1. mudritamUle pratIkamidaM nAsti / Page #113 -------------------------------------------------------------------------- ________________ 98 . vAmadhvajakRtA sRGketaTIkA saMpUrNAbhidhAnasyaivocitatvAt, anyathA nyUnAvatArAditi / gauNalAkSaNike vyabhicAranivRttyartham asatItyAdivizeSaNamiti / tatazca pratyakSAsAdhyatvena pramANAntaraphalatve siddhasAdhanamAgamAnumAnasAdhyatvamasiddhamAgamAnumAnAbhyAM sambandhaparicchedasyopapAditatvAdityAzayaH / prakRtavAkyaM na saMjJino gavayasya pratipAdakam, 'gosadRza'padasya sAdRzyamAtrAbhidhAyakatvAt, 'gavaya'padasya tvagRhItasamayatayA'pratipAdakatvAt pratyakSatvAde(deH) asi[ddha]tvAcca / na ca saMjJinyapratIte saMjJAkaraNamiti bhavatAmapi sammatamityAzayavAn samAdhatte - neti / durgraho'yaM vAkyagrahaH / pUrvamiti / gavayapiNDadarzanAditi vizeSa: / [85 B] na cobhayamiti / samuccayenApratItagUnAmavyavahAraprasaGgAdeva / vikalpena tUbhayanimittatAyAM doSamAha - svayamiti / aviditagoviditagavayasya parapratipAdanAyAtidezavAkyaprayogo'nupapanna ityarthaH / svayaM 'gavaya'zabdasya saGketA(to)'vagatastasya ca parasmin saGkramaNAyAtidezavAkyaM prayujyate / mayA pratItaM saGketaM paro'pyavagacchatviti buddhyA vAkyamuccArayati prayoktA nAnyatheti sarvamatasiddhamiti sAram / etadeva darzayati - gavayatve hIti / vastugatiriti / yadA hi vyutpitsuorgavayasAdRzyaM gavayatvaM ca pataretyati(pratipAdayati) tadA'nekanimittakalpanAyAmatiprasaGga iti tarkapuraskArAd gavayatvameva nimittamityanugacchati, gavayatvApratItau tvatidezavAkyamAtrazrutikAle sAdRzyopalakSaNatvasaMdehAspadatvena samayaparicchedAnupapatteH vyutpadyamAno gavayatva eva vyutpadyata iti tAtparyam / uktavizeSApratisandhAne tu tadApAtata ityAdi / tasmin sAdRzye ApAtataH saMdeha iti punarapyatidezavAkyaprayogAnupapattirevetyarthaH / tathAhi tadeva hyAptena vAkyaM prayujyate yadasaMdigdhaM na viparItaM tAtpratyayaM vA, tasyAnyathAtve'nAptatvaprasaGgAt, tadayamApto vAcakazabdAt samayaM grAhayan asaMdigdhArthAdeva grAhayet / na cedamatide[86 A]zavAkyamasaMdigdhArthaM sAdRzyasyopalakSaNatvanimittatvayorupalambhAt / tasmAt saMdigdhArthaM vAkyaM na samayanizcayAya prayuGkte ityAzayavAn saMdehAkAraM bhAvayati - gosAdRzyamiti / 78. syAdetat / pUrvaM nimittAnupalabdherna phalasiddhiridAnIM tu tasminnupalabdhe tadeva vAkyaM smRtisamArUDhaM phaliSyati, adhyayanasamayagRhIta iva vedarAziraGgopAGgaparyavadAtasya kAlAntare / na ca vAcyaM 'vAkyena svArthasya prAgeva bodhitatvAt prAgeva paryavasitam' iti / gosAdRzyasyopalakSaNanimittatvayoranyataratra tAtparye sandehAt, idAnIM tu gavayatve'vagate tarkapuraskArAt sAdRzyasyopalakSaNatAyAM vyavasthitAyAM, 'gaGgAyAM ghoSaH' itivadanvayapratipattiriti cet, na - zrutAnvayAdanAkAkSaM na vAkyaM hyanyadicchati / / padArthAnvayavaidhuryAt tadAkSiptena saGgatiH // 12 // gosadRzo gavayazabdavAcya iti samAnAdhikaraNyamAtreNAnvayopapattau vizeSasandehe'pi vAkyasya paryavasitatvena mAnAntaropanItAnapekSaNAt / raktAraktasandehe'pi ghaTo bhavati iti vAkyavat, anyathA vAkyabhedadoSAt / na ca 'gaGgAyAM ghoSaH' itivat padArthA evAnvayAyogyAH yena pramANAntaropanItenAnvayaH syAt / pratItavAkyArthabalAyAto'pyartho yadi vAkyasyaiva, divAbhojananiSedhavAkyasyApi rAtribhojanamarthaH syAt / tasmAd yathA gavayazabdaH kasyacid vAcakaH ziSTaprayogAditi sAmAnyato nizcite'pi vizeSe mAnAntarApekSA, tathA gosadRzasya gavayazabdo vAcaka iti vAkyAd nizcite'pi sAmAnye vizeSavAcakatve'sya mAnAntaramanusaraNIyamiti / 78. apratIte gavayatve'tidezavAkyakAla(le) saMjJAsaMjJisambandhapratipattirmA bhUt / vane dRSTe gavayatve tata Page #114 -------------------------------------------------------------------------- ________________ 99 * nyAyakusumAJjali stabakaH 3 eva vAkyAt sambandhapariccheda iti punarapi na mAnAntaratvasiddhiriti AzaGkate - syAdetaditi / atra dRSTAntamAha - adhyayaneti / idAnIM tviti / pratyakSeNa gavayapiNDopalambhakAle sAdRzyasya kevalasyAbhidheyatve'tiprasaGgAd gavayatvAvacchinnasya tvabhidheyatve kalpanAgauravaprasaGgAt / tasmAnna sAdRzyasya pravRttinimittatvaM kintu pravRttinivR(mi)ttopalakSaNatvaM yathA 'gaGgAyAM ghoSaH' ityatra 'gaGgA'padArthasya tIropalakSaNatvenA''zayastathA gosAdRzyasyApi gavayajAtIyopalakSaNatveneti tAtparyam / samAdhatte - na / zruteti / yatra padArthAnAmanvayo na ghaTate bAdhakapramANasattvAt tatra tadAkSiptena zrutapadArthAkSiptena saGgatirbhavati, na tu 'gaGgAyA jalamAnIyatAm' ityAtrApItyarthaH / yaduktamanyataratra tAtparyasaMdehAparyavasAnamiti / tatkimAkAGkSAdimatpadatadarthasAmAnAdhikaraNyApratItervApratItasAmAnAdhikaraNyAnupapattervA / pUrvArdhaM vivRNvan AdyaM tAvannivartayati / gosadRza iti / mAnAntaropanIteti / [86B] mAnAntaraM pratyakSAdi / tenopanItaM darzitamiti / tatkim ? padArthavizeSajijJAsA nAkAGketi cet ka evamAha neti, kintu samabhivyAhRtapadasmAritapadArthaviSayA na tu jijJAsAmAtramiti / kathameSa vibhAga ityata Aha - anyatheti / yadi jijJAsAmAtramAkAGkSeti tadA vizeSajijJAsAyAmekameva vAkyaM sarvajanasiddhaM sAkAGkSatvAd bhidyte| yadi paTo bhavatItyetatsAmAnyapratipAdanena paryavasitaM saMzayavi[Sa]yIbhUtaraktatAmayamapekSate tadA paTo bhavatItyetadvAkyameva na syAt / tadetat sAmAnyena prathamaM paryavasitaM pazcAd raktAnvayamapekSamANaM raktAnvayamabhidhatte tadA vAkyabheda ityarthaH / na tvevaM 'gaGgAyAM ghoSaH' ityAderapi sAmAnAdhikaraNyamAtreNa paryavasitatvAt mAnAntaropanIta(te)na vAnvayaH syAdityata Aha - na ceti / na sAmAnAdhikaraNyamAnaM vAkyArthaparyavasAne kAraNamAcakSAmahe kintvAkAGkSAdibhivizeSa(Sa)miti nAtiprasaGga ityarthaH / nanu mA bhUt pratItyaparyavasAnamastu pratItAparyavasAnam, tAvatA'pyasmatsamIhitasiddheriti / ata Aha pratIteti / yadi tu gosAdRzyasya kalpanAgauravAt pratipattinimittatvAnupapattau gavaMyajAtIyasya pravRttinimittatvakalpanA'pi yadi vAkyArthaH syAt tadA divA'bhojinaH pInatvAnupapattyA rAtribhojanakalpanApi vAkyArthaH syAdityarthaH / [87A] vizeSa mAnAntarApekSeti vizeSe gavayatve zabdAnumAnApekSetyarthaH / 79. astvanumAnam - tathAhi gavayazabdo gavayasya vAcakaH, asati vRttyantare'bhiyuktaistatra payujyamAnatvAt, gavi gozabdavat iti - cet, na, asiddheH / na hyasati vRttyantare tadviSayatayA prayogaH saGgatimavijJAya jJAtuM zakyate / sAmAnAdhikaraNyAditi cet, na / piNDamAtre siddhasAdhanAt, nimitte cAsiddheH, sAdRzyasyAnimittatvAdityuktam / nanu vyAptiparamidaM vAkyaM syAt - yo gosadRzaH sa gavayapadArtha iti, tathA ca vAkyAdavagatapratibandho'numinuyAt - ayamasau gavayo gosadRzatvAdatidezavAkyAvagatapiNDavaditi / na / viparyayAt, na hi gosadRzaM buddhAvAropyAnena pRSTaH sa kiMzabdavAcya iti, kintu sAmAnyato gavayapadArthamavagamya sa kIdRgiti / tathA ca yadyogaprAthamyAbhyAM tasyaiva vyApyatvam, tataH kiM tena ? prakRtAnupayogAt / atha kiMlakSaNako'sAviti praznArthaH / tadA vyatirekaparaM syAt, lakSaNasya tathAbhAvAt / tathA ca gosadRzo gavaya ityasyArtho yo gavaya iti na vyavahiyate nAsau gosadRza iti / evaM ca prayoktavyam - ayamasau gavaya iti vyavahartavyaH gosadRzatvAt, yastu na tathA nAsau gosadRzo yathA hastI / na ca hastyAdInAM vipakSatve pramANamasti, sarvAprayogasya duravadhAraNAt, katipayAvyavahArasya cAnaikAntikatvAt / nanu liGgamAtre prazno bhaviSyati - kIdRk kiM liGgamiti / na / Page #115 -------------------------------------------------------------------------- ________________ 100 * vAmadhvajakRtA sRGkettaTIkA 79. evaM tAvad nAgamasambandhaparicchedaphala iti samarthitamidAnImanumAnamapi tathA bhavitumarhatIti / tadanumAnamupanyasya nirAkaroti - astviti / na hyasati 'gavaya'zabde gavayajAtIye gauNavRttyA lakSaNayA vA'tra prayukta iti kathaM jJAyate ? tatra mukhyatvAt iti cet / na tvidamevAnumiteH prameyaM tat kathamanumite pUrvasaGgatimavijJAya vAcyavAcakalakSaNasambandhI vijJAyate / tatra cAsiddhamityarthaH / gavayasAmAnAdhikaraNyena gosAdRzye gavaya iti 'gavaya'zabdavAcyatvasya prayogAduttaraM gavayajAtIyasAmAnAdhikaraNyena prayogAdatha gosadRzasAmAnAdhikaraNye[na] prayogAt / tatra piNDasAmAnAdhikaraNyena prayogAt piNDasya vAcako na ca gavayatvasyeti prAptam / tathA ca nopamAnasya syAditi / nopamAnabhaGga iti manvAnaH prathamapakSamapAkaroti - na piNDeti / gavayajAtIyasAmAnAdhikaraNyena prayogastu pramANAbhAvAdasiddha ityAha - nimitteti / sAdRzyavAcakatvaM bAdhakamityAha - sAdRzyeti / nanu piNDadarzanAt pUrvanimittAt pratItau zabdenevAnumAnenApi mA bhUt paricchedaH, piNDadarzanAnantaraM tvanumAnenaiva samayaparicchedeti(da iti) ra(a)stu / na ca vyutpitsuvyutpAdakapraznottarAtidezavAkyaprayogavaiyarthya vyAptiparatvAdupadezasyeti / [87B] zaGkate - nanu iti / samAdhatte neti / viparyayAditi / abhimatavyAptiviparItavyAptiprasaGgAdityarthaH / etadeva vivRNoti - na hIti / yena sAdRzyasya vyApyatvaM bhavediti zeSaH / uttaravAkyamidaM praSTurAkAkSitamarthamupadarzayati, na tvanyatheti sarvavAdisiddham, praSTuzcApekSA - 'gavaya'zabdavAcyaH kena sAdhAraNena dharmeNa yukta iti / tatra 'gavaya'zabdavAcyamuddizya gosAdRzyapratipAdanAd 'yo dhUmaH [sa] vahnimAn' iti 'gavaya'zabdavAcyagosAdRzyasyApyanumAnAt / 'gavaya'zabdavAcyatvAd gosAdRzyAnumAnAdityarthaH / anyathA sUtrArthamAzaGgyapariharati - atheti / na ca hastyAdIti / kasya hastyAdInAM vipakSatve pramANaM nAsti kimupadeSTurutopadezyasya ? upadeSTastAvad vRddhavyavahArAdupadezAd vA abAdhitagavayazabdavAcyasya pravRttinimittaviparyayAvasAyabalenaiva kuJjarAdau 'gavaya'zabdavAcyatvaM nizcayam, upadezyasya tvetasmAdeva vAkyAd vyatirekavyAptinizcayaH / AptapraNItatvasaMdehAnnedaM vAkyaM nizcAyakamiti cet / na, tathA satyupamAnasyApyanupapatteriti ucyate / na hi 'yo gosadRzaH sa gavayaH' iti vAkyAd vyavahAre ka(kA) vyAptiH pratIyeta / sA hItaravyatirekavyAptermaryAdayA vAkyAdapi pratIyamAnA avadhAritavipakSabhAve [88A] kvacit pratyetavyA, vipakSAvadhAraNaM ca naiva pramANaiH, pratyakSasya tatrAsAmarthyAdanumAnasya tu sarvAprayogasyetyAdinA dUSitatvAt / anavagate ca vipakSe vAkyAdapi vyatirekavyApteH pratItiH sambhavati / na ca vyatirekavyAptipratipAdakaM vAkyamasti / na hi 'gavaya'zabdavAcyo govisadRzaH iti vAkyamasti / na ca sAkSAdapratIyamAne'pi vyatireke tvatra vAkyasya tAtparyamiti / [na] tAtparyabalena vyatirekAvagatiriti vAcyam, lakSaNavadupalakSaNe'pi tAtparyasambhavAt / ato vyatirekavyAptau tAtparyasaMdehAt tatra vAkyasya prAmANyamiti / tasmAnna vyAptiparamidaM vAkyamiti samarthite anyaparatvamAzaGkate - natviti / nirAkaroti - neti / ' 80. na hyanena liGgamavijJAya gavayazabdasya vAcakatvaM kasyacid vAcyatvaM vA'vagataM yena tadarthaH praznaH syAt / pravRttinimittavizeSaliGge praznaH yena nimittena gavayazabdaH pravartate tasya kiM liGgamiti cet, na / na hi tadavazyamanumeyamevetyanena nizcitaM yata idaM syAt / jJAnopAyamAtraprazne tadvizeSeNottaramiti cet, na / avizeSAdindriyasannikarSamapyuttarayet / paryAyAntaraM vA yathA gavayamahaM kathaM jAnIyAmiti prazne vanaM gato drakSyasIti / yathA vA kaH pika ityatra kokila iti / tasmAd nimittabhedaprazna evAyam - gavayo gavayapadavAcyaH kIdRk kena nimitteneti yuktamutpazyAmaH / tasya Page #116 -------------------------------------------------------------------------- ________________ 101 * nyAyakusumAJjali stabakaH 3 ca nimittavizeSasya sAkSAdupadarzayitumazakyatvAt pRSTastadupalakSaNaM kiJcidAcaSTe, taccopamAnasAmagrIsamutthApanameva / tasya ca pramANasya satastarkaH sahAyatAmApadyate, sAdRzyasyaiva nimittatAyAM kalpanAgauravam, nimittAntarakalpane ca klRptakalpyavirodha iti tadeva nimittamavagacchatIti / lakSaNaM tvasya - anavagatasaGgatisaMjJAsamabhivyAhRtavAkyArthasya saMjJinyanusandhAnamupamAnam / vAkyArthazca kvacit sAdharmya kvacid vaidharmyamato nAvyApakam, tasmAd niyataviSayatvAdeva na tena bAdhaH, na tvanatirekAditi sthitiH| 80. na hyaneneti / sAmAnyato nirUpite vizeSato'thAnizcite vizeSe jijJAsA syAt / jijJAsA''viSkaraNaM ca praznaH / na ca gavayazabdavAca(cya)tve sAmAnyato liGgamanenAdhigataM na ca zabdAnityatve kRtakatvaliGgamiti sAmAnyato'dhigataM vizeSato'nirUpitaM vyAptipakSadharmatvaliGginizcayaM janayati / tasmAdetadapyuktamiti / atha mataM gosAdRzyena samAnajAtIyebhyo'samAnajAtIyebhyazca vyAvRtta: padArtho ya ityupakrAnta: sa iti sarvanAmnA parAmRSTo vAkyAdevAvagataH sajjI bhaviSyati / na ca pratyakSaH saMjJAviSayaH, sahasrAkSAdizabdAnAM saGketAgrahaNaprasaGgAt / tasmAdevamavadhArite [88B] saMjJini vAkyAdeva saMjJAsaMjJisambandhAvagamo bhaviSyatIti / atrocyate gavayajAtIyasya saMjJino vAkyAdanavagamAt / gosadRzazabdAd sAdRzyaviziSTaH piNDAntaraH pratIyate na tu gavayajAtIyaM ca saMjJi, tato na vAkyAt saMjJAsaMjJisambandhAvagama iti / nanu sAmAnyAnyeva bhUyAMsi guNAvayavakarmaNAM bhinnaM pradhAnasAmAnya coktaM sAdRzyamucyate / ato gosadRza ityasya zabdasyAyamartho ga(go)taH bhinnajAtIyaH pracuratara godharmavAMzca, sA ca jAti!sAdRzyenAnyato vyAvRttA asAdhAraNatvenAvagatA saMjJAsaMjJisambandhaviSayA bhaviSyati / manastvavatAmevaMjAtyabhAveti sAdRzyadarzanAd bhaved yathA 'aravindamiva mukham' 'mukhamivAravindam' 'mukhamiva candraH' 'candravanmukham' ityAdhudAharaNAni loke bhinnapradhAnasAmAnyavyaktAnIti tu prAyovAdaH / ato gavayajAteranavagamAnnAsti vyutpattiriti / na ceyamarthApattiH syAditi vAcyamarthApattervyatireki vyatirekeNAnabhyupagamAt / vyatirekiNazcoktakrameNadUSitatvAt / aprasiddhavizeSaNatvAt / anyatra tu vyatirekiNaH pramAsamplavena pravRttyabhyupagamAt / a[tra] tu tadvirahAditi [hRdi] nidhAyopasaMharati - tasmAditi / taccopamAnasAmagrIsamupasthApanaM sAmagryanukUlamityarthaH / tadevamiyatA prabandhena pUrvoktaM samarthitamiti / prayogastu vivAdAdhyAsita: saMjJAsaMjJiparicchedaH pratyakSAdi(dya)tiriktapramANasAdhyaH, kAryatve sati tadasAdhyatvAt, yat kAryatve [89A] sati yadi(da)sAdhyaM tat tadatiriktasAdhyaM yathA tantvAdyasAdhye ghaTastathAdya(tada)tiriktamRdAdisAdhyaH, tathA cAyam, tasmAt tatheti / vyatirekeNa cAyaM na pratyakSAnumityAdiphalam, ata: na tathA yathA ghaTAdItyAdi, na cAyaM tathA, tasmAt tatheti / pramANasiddhasAdhakamupamAnaM kRtvA lakSaNamavyAptiparihAreNa vibhAvayati - lakSaNaM tviti / 81. zabdo'pi na bAdhakamanumAnAnatirekAditi vaizeSikAdayaH / tathAhi yadyapyete padArthA mithaH saMsargavanto vAkyatvAditi vyAdhikaraNam, padArthatvAditi cAnaikAntikam, padaiH smAritatvAdityapi tathA / yadyapi caitAni padAni smAritArthasaMsargavanti tatsmArakatvAdityAdau sAdhyAbhAvaH / na hyatra matvarthaH saMyogaH samavAyastAdAtmyaM vizeSaNavizeSyabhAvo vA sambhavati / jJApyajJApakabhAvastu svAtantryeNAnumAnAntarbhAvavAdibhirneSyate / na ca liGgatayA jJApakatvam, yalliGgasya viSayastadeva tasya, parasparAzrayaprasaGgAt - tadupalambhe hi vyAptisiddhistatsiddhau ca tadanumAnamiti / tathApyAkAGkSAdimadbhiH padaiH Page #117 -------------------------------------------------------------------------- ________________ 102 * vAmadhvajakRtA sRGketaTIkA smAritatvAd gAmabhyAjeti padArthavaditi syAt / na ca vizeSAsiddhirdoSaH, saMsargasya saMsRjyamAnavizeSAdeva viziSTatvAt / yadvA - etAni padAni smAritArthasaMsargajJAnapUrvakANi AkAGkSAdimattve sati tatsmArakatvAt gAmabhyAjeti padavat / na caivamarthAsiddhiH / jJAnAvacchedakatayaiva tatsiddheH / tasya ca saMsRjyamAnopahitasyaivAvacchedakatvAd na vizeSApratilambha iti / 81. bhagavati mahezvare anumAnAbAdhakatvapradarzanenaiva zabdabAdhakatvamapi nirastamityAha - zabda iti / yadA padAni padArthA AkAMkSAdimantaH santo arthapratyAyane liGgaM na tadAtirekI zabda iti bhAvaH / padArthapadakaraNapakSaM yathAkramaM AzaGkate - yadyapyeta iti / yadyapi ceti / nanu mA bhUt svAtantryeNa jJApakatvaM liGgatayA jJApakatvameva matvArtho bhaviSyatItyAzakya niSedhati - na ceti / zabdasya liGgatvenAbhimatasya yalliGgatayA jJApakatvaM tadeva tasya tatsmArakatvAdityasya viSaya: karmeti / kathaMkAraM hi bhinnaM sat jJAnalakSaNAya phalAyopayujyate / tat tatheti / sarvaM siddham / kutaH ? paraspareti / etadeva vizadayati - tadupalambhe hIti / liGgatayA jJApakatvamanumeyavyApakaM bhavati / vyApakopalambhe hi vyAptinizcIyate / tatra vyApakopalabdhau satyAM vyAptipratItiH / liGgatayA vyApakasya pratItau tadanumAnamiti / zaGkitaprayoge dUSaNamabhidhAya prayogAntaramAzaGkate - nanvevaM saMsargasAmAnyamiha pratIyate / iha sahakAratarau madhuraM piko rautIti saMsargavizeSAvagatiH kutaH setsyatyata Aha - na ceti / na hi padArthAn vihAya saMsargasyAparo vizeSo'sti / [89B] tatra padArtheSu dharmiSu saMsarge sAdhyamAne tata(taH) padArthoparaktaH saMsargaH sidhyanna vizeSa eva sidhyatItyarthaH / karaNapakSamAzaGkate - yadvA etAni / nanu jJAnapUrvakatve sAdhye jJAnapUrvakatvaM sidhyatu vAkyArthasiddhistu kutastyetyAzakya nirAkaroti - na caivamiti / na hyatra jJAnamAtraM siddhyati kintu saMsargarUpaviSayavizeSAvacchinnam / tatrApi na saMsargamAtreNAvacchinnaM kintu smAritAkAkSitayogyasannihitatattatpadArthavizeSoparaktasaMsargAvacchinna(nna) tathA ca katvaM(thaM) na vAkyArthasiddhirityarthaH / tasyeti / tasya saMsargabhedasya saMsRjyamAnopahitajJAnAvacchedakatvAt / 82. atrocyate - anaikAntaH paricchede sambhave ca na nizcayaH / AkaGkSA sattayA heturyogyAsattirabandhanA // 13 // ete padArthA mithaH saMsargavanta iti saMsRSTA eveti niyamo vA sAdhyaH, sambhAvitasaMsargA iti vA ? na prathamaH, anAptoktapadakadambasmAritairanaikAntAt / AptoktyA vizeSaNIyamiti cet, na / vAkyArthapratIteH prAk tadasiddheH / na hyavipralambhakatvamAtramihAptazabdena vivakSitam, tadukterapi padArthasaMsargavyabhicArAt, api tu tadanubhavaprAmANyamapi / na caitacchakyamasarvajJena sarvadA sarvaviSaye satyajJAnavAnayamiti nizcetum / bhrAnteH puruSadharmatvAt / tatra kvacid AptatvamanAptasyApyastIti na tenopayogaH / tato'sminnarthe'yamabhrAnta iti kenacidupAyena grAhyam / na caitat saMsargavizeSamapratItya zakyam / buddherarthabhedamantareNa nirUpayitumazakyatvAt / padArthamAtre cAbhrAntatvasiddhau na kiJcit / anAptasAdhAraNyAt / eteSAM saMsarge'yamabhrAnta iti zakyamiti cet, na / eteSAM saMsarge ityasyA eva buddharasiddheH / ananubhUtacare smaraNAyogAt, tadanubhavasya liGgAdhInatayA tasya ca vizeSaNAsiddhatvenAnupapatteriti / nApi dvitIyaH, 1. vAkyArthapratyAyane / Page #118 -------------------------------------------------------------------------- ________________ 103 * nyAyakusumAJjali stabakaH 3 yogyatAmAtrasiddhAvapi saMsargAnizcayAt, vAkyasya ca tadekaphalatvAt, yogyatAmAtrasya prAgeva siddheH / anyathA tadasiddhAvAsannasAkAGkSapadasmAritatvAdityeva hetuH syAt / tathA cAgninA siJcedityAdinA smAritairanaikAntaH / tathAvidhAnAM sarvathA saMsargAyogyatvAt iti / dvitIye'pi prayoge heturAkAGkSAdimattve satIti / tatra keyamAkAGkSA nAma ? na tAvad vizeSaNavizeSyabhAvaH, tasya saMsargasvabhAvatayA sAdhyatvAt / nApi tadyogyatA, yogyatayaiva gatArthatvAt / nApyavinAbhAvaH / nIlaM sarojamityAdau tadabhAve'pi vAkyArthapratyayAt / tatrApi vizeSAkSiptasAmAnyayoravinAbhAvo'stIti cet, na / 'aho vimalaM jalaM nadyAH kacche mahiSazcarati' ityAdau vAkyabhedAnupapattiprasaGgAt / nApi pratipatturjijJAsA / paTo bhavatItyAdau zaklAdijijJAsAyAM raktaH paTo bhavatItyasyaikadezavata sarvadA vAkyAparyavasAnaprasaGgAta / 82. vaizeSikAdimatamutthApya vyabhicAravyAvartanAyopAdeyaM sattAmAtreNAkAGkSAyA kAraNatvAdityAha - AkAkSeti / nanvasti tarhi yogyAsattiH / tanmAtrameva gamakamityata Aha - yogyeti / yogyAsattirabandhanA na nibandhanamanekAntAditi / viSariSyati' / nanu kRtaM saMsargavizeSanirUpaNena padArthamAtrapratyayAdeva buddhinirUpaNAdabhrAntatvanirUpaNopapatterityata Aha - padArthamAtre ceti / vizeSAbhyAM nIlasarojAbhyAmAkSiptayornIlatvasarojatvayoH sAmAnyayoH sarvakAladezavartinorna vyabhicArAdityarthaH / aho vimalaM jalamityAdi / naitadapi vyabhicArayati / atra hi prathamopanipAtinA vimalajalapadena pUritAkAkSi(kSa)tvAnnadyAH kacche ityaadinaa| anAkAGkitatvena pratibandhinA'nvaya iti vAkyAbhedavyavasthitiH / tatra vizeSAkSiptasAmAnyAvinAbhAvazcedAkAGkSA tamusya prakRte vimalajala[90A]nadIkacchamahiSacaratvayorapi sAmAnyato'vyabhicArAdityarthaH / 83. guNakriyAdyazeSavizeSajijJAsAyAmapi padasmAritavizeSajijJAsA AkAGkSA / paTa ityukte kiMrUpaH kutra kiM karotItyAdirUpajijJAsA / tatra bhavatItyukte kiM karotItyeSaiva padasmAritaviSayA, na tu kiMrUpa ityAdirapi / yadA tu rakta ityucyate tadA kiMrUpa ityeSA'pi smAritaviSayA syAt iti na kiJcidanupapannamiti cet / evaM tarhi cakSuSI nimIlya paribhAvayatu bhavAn / kimasyAM jAtAyAmanvayapratyayo'tha jJAtAyAmiti / tatra prathame nAnayA vyabhicAravyAvartanAya heturvizeSaNIyaH, manaHsaMyogAdivat sattAmAtreNopayogAt / AsattiyogyatAmAtreNa viziSTastu nizcito'pi na gamakaH / ayameti putro rAjJaH puruSo'pasAryatAmityAdau vyabhicArAt / dvitIyastu syAdapi yadyanumAnAntaravat tatsadbhAve'pi tajjJAnavaidhuryAdanvayapratyayo na jAyate / na tvetadasti, AsattiyogyatAmAtrapratisandhAnAdeva sAkAGkSasya sarvatra vAkyArthapratyayAt / nivRttAkAGkSasya ca tadabhAvAt / kathameSa nizcayaH sAkAGkSa eva pratyeti, na tu jJAtAkAGkSa iti cet, tAvanmAtreNopapattAvanupalabhyamAnajJAnakalpanA'nupapatteH, anyatra tathA darzanAcca / yadA hi dUrAd dRSTasAmAnyo jijJAsate ko'yamiti pratyAsIdaMzca sthANurayamiti pratyeti tadA'sya jJAtumahamicchAmItyanuvyavasAyAbhAve'pi sthANurayamityarthapratyayo bhavati / tathehApyavizeSAd vizeSopasthAnakAle saMsargAvagatireva jAyate, na tu jijJAsAvagatiriti / na ca vizeSopasthAnAt prAgeva jijJAsAvagatiH prakRtopayoginI, tAvanmAtrasyAnAkAGkSatvAt / na caivambhUto'pyayamaikAntiko hetuH / yadA hyayameti putro rAjJaH puruSo'pasAryatAmiti vaktoccArayati, zrotA ca vyAsaGgAdinA nimittenAyameti 1. bhraSTam / Page #119 -------------------------------------------------------------------------- ________________ 104 * vAmadhvajakRtA sRGketaTIkA putra ityazrutvaiva rAjJaH puruSo'pasAryatAmiti zRNoti, tadA'styAkAGkSAdimattve sati padakadambakatvam, na ca smAritArthasaMsargajJAnapUrvakatvamiti / 83. zaGkate - guNakriyeti / paTa ityukte hi tAvat kena guNena yuktaH kiMsaMskArakaH kiMkriyazceti jijJAsA tatra yadA bhavatItyucyate tadA jijJAsAviSayasya kriyAvizeSasya padena smAraNAt saiva jijJAsA AkAG kSetyucyate / nAnayeti / nanu kAGkSAyAM jJAnaM na sambhavati / AkAGkSA hIcchA, sA cotpannaiva mAnasapratyakSA, ato nAparijJAnasambhavaH / ajJAtA[kAGkSA [yA] icchAyAH kAraNatve hetau ki dUSaNamuktaM bhavati / atrocyate - te(na) hi jijJAsAmAtramAkAGkSA kintu padasmAritavizeSaviSayA / na ca samAnapratyakSavedyA kintu pramANAntaragamyA / atastasyAH parijJAnakAlo(le) hetuH prayoktavyaH jJAnakAle vA? prathame vizeSaNya(NA)siddhiH / dvitIye tu yogyatAsattivizeSitasya sAkAGkSasyaiva vAkyArthajanakapratItitvAduttarakAle zabdAdavagama(ta)syArthasyAnumAnapakSe na siddhasAdhanam / jJAtaivAkAGkSA vAkyArthapratItikAraNamiti cet tasyaiva jJAnasya vAkyArthapratItikAraNatvaM yasyAttasAtasya' kAryaviparyayo yathA pratibandhasya pakSadharmatvasya ca, na ceha tathA / na hyajJAtAkAGkSa[90B]sya vAkyArthapratibhAsaviparyAso avadhArita iti tAtparyamiti / tathehApIti / yathA pratyakSe ajJAtaiva jijJAsA kAraNaM tathA zabde'pIti / kiJca kadA jijJAsAvagatirapekSitA ? kiM pratiyogipadArthasmaraNAt pUrva pratiyogipadArthasmaraNakAle vA ? taduttarakAle vA ? tatra vizeSopasthAnakAle tAvat paTamityukte hi kiM karotIti jijJAsAyAM pazyatItyukte paTaM pazyatItyanvayAvagatirutpadyate / nanu jijJAsAjJAnamityAkAGkSA, vizeSopasthAnaM pratiyogipadArthasmaraNaM, tadanantarAvyavahitakAle ityarthaH / na ca jijJAsAjJAnamAkAGkSAjJAnaM kintu padasmAritArthaviSayatve sati jijJAsAjJAnam / na ca tad vAkyArthAvagatikAle vidyate / nApi tataH pUrvaM, pUrvaM hi jijJAsAjJAnamasti na tu padasmAritaviSayajijJAsAjJAnam, tasmAt pUrvamAkAGkSAjJAnaM nAstyeva / uttarakAlInamAkAGkSAjJAnaM na vAkyArthapratIteH kAraNaM, pUrvabhAvitvasya kAraNatvAt / jJAyamAnAkAGkSAyAH hetutvapakSamabhyupagamyAha - na caivambhUto'pIti AkAGkSA-dimattvena vizeSito'pItyarthaH / na ca smAritA[91A]rtheti vastuta: putrapadasmAritArthasaMsargatvAd raajpdaarthsye-tyrthH| 84. syAdetat / yAvat samabhivyAhRtatvena vizeSite hetau nAyaM doSaH, tathAvidhasya vyabhicArodAharaNAsaMsparzAt / kutastarhi katipayapadazrAviNaH saMsargapratyayaH ? aliGga eva liGgatvAdhyAropAt / etAvAnevAyaM samabhivyAhAra iti tatra zroturabhimAnaH / na / tatsandehe'pi zrutAnurUpasaMsargAvagamAt / bhavati hi tatra pratyayaH, na jAne kimaparamanenoktametAvadeva zrutaM yad rAjJaH puruSo'pasAryatAm iti / bhrAntirasAviti cet, na tAvadasau duSTendriyajA, parokSAkAratvAt / na liGgAbhAsajA, liGgAbhimAnAbhAve'pi jAyamAnatvAt / etAdRkpadakadambapratisandhAnameva tAM janayatIti cet / yadyevametadevAduSTaM sadabhrAnti janayat kena vAraNIyam ? vyAptipratisandhAnaM vinApi tasya saMsargapratyAyane sAmarthyAvadhAraNAt, cakSurAdivat / nAstyeva tatra saMsargapratyayo'saMsargAgrahamAtreNa tu tathA vyavahAra iti cet, tarhi yAvat samabhivyAhAreNApi vizeSaNe nApratikAraH, tathAbhUtasyAnAptavAkyasya saMsargajJAnapUrvakatvAbhAvAt / asaMsargA'grahapUrvakatvamAtre sAdhye na vyabhicAra iti cet / evaM tarhi saMsargo na siddhayet / AptavAkyeSu 1. aspaSTam / Page #120 -------------------------------------------------------------------------- ________________ 105 * nyAyakusumAJjali stabakaH 3 setsyatIti cet, na / sarvaviSayAptatvasyAsiddheH / yatra kvacidAptatvasyAnaikAntikatvAt / prakRtaviSaye cAptatvasiddhau saMsargavizeSasya prAgeva siddhyabhyupagamAdityuktam / na ca sarvatra jijJAsA nibandhanam, ajijJAsorapi vAkyArthapratyayAt / AkAGkSApadArthastarhi kaH ? jijJAsAM prati yogyatA / sA ca padasmAritatadAkSiptayoravinAbhAve sati zrotari tadutpAdyasaMsargAvagamaprAgabhAvaH / na caiSo'pi jJAnamapekSate, pratiyoginirUpaNAdhInanirUpaNatvAt, tadabhAvanirUpaNasya ca viSayanirUpyatvAditi / 84. na, tatsaMdehe'pIti yAvat samabhivyAhArasaMdehe'pItyarthaH / etena liGgatvAd bhedako hetuH sUcitaH / liGga hyAbhAsAnAbhAsasAdhAraNaikakoTiniyatAnubhavaviSayIkRtamevAbhAsAnAbhAsasAdhAraNaM liGgajJAnamapyAdhatte, na tvasaMsargabhUtamapi etadevAgre vibhAvayiSyati / liGgAbhimAnAbhAve'pItyAdinA bhrAntirasAviti / katipayapadazrAviNaH asaMsargA'graha ityarthaH / vyAptipratisandhAnamiti / laGgaM saMsargapratyayahetuH / vyAptipratisandhAnavirahiNo'pi doSavataH saviSayaviparyayahetutvAccakSurAdivaditi / nAstyeva tatreti / katipayapadazravaNaM yatretyarthaH / evaM pareNa vyavasthApite hetAvanaikAntikatAmAha - siddhayabhyupagamAditi / abhyupagamaprasaGgAdityarthaH / tadevaM padasmAritapadArthajijJAsA AkAkSetyaGgIkRtyoktam, samprati tAmavyApakatayA samAskanditumAha - na ca sarvatreti / yadi pratipattujijJAsA AkAGkSA bhavati, saiva tAvat padasmAritaviSayA nAkAGkSA, tAkAGkSA keti AzayavAn pRcchati / AkAkSeti / uttaram - jijJAsAmiti / atha yogyataiva ketyata Aha - sA ceti / padasmAriteti / zabdasmAritayoravinAbhAvo yathaudanaM pacatIti / kArakaM kriyA'vinAbhUtam, kriyA ca kArakAnvitA / AkSiptayoravinAbhAvo yathA nIlaM sarojamastIti / vizeSAkSiptayornIlatvasarojatvayoravinAbhAvaH / tathApi pratipAdayitari saMsargAvagatiprAgabhAvo nAstItyata uktaM zrotarIti / tathApi vAkyAntareNa saMsargAvagatau saMsargajJAnaprAgabhAvo nAstItyata uktam - tadutpAdyeti / saMdRSTArthaparatve [91B] sati vA saMsargAvagatiprAgabhAva AkAGkSA, tadevamAkAGkSAyogyatAsattimatpadakadambakaM vAkyamiti siddham / asya pratyudAharaNaM gaurazvapuruSo hastIti / anvaye bAdhakAbhAvo yogyatA / asya pratyudAharaNamagninA siJcediti / AkAGkSAnantaraM buddhiviparivRttiH sannidhiH / asya pratyudAharaNaM giriH devadattena bhuktamagnimAniti / evaM tA[va]d vaizeSikAdimatavyudAsena zabdo'numAnAd vyatirikta iti samathitaH / 85. prAbhAkarAstu - lokavedasAdhAraNavyutpattibalenAnvitAbhidhAnaM prasAdhya vedasyApauruSeyatayA vaktRjJAnAnumAnAnavakAzAt saMsarge zabdasyaiva svAtantryeNa prAmANyamAsthiSata / loke tvanumAnata eva vaktRjJAnopasarjanatayA saMsargasya siddheranvitAbhidhAnabalAyAte'pi pratipAdakatve'nuvAdakatAmAtraM vAkyasyeti nirNItavantaH / tadatisthavIyaH - nirNItazaktervAkyAddhi prAgevArthasya nirNaye / vyAptismRtivilambana liGgasyaivAnuvAditA // 14 // yAvatI hi vede sAmagrI tAvatyeva loke'pi bhavantI kathamiva nArthaM gamayet, na hyapekSaNIyAntaramasti, liGge tu paripUrNe'pyavagate vyAptismRtirapekSaNIyA'stIti vilambena kiM nirNeyam ? anvayasya prAgeva pratIteH / loke vakturAptatvanizcayo'pekSaNIya iti cet, na / tadrahitasyApi svArthapratyAyane zabdasya zakteravadhAraNAt / anyathA vede'pyarthapratyayo na syAt, tadabhAvAt / na ca loke Page #121 -------------------------------------------------------------------------- ________________ 106 * vAmadhvajakRtA saGketaTIkA anyAnyeva padAni yena zaktivaicitryaM syAt / anAptoktau vyabhicAradarzanAt tulyA'pi sAmagrI sandehena zithilAyate iti cet, na / cakSurAdau vyabhicAradarzanena zaGkAyAmapi satyAM jJAnasAmagrItastadutpattidarzanAt / jJAyamAnasyAyaM vidhiryatsandehe sati nizcAyakaM yathA liGgam, cakSurAdi tu sattayeti cet, na / vAkyasya nizcitatvAt, phalaprAmANyasandehasya ca phalottarakAlInatvAt / Aptoktatvasya cArthapratyayaM pratyanaGgatvAt / loke'pi cAptatvAnizcaye'pi vAkyArthapratIteH / bhavati hi vedAnukAreNa paThyamAneSu manvAdivAkyeSu apauruSeyatvAbhimAnino gauDamImAMsAkasyArthanizcayaH / na cAsau bhrAntiH, pauruSeyatvanizcayadazAyAmapi tathA nizcayAditi / 85. pratya[kSA]numAnAtiriktazabdapramANavAdinaH prAbhAkarasya vaidikalaukikazabdayorarthapratipAdane avAntaravizeSamAtiSThamAnasya tadvizeSavizeSanirAkaraNena tulyatvamubhayazabdayordarzayiturmatamutthApayati - prAbhAkarAstviti / loke tviti / laukikaM hi vAkyaM dvividhaM dRSTaM vyabhicAri cAvyabhicAri ca / ataH zrUyamANeSu vAkyeSu bhavati vyabhicArasaMzayaH / tatra vyabhicArazaGkAnirAkaraNArthaM vAkyArthaviSayaM vaktuAnamanumAtavyam / tasmiMzcAnumite vyabhicArazaGkAyAM nirastAyAM nirastavyabhicArAzaGka(GkA) vAkyArtha()virodhakAm(dhikA) / ato vAkyasya vAkyArthajJAnAnumAnApekSasya svArthapratipAdakatvAt smRtivat svaviSayaparicchede pUrvapramANApekSatvAt tadaprAmANyamanuvAdakatvaM ceti tAtparyam / taduktam - tasya jJAnaM ca vAkyena liGgabhUtena kalpyate / na ca vAcyaM liGgatve'pyanAptoktau vyabhicAra iti / vAkyAd hi kAryakAraNavat vaktRjJAnasyAnumAnAt / yathoktam - vakturjJAnaprabhUtaM hi vAkyaM tatkAryamiSyate / kAryAt [92A] kAraNasiddhizca sarveSAmanumAnataH // nanvevamanvitamabhidadhati padAnIti suptapralApa iti cet, maivam, tenArthe nizcite pazcAt so'rtho vAkyasya gamyate / tasyAM dazAyAM vAkyasya tasmAdanuvI(vA)ditA / nanu tathApi tena rUpeNa pramANatvAd gardabhIkSIramathanavadaphalo'nvitAbhidhAnavAdaprayAsa iti cet, na, vede vaktRjJAnAnumAnAvakAze tadupayogAt / ata evoktam - lokavedeti / tadetatprAbhAkaramatamupanyasya nirasyati - nirNIteti / anAptoktatvAditi / yathoktam - padAnAM tatpadArtheSu zaktiH svAbhAvikI matA / vAkyeSu visaMvAdena saMhitA tu tirohitA // saMdeheneti / vAkyasvarUpe saMdehaH kiM vA tajjanitajJAnaprAmANye vA Aptoktatvavinizcaye veti / Adye vAkyasyeti / dvitIye phaleti / tRtIye Apteti / nanu vAkyasya vyabhicArijJAnajanakatvamavyabhicArijJAnajanakatvaM ca dRSTam ataH tatsaMzaya eva vAkyArthanizcayaparipanthitA / atrocyate - zaGkAyAH pratipakSatvaM tasyAM satyAM vAkyArthaprayavi(pratyaya)viparyayopalabdhinizcIyate, tata: saM[dehAt] pramANAntarAd vA / nAdyaH, vyabhicArazaGkAyAM vAkyArthapratyayo nAstIti paribhAva[na]yA / na dvitIyaH, avyabhicArinizcayanirapekSasyaiva pramANasya vyabhicArasaMdehArthapratItijanakatvAdarzanAt / anyathA yaddhi(yadvi)jJAtama) pramitisAdhanaM tat svArthavyAptinizcayasApekSameveti / vedasyApyanumAnatvaprasaGgAt / tasmAdayuktametadapIti / 86. syAdetat, nAptoktatvamarthapratIteraGgamiti brUmaH, kintvanAptoktatvazaGkAnirAsaH, sa ca kvacidapauruSeyatvanizcayAt, kvacidAptoktatvAvadhAraNAditi cet / tat kimapauruSeyatvasyApratItau sandehe Page #122 -------------------------------------------------------------------------- ________________ 107 * nyAyakusumAJjali stabakaH 3 vA vedavAkyAd viditapadArthasaGgaterarthapratyaya eva na bhavet, bhavannapi vA na zraddheyaH ? prathame satyAdaya eva pramANam / na cAsaMsargAgrahe tadAnIM saMsargavyavahAraH, bAdhakasyAtyantamabhAvAt / tathApi tatkalpanAyAmanvayocchedaprasaGgAt / dvitIye tvazraddhA pratyakSavannimittAntarAnnivaya'tIti vede yadi, loke'pi tathA syAdavizeSAt / anyathA vedasyApyanuvAdakatAprasaGgaH / taducyate - vyastapuMdUSaNAzaGkaH smAritatvAt padairamI / anvitA iti nirNIte vedasyApi na tat kutaH // 15 // yadA hyapauruSeyatvanizcayAt prAg vedo na kiJcidabhidhatte iti pakSaH tadA''ptoktatvanizcayottarakAlaM lokavad vede'pyapauruSeyatvanizcayAt pazcAdanumAnAvatAraH / iyAMstu vizeSo yadatra padArthAneva pakSIkRtya nirastapuMdoSAzaGkarAkAGkSAdimadbhiH padaiH smAritatvAdAptoktapadakadambakasmAritapadArthavat saMsarga evAhatya sAdhyo buddhivyavahitastvitaratreti phalato na kazcid vizeSa iti / tathA cAnvitAbhidhAne'pi jaghanyatvAd vedasyAnuvAdakatvaprasaGgaH / na caivaM sati tatra pramANamasti / viziSTapratipattyanyathAnupapattyA hi zabdasya tatra zaktiH parikalpanIyA, sA cAnumAnenaivopapanneti vRthA prayAsaH / tasmAlloke zabdasyAnuvAdakateti viparItakalpaneyamAyuSmatAm / ___86. anAptoktatvazaGkAnirAsatvamityupalakSaNaM cedam / yathArthatAtparyAvadhAraNamapyarthapratIteraGgam / yathArthatAtparyAvadhAraNaM tu kvacidAptoktatvavinizcayAt kvacidapauruSeya[92B]tvanizcayAdityapi draSTavyam / satyAdaya ityarthaH / bAdhakasyeti / nanu ca yathArthatAtparyAvadhAraNaM vAkyArthapratyAya[na] kartavye sahakArI [vA] anAptoktatvazaGkAnirAso vA ? etadubhayamapi cA'pauruSeyatvanizcayAt pUrvaM na sambhavati / ataH saMsargapratyayakAraNAbhAvasya bAdhakasya sattvAdasaMsargAgrahAdeva saMsargavyavahAra iti cet, maivam, asaMsargAgrahasya saMsargavyavahArahetutvAbhAvAt, taddhetutve vA zabdapramANocchedaprasaGgAt sarvatra padArthAnAmasaMsargAgraheNaiva saMsargavyavahAropapatteH / yatra bAdhakaM nAsti tatra saMsargajJAnAt saMsargavyavahAra iti cet, kiM punaratra mAnam ? bAdhaka(kA)saMbhave saMsargagrahAt saMsargavyavahAro na punaH saMsargAgrahAditi / nanvevaM sati zabdapramANasyoccheda eva syAt / astu / idamevApAdyate / anubhavasiddha evAtra saMsargapratyaya iti cet, tulyamapauruSeyatvanizcayAt pUrvaM saMsargapratyayo'nubhavasiddha evAto vyabhicArazaGkAyAmapi vAkyArthajJAnasya sattvAnna zaGkA vAkyArthapratipattipratibandhiketi / nanu ca vedasyApauruSeyatvena pratisaMhitasya vyabhicArazaGkAnirAkaraNe sati vAkyArthapratipattau saMbhUtasAmagrIkatvamanumAnasya, punarvyAptismRtirapekSaNIyA'stIti vilambitapravRttitvena liGgasyaivAnuvAdakatvaM, tat kathaM vedasyAnuvAdakatvaprasaGga ityata Aha - na caivamiti / anumAnAdeva saMsargapratipattau vedasya saMsargapratipattijananasAmarthyAnavadhAraNAt pramANatvameva na syAt / tasmAnna vedaprAmANyamupapadyate / [93A] yadi pauruSeyatvazaGkAyAmapi vedo vAkyArthaM bodhayati tadApi nAnumAnasya zaktirasti / nirastapuMdoSyA(SA)zaGkatvasya vizeSasyAsiddheriti / saMprati prAthamyAdabhidhAtRtvAdityAdinyAyaM(ya)saMpAdanA(na)sAdhanIyaM padAnAmanvitAbhidhAnaM vikalpya siddhasAdhanAdinA nirAkaroti / 87. kiM cedamanvitAbhidhAnaM nAma ? na tAvadanvitapratipAdanamAtram / avivAdAt / nApi svArthAbhidhAyAstatra tAtparyam / avivAdAdeva / nApi saGgatibalena tatpratipAdanam, vAkyArthasyApUrvatvAt / Page #123 -------------------------------------------------------------------------- ________________ 108 * vAmadhvajakRtA sRGkettaTIkA nApi svArthasaGgatibalena, tasya svArtha evopakSayAt / nApi saiva saGgatirubhayapratipAdikA, pratItikramAnupapatteH / yaugapadyAbhyupagame tu yogyatvAdipratisandhAnazUnyasyApi padArthapratyayavat vAkyArthapratyayaprasaGgAt / nApi saiva saGgatiH svArthe nirapekSA, vAkyArthe tu padArthapratipAdanA'vAntaravyApAreti yuktam / tasyAH svayamakaraNatvAt / saGgatAni padAni hi karaNam, na tu saGgatiH / tathApi tatpratipAdanAnuguNasaGgatizAlIni padAnIti cet / na tAvad vAkyArthapratipAdanAnuguNatA saGgatestadAzrayatvena, sAmAnyamAtragocaratvAt tadvanamAtragocaratvAd vA / nApi tadanuguNavyApAravattvena, akaraNatvAdityuktam / tadanuguNakaraNavyApArotthApakatvAt tadanuguNatve na no vivAdaH / anvita eva zaktiriti cet / uktamatra vAkyArthasyApUrvatvAt pratItikramAnupapattezceti / smRtakriyAnvite kArake smRtakArakAnvitAyAM ca kriyAyAM saGgatirato noktadoSAvakAzaH / nApi paryAyatApattiH, prAdhAnyena niyamAt / nApi paunaruktyam, vizeSAnvaye tAtparyAt / nApItaretarAzrayatvam, svArthasmRtAvanapekSaNAt / nApi vAkyabhedApattiH / parasparapadArthasmRtisannidhau taditarAnapekSaNAditi cet / na / anvite saGgatigraha iti ko'rthaH ? yadi yatra saGgatistadvastugatyA padArthAnvitam, na kiJcit prakRtopayogIti / na hi yatra cakSuSaH sAmarthyamavagataM tad vastugatyA sparzavaditi tadvattA'pi tasya viSayaH / athAnvitatayaiva tatra vyutpattirityarthaH / tadasat / pramANAbhAvAt / 87. kiM cedamiti / avivAdAditi / padAnAM sAkSAd vAkyArthAnabhidhAyakatve'pi naiyAyikamate anvitAbhihitasvArthadvArA anvitapratyayotpatterityarthaH / nApi saGgatIti / saGgatirapi vAkyArthe padArthe vA vivakSiteti / Adye vAkyArthasyeti / dvitIyamAzaya nirAkaroti - nApIti / tathApIti / taditi / vaakyaartheti| na tAvaditi / tathAhyasya padasyedaM vAcyamiti padArthAzrayatA saGgateH tathA'sya vAkyasyAyaM vAkyArtho vAcya iti vAkyArthAzrayatA saGgate[rgrahA] nnetyarthaH / sAmAnyatadvanmAtreti matabhedena draSTavyam / vAkyArthapratyayAnukUlapadArthapratipAdanAvAntaravyApArazAlitayA saGgatayA saGgateranukUlatvamastvityata Aha - nApIti / karaNaM hyavAntaravyApAreNa yujyate, na tu saGgatirakaraNabhUtetyarthaH / vAkyArthapratItyanukUlavyApArajanakatAmAtreNa karaNabhUtApi [93B]saGgatirvAkyArthapratItyanukUlamastvityata Aha - tadanuguNeti / nanu yadyanvayavizeSasaGketo gRhyate tadA vAkyArthasya pUrvamapratItatvena saGketAnupapattidoSa ityata Aha - smRteti / yadi kriyAkArakayoranyataradarzanene(na) [ta]yoranyonyAvinAbhUtatvAdanyatarasmaraNasambhavena kriyAsAmAnyAnvite kArake kArakasAmAnyAnvitAyAM kriyAyAM zabdasya saGgatistadA na saGketAnupapattirityarthaH / nanu kriyApadenApi kArakAnvitakriyAbhidhAne kArakapadenApi kriyAnvitakArakAbhidhAne kriyAkArakazabdayo: paryAyatApattirityata Aha - nApIti / kuta ityata Aha - prAdhAnyeneti / 'odanaM pacati' ityatra pacatizabdena karmamAtrAnvitapAkAvagame'pi karmavizeSaudanapratipAdanArthamodana[padaM] [na] vidhAyakamapi tu niyAmakameva, evaM odanapadenApi kriyAmAtrAnvitaudanAvagatau kriyAvizeSapAkapratipAdanArthaM pacatipadaM na vidhAyakamapi tu niyAmakamityarthaH / nanu 'odanaM pacati' ityatra [94A] odanena tAvat pAkAzrita odanaH pratipAditaH pacatizabdena punaretadeva pratipAdyata iti paunaruktyamityata Aha - nApIti / odanaM-pacatizabdAbhyAM zuddhAbhyAM kriyAkArakAnuna(bha)yamAtrapratipattyoranvayasya, tatra pArasparikAnvitatve vizeSabodhe vizeSapadAnAM tAtparyam, na tvekena sAmAnyAnvite pratipAdite punaH padAntareNa tadeva sAmAnyAnvitaM pratipAdyate yena punaruktaM syAdityarthaH / nanu yadi pacatipadenApi pUrvapadAbhihitenArthenAnvitaH Page #124 -------------------------------------------------------------------------- ________________ 109 * nyAyakusumAJjali stabakaH 3 svArtho'bhidhIyate tadA yAvat pUrvapadaM svArthaM nAbhidhatte tAvat uttarapadasya pUrvapadArthAnvitasvArthapratipAdanaM na bhavatIti anyonyAzrayatvamityata Aha - nApIti / kuta ityata Aha - smRtAviti / anvitasmArakatvAt padAnAM padArthasmRtau padAntarApekSA nAstItyarthaH / 'odanaM pacati' ityasya ekavAkyatvena prasiddhasyAnvitAbhidhAnapakSe kriyAkArakapadayoH kArakakriyAviziSTakriyAkArakAbhidhAyino nirapekSatvAd 'devadatta: pacati' 'vRkSastiSThati' itivad vAkyabhedApattirityata Aha - nApIti / kuta ityata Aha - paraspareti / tatra hi vAkyabhedo bhavati yatra padArthAnAM smRtAnAmanyonyasyAkAGkSA na bhavati / yathA ayameti putro rAjJaH puruSo[94B]'pasAryatAmityatra rAjapuruSayo nyonyamAkAGkSA kintu rAjazabdasya puruSAditaratra putra ityatrAkAGkSA puruSapadasya ca rAjazabdAditaratrApasAryatAmityatrAkAGkSA / yatra putrapadArthasmRtisannidhAvanyonyamAkAGkSA tatraikavAkyataiva yathA rAjJaH puruSo'pasAryatAmiti / tadetadanvitAbhidhAnaM vikalpya nirAkaroti - na, anvita iti / 88. anvitArthapratipattyanyathAnupapattiriti cet, na, anvitAbhidhAnenApyupapatteH / AkAGkSA'nupapattirastu, na hi sAmAnyato'nvitAnavagame'nvayavizeSe jijJAsA syAt / na / dRSTe phalavizeSe rasavizeSajijJAsAvadAkSepato'pyupapatteH / zabdamahimAnamantareNa yataH kutazcidapi smRteSu padArtheSu anvayapratItiH syAt / na caivam / tataH zabdazaktiravazyaM kalpanIyeti cet / kutastarhi kavikAvyAni vilasanti / na hi saMsargavizeSamapratItya vAkyaracanA nAma / na ca svotprekSAyAM pratyakSamanumAnaM zabdastadAbhAsA vA sambhavanti, anyatra cintAvazena padArthasmaraNebhyaH / asaMsargAgraho'sAviti cet / mama tAvat saMsargagraha evAsau / tavA'pi saiva padAvalI kvacidanvaye paryavasyati kvacidananvayAgrahe iti kuto vizeSAt / AptAnAptavaktRkatayeti cet / kiM tathAvidhena vaktrA tatra kazcid vizeSa AhitaH ? Aho vaktaivAvacchedakatayA vizeSaH ? prathame abhihitAnvayavAdinAmiva tavApi zaktikalpanAgauravam / dvitIye tu vakturiva padAnAmapyavacchedakatayaiva vizeSakatvamastu / evaM tarhi padAnAmapyanvayapratItAvastyupayogaH / kaH sandehaH / paraM padArthAbhidhAnena, na tvanyathA / yathA tavaivAptasya saMsargaparatayA padasamabhivyAhAramAtreNa, na tvanyathA / anyathA tu gurumatavidAmeva zloka AptapadaprakSepeNa paThanIyaH - prAthamyAdabhidhAtRtvAt tAtparyopagamAdapi / AptAnAmeva sA zaktivaramabhyupagamyatAm // iti // tasmAt prakArAntareNa saMsargapratyayo bhavatu mA vA, padArthAnAmAkAGkSAdimattve sati abhihitAnAmavazyamanvaya iti kuto'tiprasaGgaH / 88. anvitapratipattAvarthApattyantaramAzaGkate - AkAkSeti pramANamiti zeSaH / odanamityukte'nvayavizeSe jijJAseti / sAmAnyato'vagate vastuni vizeSato'nadhigate vizeSe jijJAsA syAt / anyathetyato vizeSe jijJAsA / anyathAnupapattyA sAmAnyena zabdAdanvitaM jJAnaM parikalpyata iti abhiprAyaH parasya / iyamapyarthApattiranyathopapanneti na pramANamiti nirAkaroti - na, dRSTe iti / yathA cakSuSA rUpe'dhigate rasavizeSe jijJAsA bhavati / na ca tatra rasasAmAnyaM cakSuSAdhigataM kintvAkSiptaM tathehApi padairanvitaM sAmAnyaM nAbhihitaM kintvAkSiptamityarthaH / anvayasAmAnyapratyaye'pi zabdazaktiH kalpanIyA vipakSe bAdhakopapatterityAzaGkate - zabdamahimAnamiti / padaiH prati[95A]pAditAnAmeva padArthAnAM yadi vAkyArthapratipAdakatvaM tadA kavikAvyAni nopapadyate / vAkyArthamavagamyAnyasya Page #125 -------------------------------------------------------------------------- ________________ 110 * vAmadhvajakRtA sRGketaTIkA tadvivakSayA hi vAkyaniramA(1)Nam / na ca kAvyapratipAdyasyArthasya pramANAntarAdavagamaH / utprekSAviSayatvenAvidyamAnatvAt / na cAsau 'pItaH zaGkhaH' itivat pratyakSAbhAsagocarastathAbhUte pratyakSAbhAsAbhAvAt / na liGgAbhAsagocaro liGgAbhAsAt tu sandhAnaM vinApi jAyamAnatvAt / zabdAntaraM tu tatra nAstyeveti / tasmAt padArthA evaM saMsargajJAnajanakA vAcyAH / tatkathaM [ta]dapratipAditaireveti niyamyata ityAha - kutastIti / kiM zvetarUpadarzanAd heSAzabdazravaNAt kSuravikSepazravaNAdapi zabdaM vinA saMsargapratyayo na syAditi vibhAvayati - na hIti / na utprekSAdhyAropitavAkyArthajJAnam / zaGkate - asaMsargeti / pariharati - mameti / asmAt pratiniyamazaktyApAdanaM sambhavati / asmAbhiH padaiH pratipAditAnAmapi vAkyArthapratItijanakatvAbhyupagamAdityarthaH / na kevalamasmAkamevamabhyupagamaH kintu tvayA'pyabhyugantavyam gatyantarAbhAvAdityAzayavAnAha - tavApIti / anvitAbhidhAnapakSe'pi AptoccaritA padAvalI anvayapratItimutpAdayati, anyA tu nAnvayapratItimiti vadanparaH praSTavyaH - tatra kimAptena teSu kazcid vizeSo janyate na vA ? na cet anAptoccAritapadavanna(nnA)nvayapratItimutpAdayet / janyate cet [95B] tavApi zaktikalpanAgauravam / athAvacchedakatAmAtreNoccAraNakartRtayA AptAnAM vizeSakatvamiti yadi tadA padAnAmapi padArthasmRtijanakatAmAtreNa vizeSakatvamiti na(a)styevamapi zaktikalpanAgauravamiti tAtparyamabhihitAnvayavAdInAmiveti / tathAhi - padAnAM svArthAbhidhAnazaktiH padArthapratItirityeva / atizayAdhAnazaktirvAkyArthapratyayaheturiti dvitIyA / taccedAnImAptAnAmabhivyaktizaktiratizayAdhAnazaktirvAkyArthapratItiheturiti akSarAstvapare nipAtitA ityarthaH / atizayAdhAne tu tvanmata ivAsmanmate'pi kalpanAgauravamityAha - dvitIye tviti / nanvevaM sati padAnAmapi vAkyArthabodhakatvamAyAtamiti / tathA cAnvitapratipAdakatvamityAzayavAn zaGkate - padAnAM padArthapratipAdanAvAntaravyApArANAmAkAGkSAdimatAM bA(bo)dhakatvaM na tu vAkyArthabodhakatvenetyAzayavAn samAdhatte - ka iti / AzayaM prakaTayati - paramiti na tvanyatheti / na tu vAkyArthavAcakatvenetyarthaH / evamanaGgIkAre tu tvannaye'pyAptAnAM saMsargavAcakatvApattirityAha - anyatheti / evaM tAvadanvitatayaiva saGgatirityatra pramANAbhAvaM vyutpAdyAbhihitAnvayapakSe'tiprasaGgamuktamupasaMhAravyAjena pariharati - tasmAditi / 89. na caivaM sati padArthA eva karaNam, teSAmanAgatAdirUpatayA kArakatvA'nupapattau tadvizeSasya karaNatvasyAyogAt / tatsaMsarge pramANAntarAsaMkIrNodAharaNAbhAvAcca / padAnAM tu pUrvabhAvaniyamena padArthasmaraNAvAntaravyApAravattayA tadupapatteH, vyApArasyAvyavadhAyakatvAditi kRtaM prasaktAnuprasaktyA / astu tarhi zabda eva bAdhakaM sarvajJe kartari, tathAhi - prakRteH kriyamANAni guNaiH karmANi sarvazaH / ahaGkAravimUDhAtmA kartA'hamiti manyate // ityAdi paThanti / asyAyamarthaH - na pAramArthikaM cetanasya kartRtvamasti, AbhimAnikaM tu tat / na ca sarvajJasyAbhimAnaH, na cAsarvajJasya jagatkartRtvamasti / ucyate - na pramANamanAptoktirnAdRSTe kvacidAptatA / adRzyadRSTau sarvajJo na ca nityAgamaH kSamaH // 16 // yadi hi sarvajJakarbabhAvAvedakaH zabdo nAptoktaH, na tarhi pramANam / athApto'sya vaktA, kathaM na tadarthadarzI / atIndriyArthadarzIti cet / kathamasarvajJa ? kathaM vA na kartA ? Agamasyaiva praNayanAt / Page #126 -------------------------------------------------------------------------- ________________ _111 * nyAyakusumAJjali stabakaH 3 na ca nityAgamasambhavo vicchedAdityAveditam / api ca - __ na cAsau kvacidekAntaH sattvasyApi pravedanAt / niraJjanAvabodhArtho na ca sannapi tatparaH // 17 // na hyasattvapakSa evAgamo niyataH / IzvarasadbhAvasyaiva bhUyaHsu pradezeSu pratipAdanAt / tathA cAgre darzayiSyAmaH / tathA ca sati kvacidasattvapratipAdanamanekAntaM na bAdhakam / sattvapratipAdanamapi tarhi na sAdhanamiti cedApAtatastAvadevametat / yadA tu niHzeSavizeSaguNazUnyAtmasvarUpapratipAdanArthatvamakartRkatvAgamAnAmavadhArayiSyate, tadA na tanniSedhe tAtparyamamISAmiti sattvapratipAdakAnAmevAgamAnAM prAmANyaM bhaviSyatIti / na ca teSAmapyanyatra tAtparyamiti vakSyAmaH / 89. yathAyamAptAnAptAnAmavacchedakatayaiva vizeSastathA'smAka[96A]mapyabhidhAnasyaivAvacchedakatayA vizeSakatvamityabhihitAnAmityuktam / yadi padArthAni vAkyArthabodhakAni tadA padArthabodhakasamaya eva vAkyArthabodhaH kiM na syAt / atha padArthabodhaH tadA padArthAnAmeva karaNatvaM na padAnAM padArthabodhavyavahitAnAmityAzayavAna zaGkate - na caivamiti / padAni padArthabodhe nirAkAGkSANi vAkyArthabodhe tu sAkAGkSANIti / padArthasmRtimavAntaravyApArabhUtAmapekSyanta ityAzayavAn pariharati - teSAmityAdinA / tathAhi - padArthA hi padArthasvarUpaM saMsargapratyayamA(yaM vA)dadhIta tajjJAnAya / Adye dUSaNaM teSAmiti / dvitIye dUSaNaM tatsaMsarga iti / cakArAdAkAGkSAdyanupapattezcetyarthaH / nanu padAnAmapyatItatvAt kathaM saMsargabodhakatvaM, tadanu ca bodhakatve tu kathaM karaNatvamiti ata Aha - padAnAM tviti / svarUpato'satAmapi vyApAradvArA karaNatvasaMbhavAdagniSomAderivApUrvavyApAreNetyartha(va)gantavyam / zabdaprAmANye prasaGgAgatamanvitAbhidhAnanirAkaraNaM tadanuprasaktezcAbhihitAnvayavAdaH / atastannirAkaraNavistareNa tva(grantha)gauravamApadyetetyAzayavAnupasaMharati - kRtamiti / evaM zabdasyAnumAnA(na)vyatirekaM pratipAdya zabdasyaiva prakRtipramANaM pratipramANaM pratibandhakatvamAzaGkate - astviti / prakRteracetanAyA guNaiH sattvAdibhiH sarvakarmANi [96B] kAryANi kriyanta iti pratipAdanAccetanasya kartRtvaM niSiddham / vizeSavidheH zeSaniSedhaparyavasitatvAditi tAtparyamiti zaGkArthaH / sAGkhyamatasya pramANAsambhavenAnupapatteracetanAnAM cetanasAhityenaiva kAryakA(ka)raNaniyamadarzanAd viparItasya cAdarzanAdAgamasyApi kAryatayA'vagacchAmo nUnamatra cetanena sarvavidA bhavitavyamityAzayavAn samAdhimupakramate - ucyata iti / upadarzitAgamo yadi mUDhAdinA kenApyuktastadA na pramANaM mUDhokterapramANatvasyobhayasiddhatvAt / atha tattvavidA kenApyuktaM tadA tattvamapazyataH kathaM tattvavittvam ? atha tattvaM pazyati tatrAha - adRzyeti / zabdotpattau hetubhUtasaMsargajJAne na tAvadindriyaM pramANaM virodhAt / virodhe vA tathaiva tajjAtIyAnAmapi grahaNaprasaktau'sarvajJatvAnutpa(nupapa)tteH / na cAnumAnamatra liGgAbhAvAdato nityamasya tajjJAnamabhyupeyaM tasya ca viSayaniyamahetoH kAraNasyAbhAvAt sarvaviSayatvamanivAryamityarthaH / asya vivaraNaM subodhamiti / upadarzitAgamabAdhaM parihatya saMprati zrutismRtipurANavAkyAni "dyAvAbhUmI janayannahaM sarvasya prabhavo mattaH sarvaM pravartate / trayANAmapi lokAnAM kartA devo mahezvaraH" ityAdIni sAdhakAni santItyAha [97A] - api ceti / zeSamatirohitArtham / ___90. astvarthApattistarhi bAdhikA, tathAhi - yadyabhaviSyannopAdekSyat, na hyasAvanupadizya pravartayituM na jAnAti, ata upadeza evAnyathAnupapadyamAnastathAvidhasyAbhAvamaudAsInyaM vA''vedayati / Page #127 -------------------------------------------------------------------------- ________________ 112 * vAmadhvajakRtA sRGketaTIkA na / anyathaivopapatteH - hetvabhAve phalAbhAvAt pramANe'sati na pramA / tadabhAvAt pravRttirno karmavAde'pyayaM vidhiH // 18 // buddhipUrvA hi pravRttirna buddhimanutpAdya zakyasampAdanA, na ca prakRte raddharapyupadezamantareNa zakyasiddhiH, tasyaiva tatkAraNatvAt / bhUtAvezanyAyena pravartayediti cet / pravartayedeva yadi tathA phalasiddhiH syAt / na tvevam / kuta evadavasitam ? upadezAnyathAnupapattyaiva / yasyApi mate adRSTavazAdeva bhUtAnAM pravRttistasyApi tulyametat / yadyasti pravRttinimittamadRSTam, kimupadezena / tata eva pravRttisiddheH / na cet, tathApi kimupadezena / tadabhAve tasmin satyapyapravRtteH / nityaH svatantra upadezo na paryanuyojya iti cet / yUyaM paryanuyojyAH ? ye tamavadhAnato dhArayanti vicArayanti ceti / na cArthApattiranumAnato bhidyate, loke tadasaMkIrNodAharaNAbhAvAt, prakArAntarAbhAvAt ca / tathAhi - aniyamyasya nAyukti niyantopapAdakaH / na mAnayorvirodho'sti prasiddhe vA'pyasau samaH // 19 // jIvan caitro gRhe nAstItyanupapadyamAnamasati bahiHsadbhAve tamApAdayatItyudAharanti / tatra cintyate - kimanupapannaM jIvato gRhAbhAvasyeti, na hyaniyamyasyAniyAmakaM vinA kiJcidanupapannam / atiprasaGgAt / nanu svarUpameva tad na tAvad bahiHsattvena kartavyam, tadakAryatvAt tasya, sthitirevAsya tena vinA na syAdityasya svabhAva iti cet / evaM tarhi tanniyatasvabhAva evAsau vyAptereva vyatirekamukhanirUpyAyAstathA vyapadezAt / kathaM vA bahiHsattvamasyopapAdakam ? na hi aniyAmako bhavannapyaniyamyamupapAdayati, atiprasaGgAdeva / svabhAvo'sya yadanena bahiHsattvena gehAsattvaM kroDIkRtya sthAtavyamiti cet / 90. arthApattibAdhamupanyasya nirAkaroti - astviti / hetvabhAva iti hetoH kAraNasyAbhAve phalasya kAryasyAbhAva ityutsargaH / phalavizeSazcAtra pramA hetuvizeSe pramANe'sati na syAdityarthaH / na hi tadabhAve kiJcidaniSTamastItyata Aha - tadabhAvAt pramA'bhAvAt pravRttiricchAjananadvArA prayatnalakSaNA hi tatsAdhanagocarA'smadAdInAM syAdityupadezamatiSThAmaha iti samudAyArthaH / iha kecid adRSTavazenaiva pramAdyabhAve'pi pravRttimicchanti / tatparihArArthamAha - karmavAde'pIti / vivaraNaM subodhamiti / arthApatteH pRthakpramANatvamabhyupagamya pUrvaM tadbAdhaH parihataH sampratyarthApattiranumAnameveti pratipAdanArthamAha - na ceti / kuta ityAha - loka iti / tattasyA arthApatteranumAnAsaGkIrNodAharaNarahitatvAd yadevAnumAnodAharaNaM tadevArthApatteriti yadi tadA'rthApattyanumAnayorantaraH kaH ? athAtiriktamudAharaNamiti tadA'siddhirityarthaH / anumAnaprakArApekSayA prakArAntarasyAbhAvAditi vAnumAnAbhinnaprakAratvAditi tAtparyam / etadeva darzayati - tathAhIti / aniyamyasyAvyApyasyetyarthaH / nAyukti ApakaM vinA / na hi rAsabhasya dahana(naM) vinA'yuktirasti [97B] loke yathA dhUmasya tena vinA yuktiriti sarvajanasiddhametaditi / nAyaM niyantA'pi kArya[sye]tyarthaH, nopapAdako yathA rAsabho tasyeti / pramANadvayavirodho'rthApattiriti matAntaraM nirasyati / na mAnayoriti / evamanaGgIkAre prasiddhAnumAnamapyarthApattiriti / nAnumAnasaMbhava iti saGgrahArthaH / arthApattirapi dRSTaH zruto vA'rtho nopapadyata ityarthAntarakalpaneti lakSaNamuktvA'syodAharaNamuktaM bhASyakRtA yathA jIvati devadatte gRhAbhAvadarzanena bahirbhAvasyAdRSTasya kalpaneti / kAzikAvyAkhyAnamupadarzayati Page #128 -------------------------------------------------------------------------- ________________ 113 * nyAyakusumAJjali stabakaH 3 - jIvaMzcaitra iti / evaM tahIti / bahiHsattvavyAvRttyA gehAsattvavyAvRtteravyabhicAravyapadezAdityarthaH / 91. seyaM vyAptirevAnvayamukhanirUpyA tathA vyapadizyate iti / na vayamavinAbhAvamarthApattAvapajAnImahe kintu tajjJAnam, na cAsau sattAmAtreNa tadanumAnatvamApAdayatIti cet / na / anupapattipratisandhAnasyAvazyAbhyupagantavyatvAt / anyathA tvatiprasaGgAt, arthApattyAbhAsAnavakAzAcca / yadA hyanyathaivopapannamanyathAnupapannamiti manyate tadA'sya viparyayaH, na tvanyatheti / tathApi kathamatra vyAptiguhyeteti cet / yadA'hamiha tadA nAnyatra, yadA'nyatra tadA neheti sarvapratyakSasiddhametat, kA tatrApi ayogyAnAM pratiSedhe kA vArteti cet / tadavayavAnAM tatsaMsargapratiSedhAdevAnumAnAd anyeSAM na kAcit, na hyakAraNIbhUtena paramANunA nedaM saMsRSTamiti nizcetuM zakyamiti / na cAvinAbhAvanizcayenApi gamayannapakSadharmo'rthApattiriti yuktam / pakSadharmatAyA animittatvaprasaGgAt / avizeSAt, vyadhikaraNenAvinA 91. seyamiti / vahnineva dhUmaM bahiHsattvena gehAsattvaM kroDIkRtya sthAtavyamityasya sati dhUme vahnirbhavatyevetyayogavyavacchedakartRkarmavyAptinirUpaNavat sati gehAsattve jIvato bahiHsattvaM bhavatyevetyarthAdityarthaH / tadetat sakalaM hRdi nidhAya tadabhiharuktam - avinAbhAvitA cAtra tadaiva parikalpyate / na prAgavavRtetyevaM satyapi naiva kAraNam // [zlokavArtika, arthApatti0, 30] etadevAzaGkate - na vayamiti / nAtra sattAmAtrAvasthito'vinAbhAvo'pitu prasiddhAnumAnavat pratisandhIyamAnaH, na hIdamanenAvinAbhUtamiti pratisaM[98A]dhAnavirahiNaH kadAcidanupapattirAvirasti / asadajJAtayoravizeSAdanyathAtvagRhItavyApternAlikeradvIpavAsino'nupapattyaiva dhUmAd dhUmadhvajapratyayo jAyeta / tathAbhAve cAvinAbhAvagrahavaiyarsenAnumAnavilopaprasaGgAdityAzayavAn pariharati - na, anupapattIti / vainAzikairapyuktam - anyathA'nupapannatvamanvayavyatirekiNi'rthe bhavati yat tasmAnnArthApattiH pramANAntaramiti / nanu syAdeva prakRte'pi vyAptigrahopayogo yadi zaGkate / na ca tayorekagrahaNe'paradarzanamarthApattyA vinA saMbhavati / ataH sAhityapratyayArthamapyarthApattirarthanIyeti siddhaM pramANAntaramiti / yathoktaM - pramANaM tayoranyadarthApatterna ca vidyate / / anyathAnupapattyaiva hyekenAnyaH pratIyate // tathA na kalpyate taccet sAhityaM na pratIyate / [zlokavArtika, arthApatti0 32] gRhadvAri sthito yastu bahirbhAvaM prakalpayet / yadaikasminnayaM deze na tadA'nyatra vidyate // [zlokavArtika, arthApatti0, 34] ityanenAnAzaGkya sarvatrAbhAvasya pratyetumazakyatvAnnaikatra bhAvo niyataH zakyo'vagantumityAzayavatA samAdhAna Page #129 -------------------------------------------------------------------------- ________________ 114 * vAmadhvajakRtA sRGketaTIkA muktam - tadApyavidyamAnatvaM [98B] [na] sarvatra pratIyata iti [zlokavArtika, arthApatti0, 35] tadutthApayati - sarvadezeti / kuta ityata Aha - teSAmeveti / indriyagrahaNayogyAnAM tAvadityarthA[nAM] na teSu dezeSu bhAvo gRhyate kintu dezAnAmeva yogyAnAmAtmani zarIre'bhAvAvagatirityarthaH / atra zaGkate - ayogyAnAmiti / yogyA ye divyA(dezA)steSAM zarIre saMsargo niSidhyate yogyAnupalambhena, na punarayogyadi(de)zAnAM tatra yogyAnupalambhasyAsamarthatvAdityarthaH / samAdhatte - tadavayavAnAmiti / ayogyAH kila yogyAnAM sthUlA ye'vayavA vyaNukaparamANavasteSAM yogyAvayavisaMsarganiSedhAdeva yogyAvayavasaMsargo niSidhyate / yad yenAvayavinA na saMsRSTaM tat tadavayavAsaMsRSTam, yathA paTenAsaMsRSTo ghaTo na tadavayavatantusaMsRSTa iti vyApterityarthaH / athavA ayope(gya)dezasaMsargastu niSidhyate tadavayavasaMsarganiSedhAt / yo hi yadavayavena saMsRjyate sa tadavayavinApi saMsRjyate / avayavasaMsarganiSedhazca tadvyApakasaMsarganiSedhAt / vyApyAvayavasaMsargo hi tadvyApakasparzo(saMsargo)palambhavyAptaH, sa cAto vyAvartamAnastatsaMsargamapi vyAvartayedityarthaH / nanvavayavAvayavividhurAtIndriyasaMsarganiSedhastu kathamityata Aha - anyeSAmiti / na kadAcid [99A] vidhiniSedhavArtetyarthaH / nanvavinAbhAvo'rthApatteranizcayo yadyapi tathApyapakSadharmatayA'numAnAdarthApatterbhedo bhaviSyati / yathoktam - abhAvAvagatAccaitrAd bahirbhAvasya sUcanam / __pakSadharmAdyanaGgatvAd bhinnaiSA hyanumAnataH // [zlokavArtika, arthApattiH, 10] ityAzakya nirAkaroti - na cAvinAbhAveti / jIvato devadattasya gRhe'nupalabhyamAnatvaM devadattabahi:sattvAvinAbhUtatayA nizcitamabhyupetaM parairapi / tatazca yathA dhUmadhvajAvinAbhUtatayA nizcita: pakSadharmatApekSo [dhUmaH] dhUmadhvajaM bodhayati tathA devadattasya gRhe'nupalabhyamAnatvaM devadattavati vahiHsattvaM bodhayan na pakSadharmatayA zakyo'bhidhAtum, anyathA'numAne'pyevaM vaktuM sukaratvAdanumAnamapyavinAbhAvanizcayena gamayannapakSadharma itaradarthApattirapi pakSadharma iti nAsti lezato'pi vizeSa ityAzayavatoktam - pakSadharmatAyA ityAdi / 92. pramANayorvirodhe arthApattiravirodhopapAdikA, na tvevamanumAnamityapi nAsti / virodhe hi rajjusarpAdivadekasya bAdha eva syAnnatUbhayoH prAmANyam / prAmANye vA na virodhaH / sthUlamidamekamitivat saha saMbhavAt / caitro'yamayaM tu maitra itivad vA viSayabhedAt / prakRte kvApyastIti sAmAnyato gehasyApi pravezAdekaviSayatA'pyastIti cet / yadyevaM kvacidasti kvacinnAstItivanna virodhaH / atrApi virodha eveti cet, ekaM tarhi bhajyeta / na bhajyeta, arthApattyA ubhayorapyupapAdanAditi cet / kimanupapadyamAnam / virodha evAnyathAnupapadyamAno vibhinnaviSayatayA vyavasthApayatIti cet / athAbhinnaviSayatayaiva kiM na vyavasthApayet ? vyavasthApanamavirodhApAdanam, ekaviSayatayaiva cAnayovirodhaH, sa kathaM tayaiva zamayitavyaH, na hi yo yadviSamUrchitaH sa tenaivotthApyate iti cet / ekaviSayatayA anayovirodha ityetadeva kutaH / vibhinnadezasvabhAvatayaiva sarvatropalambhAditi cet / nanviyaM vyAptireva / tathA ca ghaTTakuTyAM prabhAtamiti / dhUmo'pi vA anupapadyamAnatayaiva vahniM gamayet, na hi tena vinA asAvupapadyate / virodho'pi dhUmAd vahninA bhavitavyam, anupalabdhezca na bhavitavyamiti / tathA cAnupalabdherarvAgbhAgavyavasthApanam, dhUmasya ca vyavadhAnenAnupalabhyavahniviSayatvasthitirapattiriti kuto'numAnam / vahnimAnayamityanumAnaM vyApteH / anyathA'numAnAbhAve virodhAsiddheH / 1. zlokottarArdham - na caikadeze nAstitvAd vyAptirhetobhaviSyati / / Page #130 -------------------------------------------------------------------------- ________________ 115 * nyAyakusumAJjali stabakaH 3 92. tadevamaniyamyasyetyAdi pUrvArdhaM prapaJcato vyAkhyAyottarArdhaM vyAkhyAtumAzaGkate - pramANayoriti / anumAnaM pramANadvayavirodhamukhena pravartate, arthApattistu pramANadvayavirodhena pravartamAnA tu vaidhAdanumAnAt bhidyata ityarthaH / yathoktaM kAzi[kA]kRtA se[99B] yamabhAvAnumAnayovirodhAnupapattirityAkhyAyata iti / atrApyabhAvAnumAnayorgRhamAtradezamAtraviSayayoravacchinnAnavacchinnadezena(zata)yA pramANatvAnna virodho'bhAvAvacchinne gRhe'numAnasya bAdhitaviSayatayA'pravRtteH naikaviSayatvam, vibhinnaviSayatayA ca virodho na bhavatAmapi sammataH sambandhavirodhaprasaGgAdityAzayavAnAha - virodhe hIti / athAbhinnaviSayatayeti virodhakalpanaM kriyamANam ekaviSayatvenaiva kuto na kriyate / ekaviSayatayApi hi virodhavyAvRtti(tte)rupalambhavarIyastvAt kRtakatvAnityatvayori[ve]tyarthaH / vyavasthApanamityAdi sugamam / vibhinnadezasvabhAvatayeti / ekaviSayatayA tayoravirodho na vikalpyate / vibhinnadezatvenaivAnayorna virodha upalambhAditi yadi tatki vibhinnadezatvenApyupalambhAduta vibhinnadezatvenaivopalambhAt / tatra prathame [a]bhinnadezatvenAvirodhaH kuto na kalpyate / yathA hi - tayobhinnadezenAdRSTastathA'bhinnadezenApi / dvitIye tu bhinnadezena niyamopalambhAcced bhinnadezatayA'virodhakalpanaM tadA bhinnadezatayA niyamopalambhAjjIvanavataH sattvAsattvayobhinnadezenA[100A]numAnamastvalaM virodhajJAnapra(prA)mANyAnusaraNeneti / ghaTTakuTyAmiti / vyAptibhiyA virodhe avirodhA[pA]danAkAragopena palAyamAnasya vyAptAveva nipAtAdityarthaH / na hyabhAvasya vyAptadezAd dezAntara eva sattvaM bhavatIti aprA()nizcite saMjJAnA(sahAna)vasthAnalakSaNavirodhasiddhiH / sadasattvaviSayayoranumAnAbhAvayorekarmidharmadvayagrAhakatvAd rUpasparzagrAhakavadavirodhakatvAt tannizcaye ca virodhasiddhyanuguNatayA sahAnavasthAnavyAptipratisandhAnamanivAryamityarthaH / evamanaGgIkurvataH prasiddhAnumAnamarthApattiriti nAnumAnasyAtra saMbhava ityAha - dhUmo'pIti / 93. arvAgbhAgAnupalabdhivirodhena parabhAge'sya vahrirityApattireveti cet, na / vyAptigrAhakena pramANena virodhasyoktatvAt / nApyuttarArthApattiH / anyathA pANDaratvasyApAlAlatvavirodhena pAlAlatvasthitirityarthApattireva syAt / tadviziSTasya tenaiva vyApternaivamiti cet / yadyevamarvAgbhAgAnupalabhyamAnavahnitvena viziSTasya dhUmasya tenaiva vyApteH kathamevaM bhaviSyatIti tulyam / kevalavyatirekyanumAnaM parAbhimatamApattiranvayAbhAvAditi cet / evaM tAvatA vizeSeNAnumAne'rthApattivyavahAraM na vArayAmaH / tatrAnumAnavyavahAraH kuta iti cet / avinAbhUtaliGgasamutpannatvAt / sAdhyadharmeNa vinA hyabhavanamanvayina iva vyatirekiNo'pyaviziSTam, tannizcayazcAnvayavyatirekAbhyAmanyatareNa veti / tasmAdApattirityanumAnasya paryAyo'yaM tadvizeSavacanaM vA pUrvavadAdivaditi yuktam / anupalabdhistu na bAdhiketi cintitam / na ca pratyakSAderatiricyate / / 93. nanu dhUmo'pItyAdyanupapannam / vahnimattApekSayaiva dhUmasvarUpanizcayAt / tAvanmAtrasyaiva ca hetutvAt / taduktam - dhUmAvagamApekSaiva vahnimattA pratIyate / tadgrahavelAyAmasaMsargAdhInaM hi kiJcana // 1. tulanA - agnimattAnapekSA tu dhUmavattA pratIyate / na tadgrahaNavelAyAmagnyadhInaM hi kiJcana || [zlokavArtika, arthApatti0, 20] Page #131 -------------------------------------------------------------------------- ________________ 116 * vAmadhvajakRtA sRGketaTIkA prakRte tu gehAbhAvamAtraM vA hetuH syAt jIvata iti vizeSito vA ? na tAvadAdyo'naikAntAt / yathoktam - gehAbhAvastu yaH zuddhaH ityAdi [zlo0 vA0, arthA0, 21] / na dvitIyastava klRptaH, caitravad bahirbhAvAt saMdigdhAsiddhatvAt / yathoktam - jIvatastu gRhAbhAva ityAdi [zlo0 vA0, arthA0 19] / tadetadarthApattAvanenApi samAnamanyatrAbhinivezAdityAdinA''zaGkya samAhitam - yadi tAvadanumAnaM na svIkriyate kasyAnupalabdhau virodho vaktavyaH / atha svIkriyate kathamanumAnapratyAkhyAnamityAha - na, vyAptigrAhakeneti / yo dhUmaH sa agnimAn dRSTaH kathamiha na syAditi tarko gRhAbhAva iva prakRte nApi sama ityarthaH / uttareti / [100B] arvAgbhAgAnupalabdhivirodhenetyAdinokte[ri]tyarthaH / yathoktaM vArtikakRtA parasvabhAvA'pyanumAnazabdaM labheta cet tadastu yathepsitam / veti tadapi samIkaroti / evaM tAvateti / anyatareNa vetyasya vAkArapara eva vistaraH / tadatra prayogaH - devadatto bahirasti jIvanavattve gehAbhAvapratiyogikatvAd gehe'nupalabhyamAnatvAt / evaM ca vivAdAdhyAsito devadatto gRhe nAsti / bahiHsattvapratipattAvanumAnamavinAbhAva(bhUta)pakSadharmatvala(tvavalliGga)na pratipattisAdhanatvAd dhUmavaditi / arthApattiranumAnamanumAnAbhinnaprakAratvAdubhayAbhimatAnumAnavaditi / sAdhitaM caitat sarvamiti nAvasara: parasyetyAzayavAnupasaMharati - tasmAditi / anupalabdhistvAdAvevAzakya parihatetyAha - anupalabdhistviti / abhAvaprameyapratipattAvabhAvAkhyaM pRthak pramANamaGgIkurvataH parAn prasaGgato nirasyati - na ceti / yo'bhAvo'smAbhiH sAkSAdeva gamyate sa pratyakSapramANena, yastu parokSaH so'pi kazcidanumAnAt kazcidAgamAcceti na pramANAntarAvakAza ityarthaH / 94. taducyate - pratipatterapArokSyAdindriyasyAnupakSayAt / ajJAtakaraNatvAcca bhAvAvezAcca cetasaH // 20 // yA hi sAkSAtkAriNI pratItiH sendriyakaraNikA, yathA rUpAdipratItiH / tatheha bhUtale ghaTo nAstItyapi / sAkSAtkAritvamasyA asiddhamiti cet, na, ekajAtIyatve jJAtAjJAtakaraNatvAnupapatteH / na hi tasminneva kArye tadeva karaNamekadA jJAtamajJAtaM caikadopayujyate, liGgendriyayorapi vyatyayaprasaGgAd jJAnasyAkAraNatvaprasaGgAcca / na hi tadatipatyApi bhavatastatkAraNatvam, vyAghAtAt / tasmAd jJAtAnupalabdhijanyasyAsAkSAtkAritvAt tadviparItakAraNakamidaM tadviparItajAtIyamiti nyAyyam / nanu kva nAma jJAtAnupalabdhirasAkSAtkAriNImabhAvapratItiM janayati / tad yathA nipuNataramanusRto mayA mandire caitro na copalabdha iti zrutvA zrotA'numinoti nUnaM nAsIdeveti / etena prAGnAstitApi vyAkhyAtA / 94. atra vipratipannaM prati pramANamAha - pratipatteriti / asmadAdyaparokSapratipatterindriyakaraNakatvAvinAbhAvaniyamAdindriyakaraNamityanvayaH / anupalabdhiratra karaNamindriyaM veti vivAde indriyakaraNasiddhAvanupalabdheH sahakAritayA kAraNatvaM niSidhyata ityagre spaSTIkariSyAma iti tAtparyam / tathA nAnyatropakSINendriyavyApArAnantarabhAvipratItArthasyendriyakaraNatvAvinAbhatatvenAvadhAraNAdindriyakaraNamityarthaH / asmadAdibAhyA[ 101A7nabhavatvasya bhAvakaraNasahakRtareto(mano)janyatvAvinAbhUtatvanirna(Na)yAd yad bhAvabhUtaM prakRte tadindriyamiti mantavyam / prathamapadaM vivRNoti - yA hIti / vivAdAdhyAsitA 'iha bhUtale ghaTo nAsti' iti pratItirindriyakaraNikA kAryasAkSAtkAripratItitvAditi / pratijJAdyanabhidhAnaM granthadharmatayA, prayogakAle tu sampUrNaM yathA bhavati tathA kartavyam, Page #132 -------------------------------------------------------------------------- ________________ 117 * nyAyakusumAJjali stabakaH 3 sAkSAtkAritvavizeSaNasyAsiddhimAzabyAjJAtakaraNakAnubhavatvena sAkSAtkAritvaM prasAdhya nirAkaroti sAkSAtkAritvamityAdinA / prayogastu - vivAdapadam [adhyArUDhA 'iha bhUtale ghaTo nAsti' iti pratItiH] sAkSAtkAravad ajJAtakaraNajA'nubhavatvAdubhayAbhimatarUpAnubhavavat / nanu svarUpamAtradRSTe'pi gehAdau sattayA'nupalabdheH prakaraNatvAd na ca gehasya vyavahitaviprakRSTatvena yogyAnupalabdherabhAva iti vAcyam / smaraNArhAsmaraNasya tatrAyogyAnupalabdhitvAt / yata evaM ca pratyakSaphalasya nivRttyA phalataH pratyakSaniSedhaH / uktaM ca - svarUpamAtraM dRSTvApItyAdi [zlo0 vA0, abhAva0, 28] / na ca vinigamanAyAmatra ko heturiti vAcyam / pratijJAvirodhAt pakSadharmatA[di]bhiH 'na cApyatrAnumAnatvaM liGgAbhAvAt pratIyate' iti [zlo0 vA0, abhAva, 29], nAsambandhena / zaGkottarAbhyAM vArtikakRtA liGgatvAnupapatte[rida] muktatvAditi hRdi nidhAyAzaGkate - nanu kva nAmeti / uttaraM tadyatheti / ayamAzayaH - yatra tvanupalabdhacaracaitrAbhAva: pRcchyate tatra nAbhAvaM pratipadya pratyAyayati, kintu tatra mayA nopalabdha ityA[cakSate], anupalambhamAtrabhAnasaM(sya) tataH zroturanumAnameva yujyate / anyAnupalambhasyAnyaM pra[101B]ti liGgakaraNatve'tiprasaGgAditi vastugatiH / tadatra pratipadyamAnaM prati paryanuyogaH kartavya: / tadnehaM tadAnIM caitrAbhAvavat samAnayogakSema[tvAt] / caitrasmaraNaikArthA tadasya smRti(tiH) karmatvAt yathA prAtardRSTaH saMprati dRzyamAno'yaM deshH| nanu prAg nAstitAyAmindriyavyatirekeNApyabhAvapratipattervyabhicArAdakAraNamindriyamiti vAdidhva(divaca)naM nirAkartumAha - eteneti / yathA zabdAdadhigatenAnupalambhenAbhAvAnumAnaM yuktaM tathA prAgnAstitA[jJA] na[mA] numAnikamityatidezArthaH / na ca tathAvidhaliGgAbhAvAditi vAcyam / bhavati hi taddevakulaM caitrAbhAvavat ekajJAnagrahaNayogyasya jJAyamAnatve'pi tatra caitravattayA'jJAyamAnatvAt, yadevaM tadevaM, yathA aghaTaM bhUtalamiti / na ca pradezAntare ghaTavattayA ajJAyamAnena pradezAntare ca tadvattayA jJAyamAnena devakulenedamapyanaikAntikamiti vAcyaM te, pratipAdanavizeSaNAt / na caivaM sati jJAnAbhAvasyAtmadharmatvena devakuladharmatvAbhAvAd vyadhikaraNatvAda(dde)vakulajJAnAbhAvayorviSayaviSayitAbhAvalakSaNasambandhasyaiva vidyamAnatvAt / na ca parokSAbhAvapratItirindriyavyabhicAriNIti / sAkSAtkAravatyapi vyabhicarati / vahnayAdAvapi sAkSAtkArapratIte rindriyavyabhicA[102A]raprasaGgAt; kvacid vaDherapyanumeyatvAditi tAtparyam / ____95. nanu tathApyavAntarajAtibhedo'stu ajJAtAnupalabdhijanye sAkSAtkArastu kuta iti cet / kAraNavirodhAt kAryavirodhena bhavitavyamityuktameva / ananyatropakSINendriyavyApArAnantarabhAvitvAcca / adhikaraNamhaNe tadupakSINamiti cet, na / andhasyApi tvagindriyopanIte ghaTAdau rUpavizeSAbhAvapratItiprasaGgAt / asti hi tasyAdhikaraNagrahaNam, asti ca pratiyogismaraNam, asti ca zyAme raktatvasya yogyasyAbhavo'nulabdhizca / adhikaraNagrAhakendriyagrAhyAbhAvavAdino'pi samAnametaditi cet, na / pratiyogigrAhakendriyagrAhyo'bhAva ityabhyupagamAt / mamApi pratiyogigrAhakendriyagRhIte'dhikaraNe anupalabdhiH pramANamityabhyupagama iti cet, na / vAyau tvagindriyopanIte rUpAbhAvapratItyanudayaprasaGgAt / tathApi tattatra sannikRSTamiti cet / hantaivamananyatra caritArthamindriyamavazyamapekSaNIyaM rUpAbhAvAnubhavena / syAdetat tathApi vastvantaragraha eva tasyopayoga iti cet, na / tasya taM pratyakAraNatvAt, kAraNatve vA mahAndhakAre karaparAmarzena sparzavadrvyAbhAvaM na pratIyAt / pratIyAcca purovisphAritAkSaH pRSThalagnasyAzyAmatvam / ArjavAvasthAnamapyadhikaraNasyopayujyate iti cet, tarhi nayanasannikarSo'pyupayokSyate, Page #133 -------------------------------------------------------------------------- ________________ 118 * vAmadhvajakRtA sRGketaTIkA tadekasahakAriprabhAsannikarSApekSaNAt / anyathA vAtAyanavivaravisArikaraparAmRSTe'pyadhikaraNe tadupalambha 95. nanu jJAtAnupalabdhyA'sAkSAtkArajanane'pyajJAtAnupalabdhijanyenAvazyaM sAkSAtkAro niyamahetoranupalambhAditi AzayavAnAzaGkate - nanviti / na ca ya[t] sarvaM sAkSAtkAri jJAnaM tasya jJAyamAnakaraNajanyatvavyAptiH, tannivRttAvasAkSAtkAritvavyAvRtteravAntarajAtisAkSAtkAritvasyendriyajanyatvaprayuktatvAt jJAtajanyatvamaprayoyanakAyojaka)miti vAcyam / jJAtendriyasannikarSajanyendriyagatijJAne sAkSAtkAritvaprasaGgAdityAzayavAn pariharati - kAraNavirodhAditi / dvitIyaM hetuM vibhajate / ananyatreti / iha bhUtale ghaTo nAstIti jJAnari(jJAnamin)driyakaraNakam anyatropakSINendriyavyApArAnantarabhAvitvAdubhayAbhimatarUpajJAnavaditi / nanu yathA nAsmRti(ta)pratiyoginyabhAvo gRhyate tathA nAzrayo'pIti / satyapi sambandhe AzrayagrahaNArthamAtramindriyApa(pe)kSeti vizeSaNAsiddho hetuH / taduktam mayUro vRkSamAruhya kRtvA digavalokanam / hanta ! bhAvamabhAvena jJAtvA natyati nirbhayaH / / kArikAyAmapyuktam - 'gRhItvA vastusadbhAvam' iti [zlo0 vA0, abhAva0, 27] hRdi nidhAyAzaGkate - adhikaraNeti / adhikaraNagrahaNavadabhAvagrahe'pi cakSuH samarthaM yathA ghaTagrahe tadrUpagrahaNa iti, anyathA tatrApi ghaTagrahopakSINatvena na rUpaM gRhNI[102B]yAdityAzayena pariharati - nAndhasyeti / tattatreti / tadindriyaM tatra vAyau ityarthaH / nanvAzrayagrahaNamatrAsyopalakSaNamasti ca vAyau sannikRSTasyendriyasya taddezAkAzAdiprakAzakatvamityanyathAsiddhirevetyAzaGkate - syAdetaditi / atra ca paraH praSTavyaH - tava kimindriyamabhAvapratyayaM pratyakAraNameva? kAraNochena(kAraNaM cet) ekatvena paramparAkAraNaM vA ? nAdyo andhasyApi rUpAbhAvopalambhaprasaGgapratihatatvAt / na dvitIya ityAha - tasyeti taddezAkAzAdigrahaNasya taM pratItyabhAvapratyayaM pra[tI]tyarthaH / nanu ka evamAha 'akAraNatvam' iti, ata Aha - kAraNatve iti na pratIyAditi / tvagindriyeNa vastvantarAgrahaNAditi bhAvaH / nanu pratIyata evAkAzamatrApItyata Aha - pratIyAditi / zaGkate - Arjaveti / yadi pRSThalagnasyApratItAvArjavAvasthAnamiSyate tadA''rjavAvasthite'pi mahAndhakAre pratItyarthaH(tha) prabhAsannikarSa eSTavyaH / prabhAsannikarSazcakSuSaH sahakArI nAnyasyeti hadi nidhAya pariharati - nayaneti / tadekasahakArIti cakSurekasahakArItyarthaH / prabhAsannikarSAnapekSatve tvagindriyasya dUSaNamAha - vAtAyaneti / tadupalambhaprasaGgAditi rUpAbhAvopalambhaprasaGgAditi / pratiyogigrAhakeNAzrayagrahaNakAraNaM(Na)tvasya vAyau rUpAbhAvapratItiparipanthitvAccakSuSA yasya kasyacidupalambhasya prastute[103A]'pi sambhavAdityarthaH / 96. tathApi yogyatA''pAdanopakSINaM cakSuH / yaditarasAmagrIsAkalye hyanupalabhyamAnasyAbhAvo nizcIyate / tacca cakSuSyadhikaraNasannikRSTe sati syAditi cet / nanu paripUrNAni kAraNAnyeva sAkalyam / tathA ca kiM kutropakSINam / athAnyonyamelakaM mithaH pratyAsattyAdizabdavAcyaM tadupakSayaH, na tarhi kvaciccakSuH kAraNaM syAditi / na hi rUpAdyupalabdhimapyasannikRSTametadupajanayati / athAdhikaraNasamavetakiJcidupalambho'pi tadviSayAbhAvagrahe'nupalabdherapekSaNIyaH, tatastatredaM caritArtham, vAyvAdiSu tu rUpAdyabhAvapratItirAnumAnikI / tathA hi anupalabdhyA hanumIyate - ayaM nIrUpo vAyuriti / na asiddheH / na hyupalambhAbhAvo bhavatAmabhAvopalambhaH, upalambhasyAtIndriyatvAbhyupagamAt / prAkaTyAbhAve Page #134 -------------------------------------------------------------------------- ________________ 119 * nyAyakusumAJjali stabakaH 3 nAnumeya iti cet, na / vAyau rUpavattAprAkaTyAbhAvasyApyasiddheH, rUpAbhAvena samAnatvAt / vyavahArAbhAvenAnumeya iti cet, na / kAyavAgvyApArAbhAve'pyupekSAjJAnAbhAvAbhyupagamAt, mUkasvapnopapattezca / na ca vyavahArAbhAvamAtreNAnumAtumapi zakyate / anaikAntikatvAdasiddhezca / tadviSayastu vyavahArastadviSayajJAnajanyo vA, tadviSayajJAnajanako vA, tadAzrayadharmajanako vA ? tadabhAvazca tajjJAnatadAzrayadharmAbhAvAntarbhUta evetyazakyanizcaya eva / AtmAzrayetaretarAzrayacakrakapravRttiprasaGgAt / ___96. evaM nivAritadarpaH paraH punarapi prasaGgAnanyathAsiddhimAzaGkate - tathApIti / kAraNa(NaM) kAraNAnAM pratyAsattirityubhayaM vikalpya dUSayati - nanvityAdinA / pratiyogigrAhakendriyagrahIte'dhikaraNe tvanupalabdhyA'bhAvagrahaNamityupagame prasaGgamuktamapAkartuM kiJcit prakArAnta[ra]mAzaGkate / atra ca vAyau rUpAbhAvapratItiranumAnena sarvathA na saMbhavatIti manvAna: pariharati - na [a]siddheriti / upalakSaNamapasiddhAntApattirapi draSTavyA sarvatrAbhAvAbhyupagamane / etadeva spaSTayati - na hIti / upalambhakAryaviruddhAdanumIyata ityAzaGkate - prAkaTyeti / nirAkaroti - rUpAbhAveti / [a]siddhaH kathamanumApaka ityarthaH / atha prA[kaTyAbhAvo yogyAnu]pala[bdhigamyastarhi rUpAbhAvo'pi tathA'] bhyupagantavyastulyayogakSematvAt / tatra yadyadhikaraNasa[ma]vetanaH(sya) kiM(kva)cidupalambho'pi tadviSayAbhAvagrahe'nupalabdhyA'pekSaNIyadhata(yasta)dA rUpAbhAvabodhavirahavat prAkaTyAbhAvabodhavaidhuryamapyadhikaraNasamaveta[sya] ka(kva)cidupalambhanirapekSAnupalabdhirabhAvabodhanIyaM(yA) tadA rUpAbhAvapratItirapi / nAnumAniketi tAtparyam / ubhayasamarthanAya zaGkate - vyavahArAbhAveneti / rUpopalambhAbhAvaH prAkaTyAbhAvazca pUrvAnuvRttena smbndhH| etadapi dUSayati - atra kiM dRzyavyavahArasyAbhAvo hetuH atha dRzyAdRzyasAdhAraNasya vA ? AdyasyAnaikA[ntika] hetutvamityAha - kAyeti / dvitIyasyA[103B]pyanekAntAsiddhiriti darzayati - na ceti / sA[dhA]raNasyeti pratItimabhyupetyAnaikAntikatvapratItau tvasiddhiriti mantavyam / nanu dvividho vyavahAraH - vyavahartRdezanirUpaNIyo vyavahartavyaviSayanirUpaNIyazceti / tatra na prathamo hetuH uktadoSatvAt, dvitIyastu [a] hetustadvyabhicAritvAt / tadA syAdyadi tatra sarvadA sarveSAM vyavahAro na bhavet / anyathA tu svayameva na syAt / na hi sakalaghaTasambandhitve'pyekaghaTasambandhI bhUtalAdiraghaTa iti vyavahiyata ityAzaGkyA''ha - tadviSayastviti / ayamarthaH / vAyoH rUpavattAprAkaTyanivRttiH ki vAyuvyatiriktapadArtharUpavattAvyavahAravyAvRttyA nirUpyate, vAyugocararUpavattAvyavahAravyAvRttyA vA ? nAdyo vyadhikaraNAyA vyavahAravyAvRtte[:], vyavahArasya vAyunA saha na tAvat kazcit svataH sambandhaH sambhavati, kintu vAyusambandhadharmajanakaH saMbhavati, sa tu vAyusambandhajanyatvena vA vAyusambaddhadharmajanakatvena vA tadIyatvaM(tvena) vA ? [u]cyate / [ta]thA ca vAyusambandhavyavahAranivRttyA vAyau rUpaNama. vAyasambandhitA ca vyavahArajJAnavizeSaH, yaddhi jJAna(naM) vAyanA saha viSayaviSayibhAvasambandhavyavahAre kAraNatApanna(nnaM) yathA bhUtale ghaTasya niSedhaH, ubhayavartI saMyogaH / eva(vaM) ca vAyusambandhavyavahAranivRttyA vAyau jJAnAbhAvanirUpaNa[m], vAyau jJAnAbhAvani[104A]rUpaNena ca vAyuvyavahArAbhAvanirUpaNamityAtmAzrayam / tadviSayastu vyavahAraH tadviSayajJAnajanmA yatvA(thA) ghaTAdau hAnAdivyavahAro ghaTAdijJAne, yadi vA tadviSayajJAnajanako yathA ghaTAdau zabdAdivyavahAraH, athavA tadAzritadharmajanako yathA ghaTAdau spandAdivyavahAraH tadviSayaprAptijanakaH / tadabhAvazca vAyusaMsRSTavyavahArarUpadharmAbhAvazcetyarthaH / yathA hi vAyau dharmAntarANAmabhAvastAdRza eva vAyusaMsRSTavyavahArasvarUpadharmAbhAvo'pItyarthaH / prathame dUSaNama[mA]tmAzrayaH iti / vAyusaMsRSTatayA vyavahAranivRttiH, [tannivRttyA] vAyugocarajJAnanivRttiH, tadavadhAraNena jJAnAbhAvanirUpaNa[m], tenaiva tannirUpaNa Page #135 -------------------------------------------------------------------------- ________________ 120 * vAmadhvajakRtA sRGketaTIkA miti AtmAzrayaH / dvitIye dUSaNamitaretarAzrayaH iti / tadgocaratvAd jJAnAbhAvanirUpaNe tadviSayavyavahArAbhAvanirUpaNaM, tadviSayavyavahArAbhAve tadgocaratvAd jJAna(nA) bhAvanirUpaNamitItaretarAzrayatvam / tRtIye dUSaNaM cakraketi / tadAzritadharmAbhAvanirUpaNaM tadAzritadharmAnupalambhena, upalambhAbhAvAvadhAraNaM ca prAkaTyAbhAvena, prAkaTyAbhAvajJAnaM ca vyavahArAbhAvena, tadgocara[104B]vyavahAranivRttizca tadAzritaprAptyAdirUpadharmAbhAveneti cakrakamiti vivecanIyam / 97. na cAjJAtasyopalambhAdyabhAvasya liGgatA / na ca prAkaTyAbhAvaH sattAmAtreNopalambhAbhAvamAvedayatIti yuktam / liGgAbhAvasya tathAtve'tiprasaGgAt / avinAbhAvabalena tu niyame tatpratisandhAnApatteH / na hyavinAbhAvaH sattAmAtreNa jJAnahetuM niyamayati, dhUmAdAvapi tathAbhAvaprasaGgAditi / jJAnapratyakSatvena tvaddizA bhaviSyatIti cet, na / zabdadhvaMsAdinoktottaratvAt / api ca pratiyogigrAhakendriyeNAdhikaraNadharmapratItiranupalabdheraGgamiti, tadrahitAyAstasyAH kAryavyabhicArAd vyavasthApyeta, vyAptibalAd vA / na tAvaduktarUpAnupalabdhistAM vinA abhAvapratyayamajanayantI dRzyate / nApi vyApteH / tathAsati vAyau rUpAbhAvapratyayastAmAkSipet, evambhUtatvAt / anAkSepe vA na tatkAraNako bhaved na vA bhavet / tato na bhavatyeva, liGgAt tadutpattiriti cet / nanu liGgamapi saiva, na tattvAntaram / yathA yonisambandho'liGgadazAyAmindriyasannikarSamapekSate, liGgadazAyAM tu tadanapekSa eva brAhmaNyajJAne, tathaitat syAditi cet, na / kAryajAtibhedAt tadupapatteH / prakRte ca tadanabhyupagamAt / pArokSyApArokSye vihAyAnyathA'pyasau bhaviSyatIti cet, na / anupalambhAt / 97. nanu vAyau rUpAbhAvAdyanumAne tathAnupalabdhyAdikamajJAtameva liGgaM bhaviSyati / tathA ca noktadoSAvakAzamiti AzayavAn AzaGkya pariharati - na ceti / sattayA gamakatve pratyakSavedyatvamuktaM taduddidhISaM(Sa)yA liGgatvamAsthitaM pareNa liGgasya ca jJAtasyaiva gamakatvena kasyacid vipratipattirastItyabhiprAyaH / nanvanyeSAmajJAtAnAmaliGgatvam, prAkaTyaM tu svasattayaiva viSayaprakAzavattva[m, tasyA]bhAvaH sattayaiva vijJAnAbhAvaM gamayiSyati / na cAyogyapratiyogikatvenAyogyo'syAbhAva iti vAcyam / anupalabdhereva tathAvizeSaNApekSaNAditi hadi nidhAya zaGkate - na ceti / anupalabdheH hyastatrayA(svasattayA) vA svakAraNAbhAvamavinAbhAvabalena vA pratipAdayet liGgAbhAvatvamAtreNa vA / na madhyamAntimAvityAha - liGgAbhAvasyeti / evaM sati dhUmAbhAvo'pi vahnayabhAvaM gamayedityarthaH / prathamamAzaya nirAkaroti - avinAbhAveti / etaduktaM bhavati - [na] upalambhAbhAvo bhavatAmabhA 105A]vopalambha iti / tatra zaGkate - jJAneti / bhavanmate jJAnasyApratyakSatvAt pratyakSeNa jJAnAbhAvo rAvagamyate / na rUpAbhAvAnumAnaM bhaviSyatItyarthaH / asmantare(nmate) yogyapratiyogyatayA(pratiyogimattayA) anupalambhavad(mbhAd) vAyvAdirUpAbhAvasyApi pratyakSatvAdanumeyatvAbhAva ityAzayavAn pariharati - neti / nanvadhikaraNamapratItya kathaM vAyvAdau rUpAbhAvaH pratyakSaH syAdityata Aha - zabdeti / asmanmate apratyakSeNApyAzrayeNAbhAvasya pratyakSeNa nirUpaNAt zabdapradhvaMsavaditi vyutpAditatvAdityarthaH / saMprati pratipattiyogyagrAhakendriyeNAdhikaraNadharmapratItiranupalabdheraGgamiti / 'yathA veti / nanu smaraNasyeni(syAni)yatatve sAkSAtkAryanubhavatvaprasaGga ityAzakya nirAkaroti / .... vadataH parAn vivikalyA(vikalpya) nirAkaroti - api ceti / tata iti anupalabdhita ityarthaH / saiveti anupalabdhirevetyarthaH / brAhmaNyajJAne yonisambandho liGgAliGgadazayAri1. pratIkamidaM mudritamUle nAsti / Page #136 -------------------------------------------------------------------------- ________________ 121 * nyAyakusumAJjali stabakaH 3 (dazAyAmi)ndriyasambandhanirapekSasApekSavadanupalabdhirapyaliGgadazAyAM sApekSA liGgadazAyAM tu nirapekSA bhaviSyatItyAzaGkate - yatheti / indriyasambandhamapekSamANasya yonisambandhasyAparokSajJAnajanakatvamiti yukto dRSTAnta ityAzayena pariharati - na, kAryeti / nanu dArTAntike'pi tathA bhaviSyatItyAha - prakRte ceti zeSaH / 98. saMbhAvyate tAvaditi cet, saMbhAvyatAm, na tvetAvatA'pi tamAzritya karaNaniyamanizcayaH / ajJAtakaraNatvAcca / yadajJAyamAnakaraNajaM jJAnaM tatsAkSAdindriyajam, yathA rUpapratyakSam, tathA ca 'iha bhUtale ghaTo nAsti' iti jJAnamiti / yathA vA smaraNamajJAyamAnakaraNajaM sAkSAnmanojanma / kutastarhi na sAkSAtkAryanubhavarUpam ? saMskArAtiriktasannikarSAbhAvAditi vakSyAmaH / tathApi bhAvaviSaye iyaM vyavasthA, abhAvajJAnaM tvajJAtakaraNatve'pi na sAkSAdindriyajaM bhaviSyatIti cet, na / utsargasya bAdhakAbhAvena saGkocAnupapatteH / anyathA sarvavyAptInAM bhAvamAtraviSayatvaprasaGgo'vizeSAt / tathApi vipakSe kiM bAdhakamiti cet / nanvidameva tAvat / anyadapyucyamAnamAkarNaya / tad yathA akAraNakakAryaprasaGgo rUpAdyupalabdhInAmapi vAnindriyakaraNatvaprasaGgaH / na hyanumityAdibhirupalabhyamAnakaraNikAbhizcakSurAdivyavasthApanam, api tvanupalabhyamAnakaraNikAbhiH rUpAdyupalabdhibhireva / yadyapi sAkSAtkAritApi tatraiva paryavasyati, tathApi prathamato'nupalabhyamAnakaraNatvameva prayojakaM cakSurAdikalpane / na hyupalabhyamAne karaNAntare sAkSAtkAriNISvapi tAsu cakSurAdyanupalabhyamAnaM kazcidakalpayiSyat / ata eva sAkSAtkAritve'pi smRtermana eva karaNamupAgaman dhIrAH / saMskArastvarthavizeSapratyAsattAvupayujyate, indriyANAM prApyakAritvavyavasthApanAt / 98. sambhAvyatAmiti / kAryabhedasaMbhAvanayA tajjAtI[105B]yaniyatasya kAraNatvamapi sambhAvyate na tu nizcIyata ityabhiprAyato hetudvayaM vistarataH parodIritadoSApAkaraNena samarcya tRtIyahetumupanyastamanUdya vA(vyA)caSTe - ajJAteti / atrApIha bhUtale ghaTo nAstIti vijJAnamindriyakaraNakamajJAyamAnakaraNajAnubhavatvAdityabhidhAnaM pUrvavat samarthanIyam / athavA sAkSAdindriyajamiti sAdhyam / tatra sAkSAditi manasA siddhasAdhyatAnirAsArthaM zaGkitavipakSasya sattvopapAdanenAnaikAntikatAM nirAkaroti kuta ityAdinA / yadi tu saMskArApekSaNAnmanasaH smRtau na karaNatvaM tadA pratyabhijJAdau cakSurAderapi na karaNatvaM syAditi bhAvaH / nanu bhAvajJAnamevamastu, na tvabhAvajJAnamiti vipakSe bAdhakavirahAdityAzayavAn zaGkate - tathApIti / astyatra vipakSe bAdhakamiti pariharati / utsargasyeti / uktabAdhakamapazyan punaH zaGkate / uktabAdhakasmAraNena pariharati - tathApIti / bAdhakAntaramapyAha - akAraNaketi / asti tAvad rUpAdyupalabdhivadabhAvopalabdhiH / sA yadi cakSurAdikaraNikA na bhavati tadA akaraNa(Ni)kaiva syAdanyasya karaNasyAnupalambhAditi vAkyArthaH / na cAnupalabdhikaraNikA bhaviSyatIti vAcyam, rUpAdyupalabdharavapi(bdhAvapi) cakSurAdivilayaprasaGgAt, rUpAdyabhAvAnupalabdhistatrApi vajJajjaleyAyamAnatvAt pratiyogivizeSAdevA[106A]nupalabdhInAmapi bhedAt / na cAbhAvapramANasya bhAvena sambandho nA(no)papadyata iti vAcyam, abhAvapramANaprameyayorapi tulyatvAdityAzayavAnAha - rUpAdyupalabdhInAmapIti / nanu nAjJAyamAnakaraNatvena cakSurAdivyavasthApanaM kintu rUpAdyupalambhasAkSAtkAritvenAta Aha - yadyapIti / tatraivendriyakaraNatva evetyarthaH / yadi punaH sAkSAtkAritvamevendriyakaraNasiddhau sarvatra pramANaM syAt [tadA] smRte[:] mana:karaNatvaM nAnumIyetetyA 1. bhraSTam / Page #137 -------------------------------------------------------------------------- ________________ 122 * vAmadhvajakRtA sRGketaTIkA zayavAnAha - nanu smRteH saMskAraH karaNaM bhaviSyatItyata Aha - saMskArastviti / indriyANAM sarvasmRtyanupapatteH saMskAra eva pratyAsattiriti rahasyam / 99. bhAvAvezAcca cetasaH / sarvatra hi bAhyAnubhave janayitavye bhAvabhUtapramANAviSTameva ceta upayujyate nAto'nyatheti vyAptiH / tathaiva zakteravadhAraNAt / na hyanupalabdhimAtrasahAyaM tadabhAve'pyanubhavamAdhAtumutsahate / zabdaliGgAderapekSAdarzanAt / na ca yatra yadapekSaM yasya janakatvamupalabdhaM tadeva tasyaiva tadanapekSaM janakamiti nyAyasaham / ArTendhanasambandhamantareNApi dahanAd dhUmasambhAvanApatteH / tathA ca gataM kAryakAraNabhAvaparigrahavyasanena / ___99. caturthasya hetoH saMgRhItasya vivaraNam / bhAveti / cetaso manaso vAdezaH / bhAvarUpapramANasAhityamityarthaH / prayogaM darzayituM vyAptimAha - sarvatreti / [yathA] antare sukhAdAvanubhUtijananA(ne) manaso bhAvAtmakapramANApekSA'stIti [tathA] bAhyA[A]nubhava ityuktam / prayogastviha bhUtale ghaTo nAstIti [abhAvapramA]janakaM ceto bhAvarUpapramANApekSaM asmAdAditmA(dAdyabhA)[vapramAtvAt].... yathA'nubhavajanakazcetastvAdubhayAbhimatarUpAdyanubhavajanakazcetovat / atha bhUtale ghaTo nAstIti pratItiH bhAvarUpapramANApekSacetona(ja)nyA asmadAdibAhyArthA(tha)pramAtvA'bhayAbhimatarUpAdipramAvadi[ti] / [bhUtale ghaTo nAstIti abhAvajJAnaM bhAva] bhUtakaraNaM bAhyAnubhavatvAd rUpAdyanubhavavaditi / [106B] na ca prAgnAstitAdyanubhavairanekAntastatrApi kevalagehasmaraNasya caitrAnupalambhaviziSTasya liGgatvAdeva tadvyApakarahitatvAdInA(nAM) liGgatvAt tadvyApyAbhAvAnubhavAdibhiranekAnta iti vivecanIyam / etadevAha - tathaiveti / nanu bhAvaprameye bhAvapramANApekSA manasaH, abhAvaprameye tvanupalambhamAtrApekSaM ceto bhaviSyatIti vipakSe bAdhakAbhAvAt saMdigdhavyatirekitvamAzaya vipakSi(kSI) bAdhakopanyAsena pariharati - na hIti / zabdaliGgAdere( ri)ti / vyavahitAd bhAva(vA) bhAvanizcayArthamevetyarthaH / 100. api ca pratiyogini sAmarthyAd vyApArAvyavadhAnataH / akSAzrayatvAd doSANAmindriyANi vikalpanAt // 21 // yaddhi pramANaM yadbhAvAvagAhi tat tadabhAvAvagAhi yathA liGga zabdo vA / ghaTAdyavagAhi cendriyamiti / anyathA hi zabdAdikamapi nAbhAvamAvedayat, bhAva eva sAmarthyAvadhAraNAt / na caivameva nyAyyam / devadatto gehe nAstIti zabdAt, mayA tatra jijJAsamAnenApi na dRSTo maitra ityavagatAnupalabdhyAnumAnAdapyavagateH / grAhayatu vAzrayamindriyam, tathApi na tenedaM vyavadhIyate vyApAratvAt, anyathA sarvasavikalpakAnAM pratyakSatvAya datto jalAJjaliH syAt / nanvevaM sati dhUmopalambho'pyasya vyApAraH syAt, tathA ca gatamanumAnenApIti cet, na / yayA kriyayA vinA yasya yatkAraNatvaM na nirvahati, taM prati tasyA eva vyApAratvAt / na ca dhUmAdhupalabdhimantareNa cakSuSo vahnijJAnakAraNatvaM na nirvahati, saMyogavaditi / asti ca bhAvAbhAvaviparyayaH / so'yaM yasya doSamanuvidhatte tadevAtra karaNamiti nyAyyam / na cAnupalabdhiH svabhAvato duSTA, nApyadhikagrahaNaM pratiyogismaraNaM vA svabhAvato duSTam / anutpattidazAyAmanutpatterutpattidazAyAM ca svArthaprakAzanasvabhAvatAyA aparAvRtteH / asaMsRSTayoradhikaraNapratiyoginoH saMsRSTatayA pratibhAnaM duSTam, saMsRSTayozcAsaMsRSTatayeti cet / nanvayameva viparyayaH / Page #138 -------------------------------------------------------------------------- ________________ 123 * nyAyakusumAJjali stabakaH 3 tathA ca AtmAzrayo doSaH / tasmAd duSTendriyasya tadviparyayasAmarthya aduSTasya tatsamIcInajJAnasAmarthyamapi / tathA ca prayogaH - indriyamabhAvapramAkaraNam, tadviparyayakaraNatvAt, yad yadviparyayakaraNaM tat tatpramAkaraNaM yathA rUpapramAkaraNaM cakSuriti / vikalpanAt khalvapi / aghaTaM bhUtalamiti hi viziSTadhIravazyamindriyakaraNikA svIkartavyA pramANAntaraM vA saptamamAstheyam / yathA hi vizeSyamAtropakSINamindriyamakaraNamatra, tathA vizeSaNamAtropakSINA anupalabdhirapi na karaNaM syAt / svasvaviSayamAtrapravRttayoH pramANayoH samAhAraH kAraNamiti cet, na / viSayabhede phalavaijAtye ca tadanupapatteH / na hi mRtsu tantuSu ca vyApriyamANayoH kulAlakuvindayoH samAhAraH syAt / nApi ghaTapaTAdikAriNAM cakravemAdInAM samAhAraH kvacidupayujyate / tatra karburakAryAbhAvAnna tathA, prakRte tu viziSTapratyayasya parokSAparokSarUpasya darzanAt tatheti cet, na / viruddhajAtisamAvezAbhAvAt / bhAve vA karambita eva kArye dvayorapi zaktirabhyupagantavyA darzanabalAt, na hi niyataviSayeNa sAmarthyena karburakAryasiddhiH / anyatrApi tathA prasaGgAt / nanUbhayorapyubhayatra sAmarthya ko'rtho mithaH sannidhAneneti cet, na / tatsahitasyaiva tasya tatra sAmarthyAditi / 100. abhAvapramAyAmindriyANAM karaNatvapratipattaye pramANAntaramAha - api ceti / indriyANIti dharmanirdezaH, karaNamiti sAdhyaM, prakaraNAt / indriyaM kvacidabhAvAnubhavakaraNaM pratiyogyanubhavakaraNatvAd liGgavat / zabda(bdo) veti / yad bhAvAvagAhi, yattatIva(tattada)bhAvA]vagAhIti vivakSitamato nopamAnenAnekAntaH / athavA yeSAM bhAvAnAM nAnAjAtInAmavagAhIti vyAkhyeyamato noktadoSaH / etadubhayamabhipretyopanyasyAha - anyatheti / siddhatvAdata uktam - vyApArAvyavadhAnata iti / tad vivRNoti - grAhayatu veti / vyApAravyavadhAyakatvaM(tve) cendriyasya savi(va)savikalpakapratyakSatvavilopamaniSTamAha - anyatheti / nanvadhikaraNagrahaNanirvikalpakopakSINasavikalpakapratyakSatvadhi(vi)lo[pA]nna sa vyApArazcakSuSaH / [107A] parvatanitambavativahnibodhane dhUmopalambhasyApi vyApAratvamiti nAnumAnasaMbhava ityAdi nirAkaroti - nanvevamiti / yadi cendriya(yaM) bhAvapratItikaraNaM na bhave[t] tadA [a]ghaTa(TaM) bhUtalamiti vikalpanAt viziSTadhIna syAditi vipakSe bAdhakayu(mu)ktaM nivArayati - vikalpanAditi / zaGkate - svasveti / atra vivecanIyaM kiM pramANayoH samAhAraH, samAhRtayorvA prAmANyam ? nAdyaH, vi(bhi)nnapramAjanakatvena tayoH paryavasitayoH pramAntarajanakatvAnupapatteH / taduktam - na viSayabheda iti / viseSa(viSaya) bhede samAhArAbhAvamudAharati - na hIti / phalabhede tadanupapatti darzayati - nApIti / dvitIye tUbhayatrApi cakSuSaH sAmarthyamanicchatApi mantavyam ityato bhAvAt naiva sambandho'yogyatvAdindriyasya hItyAdi nirastaprAyamityAzayavatoktam - bhAve vetyAdi / 101. etena surabhi candanamityAdayo vyAkhyAtAH / tathA cAbhAvaviSaye'pIndriyasAmarthyasya durapahnavatvAdalamasatgraheNeti / syAdetat, nAgRhIte vizeSaNe viziSTabuddhirudeti, tatkAryatvAt / na ca viziSTasAmarthya kevalavizeSaNe'pi sAmarthyam, kevalasaurabhe'pi cakSuSo vRttiprasaGgAt / ato'bhAvavizeSaNagrahaNAya mAnAntarasambhavaH / api ca kathamanAlocito'rtha indriyeNa vikalpyetaH ? na ca mAnAntarasyApyeSA rItiH / anumAnAdibhiranAlocitasyApyarthasya vikalpanAt / aprAptezca / na hyabhAvenendriyasya saMyogAdiH sambhavati / na ca vizeSaNatvaM sambandhAntarapUrvakatvAt tasya / avazyAbhyupagantavyatvA Page #139 -------------------------------------------------------------------------- ________________ 124 * vAmadhvajakRtA sRGketaTIkA ccAnupalabdheH, na hi tadupalabdhau tasyAbhAvopalambha iti cet / ucyate - avacchedagrahadhrauvyAdadhrauvye siddhasAdhanAt / prAptyantare'navasthAnAnna cedanyo'pi durghaTaH // 22 // ___101. nanu surabhi candanamiti pratyayo na tAvat ghrANajanmA, tasya gandha eva sAmarthyAt; nApi samuccitaghrANatvagindriyajanmA, samuccitayorindriyayoraNunA manasA'dhiSThAtuma[za]kyatvAt; nApi pArizeSyajanmA 'tiktA zarkarA' ityAdibhramAnupapattiprasaGgAt, tatra pArizeSyAbhAsasyApyabhAvAt, tiktatvasya zarkarAsamavAyi(ya)tve madhurazarkarAsmaraNasyaiva bAdhakasparzatvAt(bAdhakasya sattvAt), anapekSitabAdhakopapattau ziSyamANasaMpratyayaH parizeSaH / nApi parasparasAkAGkSapadArthajanmA apadArthapramANasvIkAraprasaGgAt / tat kathaM surabhicandanamityAdikaH pratya[107B] yo'ta Aha - pramANajanika(ta)saurabhajJAnasahakRtasya tvagindriyasyaiva surabhitvaviziSTacandanajJAnajanaka[tva] sAmarthyamityarthaH / prakRtamupasaMharati - tathA ceti / nanu viziSTapratyayasyaindriyakatve'pi vizeSaNatayA grahaNAyArbhA(bhA)vapramANAbhyupagamaH / saurabhagrahaNAya ghrANAbhyupagamA(mo) tavetyAha - na ceti syAdetaditi / sAkSAtkArisavikalpapUrvakatvena vyApto dRSTo bhAve, abhAve ca nirvikalpapUrvakatvena vyApto dRSTaH / tathA ca nirvikalpakatvapUrvakatvanivRttau nivartata ityAzayavAnAha - api ceti / bAdhakAntaramAha - aprAptezceti / sambandhavizeSaNatve(tva)miti cedatrAha - na ceti / ananyagatikatayA'nupalabdhirabhAvapratipattaye svIkartavyetyAha - avazyAbhyupagantavya[tvA ]cceti / zuktikAyAmindriyasannikarSe satyapi rajatAbhAve'pi rajatAbhAvo na gRhyate / taduktam - tadupalabdhau rajatopalabdhirityarthaH / yattAvaduktaM viziSTapratyayatvAd vizeSaNajJAnapUrvakatvaM savikalpakatvAcca nirvikalpasa(ka)pUrvakatvaM, tatrAprayojakatvAt / avacchedagrahAniyataprakAza[viSaya]tvasyopAdhervidyamAnatvAt / mu(zu)ktau rajatabodhe rajatAnupa[labdhe]re[vAbhAvajJAnam] / [a]ta eva hi brAhmaNatvAdivikalpAnAmAlocanapUrvakatvam / tat kimatra tasyopAdhirasti yena vivakSitavyatirekaH syAditi cet omiti AzayavAnAha - avacchedeti / 102. sa hyarthavizeSaNIbhaviSyan kevalo'pi visphured yasyAvacchedakajJAnaM na vyaJjakam / sa ca vikalpayitavya Alocyate yo vizeSaNajJAnanirapekSeNendriyeNa vijJApyate / yastu tatpuraHsara eva prakAzate, tatra tasya vikalpasAmagrIsamavadhAnavata eva sAmarthyAnnAyaM vidhiH / svabhAvaprAptau satyAmatyadhikA prAptiH pratipattibalena rUpAdAvabhyupagatA, iha tvanavasthAdusthatayA na tadabhyupagamaH, na tu svabhAvapratyAsattiretAvataiva viphalAyate / na cedevam, pramANAntare'pi sarvametad durghaTaM syAt / tathAhi - sarvameva mAnaM sAkSAt paramparayA vA nirvikalpakavizrAntam / na hanumAnAdikamapyanAlocanapUrvakam / tato'nAlocito'bhAvaH kathamanupalabdhyA'pi vikalpyeta / na ca tayA tadAlocanameva janyate, pratiyogyanavachinnasya tasya nirUpayitumazakyatvAt, zakyatve vA kimaparAddhamindriyeNa / tathA sambandhAntaragarbhatvaniyamena vizeSaNatvasya, mAnAntare'pi kaH pratIkAraH ? tadabhAvasya tadAnImapi samAnatvAt / parasya tAdAtmyamastIti cet / nanu yadyasAvasti, astyeva, na cennaiva / na hyabhyupagamenArthAH kriyante, anabhyupagamena vA nivartante iti / avazyAbhyupagantavyatve kAraNatvaM siddhayet, na tu mAnAntaratvam / anyathA bhAvopalambhe'pyabhAvAnupalabdhireva pramANaM syAt, nendriyam / abhAvopalambhe bhAvAnupalambhavad bhAvopalambhe abhAvAnupalambhasyApi vajralepAyamAnatvAditi / Page #140 -------------------------------------------------------------------------- ________________ 125 * nyAyakusumAJjali stabakaH 3 pratyakSAdibhirebhirevamadharo dUre virodhodayaH prAyo yanmukhavIkSaNaikavidhurairAtmApi nAsAdyate / taM sarvAnuvidheyamekamasamasvacchandalIlotsavaM devAnAmapi devamudbhavadatizraddhAH prapadyAmahe // 23 // // iti tRtIyaH stabakaH // 102. abhAvasyAvacchedagrahadhrauvye pratiyoginirUpyatva[miti] [108A] mantavyo vAyaM niyamaH / tadetat sarvahArtha (sa hyartha) ityAdinopAdhisvarUpaM darzayitvA'dhunA vyatirekaM darzayannAha - yastviti / ato viziSTapratyayamAtrasyopAdhisambandhazAlitvAdavacchedagrahaniyamAvacchedagrahAniyame sa tbi(tu) vi[zi]STapratyayAditi heturvaktavyaH, tatra ca siddhasAdhavahnimAha(sAdhanatvamAha) - [adhrauvya iti / na cAbhAvo nirvikalpavedyo na kenApISTa iti vAcyam / bhUSaNakAraprabhRtirabhAvasyApi nirvikalpakavedyatvasvIkArAt prabandhena vyutpAdanAcca / tadabhiprAyeNaiva adhrauvya ityuktam / etadatvaM(dana)gIkAre vA[5] prayojakatvameveti pratisaMdheyamiti tadagraheNa ||ch|| yatta sambandhAntarapUrvakatvAt tasyetyuktaM tatrAnavasthAprasaGgaM pratijJAtaM vivRNoti - svabhAvaprAptAviti / atha bhUtalamiti viziSTapratipattidarzanAt samavAyivyatiriktaM bhAvasya vizeSaNatvaM sambandhAntarapUrvakameSta(meSita)vyam, gatyantarAbhAvAditi rahasyam / tadA'nye'pi parAbhyupetapramANatayA'bhAvo'pi durNayo durupapAdanIya iti pUrvoktasamastamanabhyupagama aniSTamAhuH - na cedevamiti / avazyAbhyupagantavyatve tu kAraNatvamastu / anyacca bhAvopalabdhAvapyabhAvAnupala[mbhaH] [abhAvopalabdhau] bhAvAnupalambhavadityanyathA'yamevekaM pramANamaniSTamApadyatetyAha - tasyeti / paricchedasAdhyamarthamupasaMharan parAmarzasaraNaM(Ni) pratipAdayati - pratyakSeti / evamuktakrameNa bhagavato mukhavIkSaNaikavibhu(dhu)raiH pratyakSAdibhirAtmApi nAsAdyate tairavi(tairvi)rodhaH(dho)dayo'dharo'dhaH / [108B] ato dUre / asamo'sau svacchandAd cetanAntaraprayojakatvAt lIlecchA saivotsavo yasya duHkhAbhAvaikanibandhanatvAdityarthaH ||ch|| iti zrIvAmezvaradhvajaviracite kusumAJjalinibandhane tRtIyaH paricchedaH // Page #141 -------------------------------------------------------------------------- ________________ caturthaH stabakaH 103. nanu sadapIzvarajJAnaM na pramANam, tallakSaNAyogAt, anadhigatArthagantustathAbhAvAt, anyathA smRterapi prAmANyaprasaGgAt / na ca nityasya sarvaviSayasya cAnadhigatArthatA, vyAghAtAt / atrocyate - avyApteradhikavyApteralakSaNamapUrvadRk / yathArthAnubhavo mAnamanapekSatayeSyate // 1 // 103. mithyAjJAnatamisramudritadRzaH saMsAraduHkha(khA)kulAn lokAn darzayituM sumArgamabhito nyAyAgamaiya[J]jitam / zrIvAmadhvajanAmadheyagu(mu)ninA vidyAvatAmaci(ci)tA TIkeyaM kusumAJjaleviracitA cetazcamatkAriNI // AtmAnaM zrutivAkyata: prakaTayan nyAyAcca nirNApayan kaJcit pratyavaM(va)gR(gU)hanaM ca nikhilaistanirAkArayan / . yaH puSNAti kutUhalAdiva sadA vidvavinodAt(n) prabhuH vandyaH so'stu mahezvaro varayitA duHpakSa-satpakSayoH // etadevamIzvarasAdhakapramANe bAdhaka[pra]mANAbhAvaM vistarato vyutpAdya saMprati satve(ttve)pi tasyApramANatvAdityanena tarkAparizuddhi paroktAM nirAcikIrSuH caturthI vipratipattimutthApayati - nanu sadapIti / [na] pramANamiti na prametyarthaH / [anadhigatArtha]gantubauddhasyetyarthaH / gantubau(|)dha[ka]syetyarthaH / paroktapramANalakSaNaM yathoktamAbhiprAyikaM cApti(ti)vyAptA(ptya)vyAptibhyAM lakSaNAbhAsamityasmatpramANalakSaNamevAdaraNIyamiti / tathA ca pAramezvarajJAnamapi prameti na doSa iti / siddhAntamupakramate - atrocyate / anadhigatArthabodha: prameti lakSaNaM yathArthatvavizeSaNasahitaM tadrahitaM vA ? prathame dhArAvahanabuddhInAmubhayasiddhapramANabhAvAnAmadhigatArthago etadvivaraNe spaSTIbhaviSyati / paralakSaNamalakSaNamabhidhAya svalakSaNamAha - yathArtheti / na hyasmallakSaNe pareNAtivyAptyavyAptI pratipAdayituM zakyate iti rahasyam / anubhaya(va)jJAnatvAvAntarajAti: mmR(smRtItarajJAnatvaM ca vyavasthApakam / pUrvadhItvavyavasthApakam gandhavastva(vattva)vat / pRthivIvyavahArakArakagandhavattvamiva vA smRtItarajJAnatvamanubhavavyavahArakArakamiti / smRtitvamapi jAtiH, saMskArAsAdhAraNajanitajJAnatvaM ca vyavasthApakamiti sarvaM niravadyam / anubhavatvaikaniyatapramAtvamiti, smRteranubhavatvavirahe na pramAtvamiti vyavasthite, yathA smRteH pUrvAnubhavaikaviSayatvaM niyamena, na tathA'nubhUterapItyarthaH / yathA ananubhUte na smRtiH tathA'nubhUte pramA'pi na syAt / na caivamasti / tasmAnniyamenAnubhavApekSitvAt smRterna [svA] bhAvikaM yathArthatvamityAzayavatoktam - anapekSatayeSyata iti / Page #142 -------------------------------------------------------------------------- ________________ 127 * nyAyakusumAJjali stabakaH 4 104. na hyadhigate'rthe adhigatireva notpadyate, kAraNAnAmapratibandhAt / na cotpadyamAnA'pi pramAturanapekSiteti na pramA, prAmANyasyAtadadhInatvAt / nApi pUrvAviziSTatAmAtreNAprAmANyam / uttarAviziSTatayA pUrvasyApyaprAmANyaprasaGgAt / tadanapekSatvena tu tasya prAmANye taduttarasyApi tathaiva syAdavizeSAt / chinne kuThArAdInAmiva paricchinne nayanAdInAM sAdhakatamatvameva nAstItyapi nAsti, phalotpAdAnutpAdAbhyAM vizeSAt / tatphalaM pramaiva na bhavati, gRhitamAtragocaratvAt smRtivaditi cet / na / yathArthAnubhavatvaniSedhe sAdhye bAdhitatvAt / anadhigatArthatve siddhasAdhanAt sAdhyasamatvAcca / vyavahAraniSedhe tannimittavirahaupAdhikatvAt, bAdhitatvAcca / na cAnadhigatArthatvameva tannimittam, vipayaye'pi pramAvyavahAraprasaGgAt / nApi yathArthatvaviziSTametadeva dhArAvahanabuddhyavyApteH na ca tattatkAlakalAviziSTatayA tatrApyanadhigatArthatvamupapAdanIyam / kSaNopAdhInAmanAkalanAt / na cAjJAteSvapi vizeSaNeSu tajjanitaviziSTatA prakAzate iti kalpanIyam, svarUpeNa tajjanane'nAgatAdiviziSTatAnubhavavirodhAt / tajjJAnena tu tajjanane sUryagatyAdInAmajJAne tadviziSTatAnutpAdAt / na caitasyAM pramANamasti / nanvanupakAryAnupakArakayorvizeSaNavizeSyabhAve kathamatiprasaGgo vAraNIyaH ? vyavacchittipratyAyanena vyavacchittau svabhAvena / _104. zlokavyAcikhyAsuranadhigatArthagantRlakSaNapraNeturabhiprAyaM vikalpya nirAkartumupanyasyati / za[]kate tatphalamiti / samAdhAnam - neti / pramaiva na bhavatIti / atra [109B] yathArthAnubhavatvasya niSedho vivakSitaH, ana]dhika(ga)[tA]rthatvasya vA pramAvyavahAramAtrasya veti / yathAkramamupanyasya nirasyati / yathArthAnubhaveti / tannimittaviraha(hA)[t] pramAnimittavirahaH / etadeva nimittamityAzakya nirAkaroti - na ceti / viparyaye'pIti / bhAtA(bhramA)vapItyarthaH / atizaya(anadhigatArthaganta)lakSaNamAzakya nirAkaroti - na ca / dhArAvahanabuddhInAmapyanadhigataviSayatvamAzaGkya pariharati - na ceti / 'ghaTo'yam' 'ghaTo'yam' iti buddhisahasrasyApi na viSayabhedamupalabhAmahe, kAlazca na pratyakSabuddhau pratibhAsate / apratibhAsate ca tasyaikatvAt, bhedAgra[hA]cceti / sUkSmakAlopAdhaya eva kAlo vaktavyaste[SAM] ca na pratibhAho(so) veti parihArArthA(\) 'nunu(nanu) mA bhUvan upAdhayaH pratItiviSayAstajjanitaviziSTatApratyakSatvAdevAnadhigataviSayatvam' ityAzakya nirAkaroti - na cAjJAteSviti / upAdhayo hi ti(tAM) viziSTatAM sta(sva)dhA(sa)ttayaiva [ja]nayeyu(yuH) svajJAnasattayA vA / Adye dUSaNamAha - svarUpeNeti / asti tAvacchuklaguNaviziSTA paTAnubha[va]vedanA yA 'anAgatazvetapaTaH' iti tathAvidha[viziSTAnubhavastena virodhaH, [tasmAd] asambhava evoktapakSasya / dvitIyaM dUSayati - tajjJAneneti / nanu sataH sattAmAtreNa asataH svajJAnasattayA vizeSaNasya viziSTa[110A]tAjanakatvAbhyupagamAnnoktaprasaGga ityato'parituSyannidamAha - na caitasyAmiti / na tu viziSTo'rtha iti na ca jJAnamiti viziSTatAyAM pramANamityukSye(kte) arthajJAnA(ne) zuklatAyAsi(mi)vetyAzayavA[na] niSTamAha / yathA zuklaguNasambandhavyatiriktA jAti[ri]tyata(taH) zuklatA na cakAsti tathA vizeSaNasambandhavyatiriktaviziSTatA'pItyAzayavAnatiprasaGgaM nivArayati - vyavacchittItyAdinA / 105. anyathA tavApyanavasthAnAditi / jJAtataivopAdhiriti cet / na, nirAkariSyamANatvAt / tatsadbhAve'pi vA smRterapi tathaiva prAmANyaprasaGgAt / janakAgocaratve'pyuttarottarasmRtau pUrvapUrvasmaraNajanitajJAtatAvabhAsanAt / astu vA pratyakSe yathA tathA, gRhItavismRtArthazrutau kA vArtA / apramaivAsAviti Page #143 -------------------------------------------------------------------------- ________________ 128 * vAmadhvajakRtA sRGketaTIkA cet / gatamidAnI vedaprAmANyapratyAzayA, na hyanAdau saMsAre svargakAmo yajeteti vAkyArthaH kenAcinAvagataH, sandehe'pi prAmANyasandehAt / na ca tatrApi kAlakalAvizeSAH parisphuranti / na caikajanmAvacchedaparibhASayedaM lakSaNam, tatrApyanubhUtavismRtavedArthaM prati aprAmANyaprasaGgAt / kathaM tarhi smRtervyavacchedaH ? ananubhavatvenaiva / yathArtho hyanubhavaH prameti prAmANikAH pazyanti / 'tattvajJAnAt' iti sUtraNAt, 'avyabhicAri jJAnam' iti ca / nanu smRtiH pramaiva kiM na syAt, yathArthajJAnatvAt pratyakSAdyanubhUtivaditi cet / na / siddhe vyavahAre nimittAnusaraNAt, na ca svecchAkalpitena nimittena lokavyavahAraniyamanam, avyavasthayA lokavyavahAraviplavaprasaGgAt / na ca smRtihetau pramANAbhiyuktAnAM maharSINAM pramANavyavahAro'sti, pRthaganupadezAt / ukteSvantarbhAvAdanupadeza iti cet / na / pratyakSasyAsAkSAtkAriphalatvAnupapatteH, liGgazabdAdezca sattAmAtreNa pratItyasAdhanatvAditi / 105. anyatheti / vyavacchittipratyayajananena svabhAvasAmarthyamabhyupagantavyam, tavApIti viziSTatAlakSaNopakArAdhAne'pyupakArAntarApA[taM] syAditi / janaNAM(nAnAM) saMyogasamavAyabalenaiva dravyaguNakarmoparaktapratyayo bhavan 'aghaTaM bhUtalam' ityatrAbhAvo[pa]raktaH kathamasatyAM viziSTatAyAM syAt / na hyatra bhAvAbhAvayoH saGgamanirAkaraNe siddhe na(nA)tiprasaGgabhayAdapi viziSTatA'bhyupagantuM zakyetyAzayaH / tatra dravyaguNakarmaNaivaitadapIti cet, na, samavAyavilopaprasaGgAt / adhikastatra pravAho hIyate, na tu pratIyate, na tu pratIyamAna iti cet, tulyamitaratrApi / bAdho'trAstIti cet tadanabhidhAnAsaGgataH, samavAyo vA parAbhyupagatapadArtha(rthaH) saMbhavati viziSTatAviziSTapra[t] ya[ya]vat / viziSTapratyayavatA svabhAvarUpeNaivaitadapIti cet samavAyavilopaprasaGgAt / bAdho'stIti cet tadanabhidhAnAdanupalambhamAtrasya cobhayatrAsuvaguyavacatvAt / vAcakasambhedamAtramidamiti cet, na, i(ta)dbhedamityAdAvapi tatprasaGgAditi / atrocyate / [110B] viziSTatA 'smi(smR)tya(tyu)paraktapratyayAnyathAnupapattyA vAvasIyate viziSTapratyayAnyathAnupapattyA vA? nAdyo, atadAdhAravyAvRttyA vizeSyasya vizeSaNabuddhyAdimanAropavartitAmAtrasyo(syA) parA(ra)mArthatvAt / na dvitIyaH, viziSTatayaiva vyabhicArAt / tathApIhapratyayahetutayA rUpAdAvivAbhAve'pi samavAyaH siddhyet, asiddhau na kvaciditi samavAyavilopa iti tu viziSTatAmAMsiddhyanatu (viziSTatA mA siddhayatu) guNamaprastutamityupekSaNIyaM samavAyapratItiparipanthi tAvad bhavatIti cet tataH kiM tasyA(sya) aprastutatvAt / yadApi tatprastAvastadApi bhUtalA(la) bhAvApekSayA / 'iha bhUtale' iti pratyayaH kiM niSidhyamAnasaMyogapratisambandhighaTAdyapekSayeti / yatkiJcidetat / nanu tathApIti pRcchAma: samavAyavRttyaiva rUpAdivadabhAvo'pi kiM na bhUtalavizeSaNamiti cet / na, pramANAbhAvAt / iha-pratyayasya tvanyApekSatvasyoktatvAt / samavetakAryasya tannAze nA(nA)zaprasaGgAt / pradhvaMsavinAzakalanAyAM ca kalpanAgauravaprasaGgAt / ityAzayavAnupAdhyantaramAsa(za)[kA(kya) nirAkaroti - jJAtateti / smRtivyavacchedArthamanadhigatagrahaNamicchanti mImAMsakAH / jJAtatApakSe ca na smRterapi vyavacchedaH syAdityAha - ttsdbhaave'piiti| etAvatA prabandhena pratyakSadhArAvAhikabuddhivat tadupAdhiviziSTagraho nAstIti samarthitaM saMprati tatsaMdehe'pyanyatra vede ubhayasiddhaprAmANye adhigatamarthamadhigamayati prAmANyasa(saM)bhava iti nyAyAme(tyAjyame)vAnadhigatagrahaNamanyathA vedAprAmANyasvIkAra iti ta[d] du[ru] ttaraM vyasanamityAha - astu veti / kAlatrayAparAmRSTabhAvatayA vidhivAkyAditajjJAnena tatkAlaviziSTatAbhyupagamaM 1-2. bhraSTaH pAThaH / Page #144 -------------------------------------------------------------------------- ________________ 129 . nyAyakusumAJjali stabakaH 4 pareSAmapItyAzayavAnAha - na [111A] ceti / nanu yadyadhigatArthagrahaNaM tarhi smRterapi vyavacchedaH prakArAntareNaivetyAzayavAn pariharati - ananubhavatvenaiveti / pratItisiddhaM gotvAzvatvAdijAtibhedavat 'imamarthamanubhavAmi', 'imaM smarAmi' ityanubhUtismRtitvAdInAmapi pratItibhedasAkSikatvAditi ! na ca smRtya[nu] bhUtyorapi kasyacid bhrAntasyemaM smarAmItyatremamanubhAvAmItyatra cetsa[maM] smarAmItyadhyavasAya ityeSA digiti / na caitadutsUtramivoktamiti zaGkAM sUtrakArasaMmatipradarzanenApAkaroti tattvetyAdinA / yadyapi smRteH pramAtvaM sarvazAstraniSiddhaM tathApi [yathArthatvaM] na ni(ni)Siddham, nR(na) tu yukte(ktami)ti zaGkAM nirAcikIrSuH yuktimupadarzayiSyan prathama(maM) tAvat sarvapakSayuktimAha - nanviti / ___106. evaM vyavasthite taya'te'pi - yadiyamanubhavaikaviSayA satI tanmukhanirIkSaNena tadyathArthatvAyathArthatve anuvidhIyamAnA tatprAmANyamavyavasthApya na yathArthatayA vyavahartuM zakyate iti / vyavahAre'pi pUrvAnubhava eva pramitiranapekSatvAt / na tu smRtiH, nityaM tadapekSaNAt / asamIcIne hyanubhave smRtirapi tathaiva / nanvevamanumAnamapyapramANamApadyeta, mUlapratyakSAnuvidhAnAt / na, viSayabhedAt / Agamastarhi na pramANam, tadviSayamAnAntarAnuvidhAnAt / na / pramAtRbhedAt / dhArAvAhikabuddhayastarhi na pramANam, AdyapramANAnuvidhAnAt / / 106. tayaMta iti vicAryata ityarthaH / yadiyamiti yasmAdityarthaH / etaduktaM bhavati svaviSayapravartakatvaprApakatvAbhyAM hi pramANAnAM prAmANyaM mRgyate tena vyasanitayA / atha samIhitasAdhanaviSayamanusmRtyApi natrA(na tA)vanniHza[kaM] pravartate pro(pre)kSAvAnA(n) yAvanna pUrvapravRttAnubhavaprAmANyaM vyavasthApayati / tadvyavasthApane ca tasyaiva kSa(kSi)prasAmarthyasyaiva nirapekSatvAt smRtirUpavyApAreNa pravartakatvamiti yujyate, na tu smRte(teH) [111B] sApekSatvAt kalpanIyazaktitvAcca / yathAha ma(sa) jayAthI(rthI) trilocanaguruH / tathAhi smRtijJAnena pUrvAnubhUtamartha(tha) vyavasthApayatA anubhAvo(bhava u)pasthApitaH, anubhavasya ca svaviSayApekSaM prAmANyamapyu[pa]sthApita(taM), tAvatA tasyaiva smRtyArUDhasya pravRttya[]gatvAnna smRteH smartavyArthinaH pravRttiriti / tasmAdapramANamiti / sApekSatvameva smRti(te)darzayitumAha - asamIcIna iti / pUrvAnubhavApekSitvenAnumiterapyapramAtvamiti zaGkate - nanviti / pUrvapratyakSasya liGgaviSayatvAt, anumitezca liGgiviSayatvAt smRtyanubhavayozcaikaviSayatvAbhAvAd vaiSamyamiti pariharati - neti / zroturAgamajanitavAkyArthapramA vAkyapraNeturvAkyArtha[jJAna]pra(prA)ma(mA)[NyApe]kSitatvAnna pramA syAdityAzayavAn zaGkate - Agama iti / tajjanitA pratipattirna prametyarthaH / pranakatvaprApakatvAbhyAM hi prAmANyamityuktam, tacca prakRte smRteriva svAnubhavazabdAt tatphalabhUtaM vaktuH prAmANyamanumAya zrotrA pravartayitavyamiti saMbhavati / vaiyadhikaraNyAd vaktuH pra[va]ya(ca)naM tvapramANameveti / ataeva parapratyAyanAya zabdamuccArayantI(tI)tyetAvanmAnaM niruktikuTha(za)[la]tAmudgirayatItyAzayavAn pariharati - neti / yadyekaviSaye pramAmAtrabhede ca yo(yA) buddhayo [112A] na tAH pUrvabuddhyapekSitatvAt pramArUpA ityAzaGkate - dhAreti / atrApi na pramANamiti na prametyarthaH / / 107. na / kAraNavizuddhimAtrApekSayA prathamavaduttarAsAmapi pUrvamukhanirIkSaNabhAvAt, kAraNabalAyAtaM kAkatAlIyaM paurvAparyamiti / yadi hi smRtirna pramitiH pUrvAnubhave kiM pramANam / smRtyanyathAnupapattiriti cet / na / tayA kAraNamAtrasiddheH, na tu tenAnubhavenaiva bhavitavyamiti niyAmakamasti / ananubhUte'pi Page #145 -------------------------------------------------------------------------- ________________ 130 * vAmadhvajakRtA sRGkettaTIkA tarhi smaraNaM syAditi cet, kiM na syAt / na hyatra pramANamasti / pUrvAnubhavAkArollekhaH smRterdRzyate, so'nyathA na syAditi cet / tat kiM bauddhavad viSayAkArAnyathAnupapattyA viSayasiddhistvayApISyate, tathAbhUtaM jJAnameva vA tatsiddhiH ? Aye tadvadevAnaikAntikatvam / na hi yadAkAraM jJAnaM tatpUrvakatvaM tasyeti niyamaH, anAgatajJAne vibhrame ca vyabhicArAt / dvitIye tu smRtiprAmANyamavarjanIyam / mA bhUt pUrvAnubhavasiddhiH, kiM nazchinnamiti cet / na tarhi smRtyanubhavayoH kAryakAraNabhAvasiddhiriti / na / tadaprAmANye'pi pUrvAparAvasthAvadAtmapratyabhijJAnaprAmANyAdeva tadupapatteH / yo'hamanvabhavamamumarthaM so'haM smarAmIti mAnasapratyakSamastIti / na ca gRhItagrAhitvamIzvarajJAnasya, tadIyajJAnAntarAgocaratvAd vizvasya / na ca tadeva jJAnaM kAlabhedenApramANam, anapekSatvasyAparAvRtteH / tathApi vA aprAmANye'tiprasaGgAditi / syAdetat / anupakArakaM viSayasya, tadIyametadIyaM vA na bhavitumarhatyavizeSAt / na ca tasyetyaniyataM tatra pramANamatiprasaGgAt / na ca tadabhijJamantareNa tadupakArasyotpattiH, tathAnabhyupagamAt / abhyupagame vA kAryatvasyAnaikAntikatvAt / atrocyate - svabhAvaniyamAbhAvAdupakAro'pi durghaTaH / sughaTatve'pi satyarthe'sati kA gatiranyathA // 2 // 107. dhArAvahanabuddhInAmapyubhayasiddhapramAbhAvAnAM doSAnupa[saM]harate(ti) / nendriyArthasannikarSajanmatvena pUrvabuddhAva(ya)pekSitvamityAzayavAn samAdhatte - neti / nanvanubhavasya pUrvakAlatvaM kuta anubhUyate - mAna[sa] pratyakSatvAt smRtervA ? na tAvadAdyaH, anubhavasattAdazAyAm anubhavasya tadAnIM vartamAnatayA'pUrvatvAbhAsAt kathaM tena rUpeNAvabhAsanam asattAdazAyAM tu na pratyakSajJAnagocaratvam / atha smRtAvevAbhAsate, kathaM tarhi smRteraprAmANyam ? anubhavapUrvatAgrAhakatvAt / ataH smRtyanubhavayoH kAryakAraNabhAvaH / evaM smRte(teH) pramAtvamantareNAzakyapratipattirityAzayavAn paraM zaGkate - na taha-tyAdi / na ta tyanena na smRtiH smRtyanubhavayoH kAryakAraNabhAvayoH grAhiNI / kiM tarhi ? pratyabhiHkSe(bhijJe)ti samAdhatte - na, tadaprAmANye iti / tadupapatteH smRtyanubhavayoH kAryakAraNabhAvopapatterityarthaH / yo'hamanvabhavamamumarthaM so'haM smarAmIti pratyabhijJAne ghaTAnubhavasya smaraNaM pratyanvayaniyamaH pratIyate / ato anvayaniyamenaiva smRtyanubhavayoH kAryakAraNabhAvasiddhirityarthaH / na ceti atiprasaGgAditi / sarvajJAnAnAM dvitIyAdikSaNe gRhItagrahaNarUpatayA'prAmANyaprasaGgAdityarthaH / na ca jJAnAnAM dvitIyAdikSaNe'navasthAnamiti vAcyam agre nirAkariSyamANatvAt / nanUktakrameNa mA bhUdi(dI)zvarajJAnasyAprAmANyamitaratva(thA) vakSyamANaprakArAdaprAmANyamasya kena vAraNIyamityAzaGkate - syAdetaditi / yadya[112B]pi paramezvarajJAnaM sarvaviSayaM tathApi sarvatrAniyataM na sarvopakArAdhAnA(na)mantareNa bhavitumarhati / sarvopakArAdhAne'pi sarvo'yamityucyamAne asmadAdijJAnA[nA]mapi sarvaviSayatvaprasaGgAt / syAt paramezvarajJAnasya sarvatropakArAdhAra(ya)katvamasmadAdijJAnAnAM tu kvacidevopakArAdhAyakatvamityakAmenApi svIkartavyamityabhisandhitA / etadeva spaSTayati - na ca tasyeti / tasyedamityevamAkAraniyamarahitaM yadityarthaH / astu tarhi jJAnaM viSayopakArakameva mImAMsakAnAmivo(ve)tyata Aha - na ceti / sambhavedevamanIzvaravAde, na tu sezvara[vAde] iti / sambhavaH tathAhIzvaravAde kAryamAtrasyopAdAnopakaraNAdyabhijJapuruSapUrvakatvena vyApterupakArakAraNamIzvarajJAnamapi jJAtavyaM jJAnAntareNa, na caivamabhyupagamAdanavasthAprasaGgAcca / atastadabhijJamantareNa IzvarajJAnAbhijJamantareNa tajjanyaviSayopakArasya notpattiriti viSayA(ya)vyavasthAyAM nezvarajJAnaM prameti pUrvapakSaH / atrezvarAnIzvarajJAnasya sAdhAraNopakrameNa samAdhAnamArabhateH - Page #146 -------------------------------------------------------------------------- ________________ 131 * nyAyakusumAJjali stabakaH 4 svabhAveti / yenApi mImAMsaka(ke)na viSayopakArakamityanaikAntikatvam / ___108. vizeSAbhAvAt tatraiva phalaM nAnyatretyasyApi niyamasyAnupapatteH / svabhAvaniyamena copapattau tathaiva viSayavyavasthopapatteH / avazyaM caitadanumantavyam, atItAdiviSayatvAnurodhAt / na hi tatra jJAnena kiJcit kriyate iti zakyamavagantum / asattvAt / na ca taddharmasAmAnyAdhAraM kiJcit kriyate iti yuktam / tena tasyaiva viSayatvaprApteH / tAdAtmyAd vizeSasyApi saiva jJAtateti cet, tat kiM cakSuSA ghaTe jJAyamAne raso'pi jJAyate, tAdAtmyAt / ghaTAkAreNa jJAyate evAsau rasa iti cet / atha rasAkAreNa kiM na jJAyate / tena rUpeNa jJAtatAnAdhAratvAditi cet / na tarhi vartamAnasAmAnyajJAne'pyatItAnAgatAdijJAnam, tenAAkAreNa prAkaTyAnAdhAratvAditi / nanu kriyayA karmaNi kiJcit kartavyamiti vyApterastvanumAnam / na / anaikAntyAdasiddhervA na ca liGgamiha kriyA / tadvaiziSTyaprakAzatvAnnAdhyakSAnubhavo'dhike // 3 // dhAtvarthamAtrAbhiprAyeNa prayoge saMyogAdibhiranekAntAt, na hi zarasaMyogena gagane kiJcit kriyate, antyazabdAbhivyaktyA vA, spandAbhiprAyeNAsiddheH / vyApArAbhiprAyeNa zabdaliGgendriyavyApArairvyabhicArAt, na hi taiH prameye kiJcit kriyate, api tu pramAtaryeva / phalAbhiprAyeNApi tathA / antatastenaivAnekAntAt anavasthAnAcca / AzuvinAzidharmAbhiprAyeNa dvitvAdibhiraniyamAt / _108. uttarArdhaM vyAkhyAtumAzaGkate - anubhaveti jJAnamiSyate / tenApi kiM viSayasambaddhana jJAnenopakArAdhAnamasambaddhena veti / pUrvasmin viSayopakArAt prAg yadi jJAnaM viSayasambaddhaM kimupakAreNa, asambaddhana cet kathaM tarhi kvacidevopakArAdhAnaM na sarvatreti niyAmakamanusmaratA svabhAva evopagantavyo gatyantarAbhAvAditi tAtparyam / imamevA) vivaraNavyAjena darzayati - vizeSAbhAvAdityAdi / subodham / na tu jJAna[113A]kriyA karmaNi kiJcitkArikA kriyAtvAt udyamana-nipAtanakriyAvadityanumAnamastIti pramANasiddhamidamityAzayavAn shngkte| - nanviti / idamapyanumAnaM jJAtatAyAM pareSAM na sambhavatItyAha - anaikAntyAdityAdi / nanvanubhavasiddhAM(ddha) viSayavizeSaNatvameva kiJcidasti, anyathA sa yukta iti, tataH jJAne satyayaM prayogo na syAditi hRdi nidhAyAha - tadvaiziSTyeti / asti(dhi)ke jJAtatAviziSTatvAnubhA(bha)venAdhyakSAnubhavaH kutaH / tadvaiziSTyatvA[t] jJAta ityanubhavasya kriyA kiM dhAtvarthamAtraM vA syAdatha karaNAdivyApAro vA phalaM veti ? yathA'nukramaM dUSayati - dhAtvarthetyAdinA / na hIti / gaganaM zareNa saM[yo]jyata iti karmatva(tvaM) yasyetyana(tra) gaganasya / na ca gagane saMyogena kiJcit kriyata ityarthaH / antyazabdeti antyazabdajJAnAnantarama[n]tya[zabda]sya nAzAt tava(tra) jJAnena [na] kiJcit kriyate ityarthaH / etacca svasiddhAntAvadhRtenoktam / subodhamitarat / phalAbhiprAyeNeti / gamanakriyA hi grAmaprAptiphalaM(lA) / na ca grAmaprAptyA grAme karmaNi kiJcit kriyata iti phala(laM) karmaNi kiJcitkaramiti vyabhicAra ityarthaH / antata iti / tathAhi - yat phalaM tat prameye kiJcidatizayAdhAyaka[m], phalatvAt, prayatnavadAtmazarIrasaMyogavat bherIdaNDasaMyogavat ca vibhAgavat ceti / atra phalotpAditasyApi phalatvAt phalAntarajanakatvamiSyate na vA / na cedanaikAntatA, [iSyate] cedanavastheti tyAjanIyam / na tvAzu 1. mudritamUle pratIkamidaM nAsti / Page #147 -------------------------------------------------------------------------- ________________ 132 * vAmadhvajakRtA sRGketaTIkA [113B] vinAzikriyAsAdharmyAt AzuvinAzidharmamAtraM kriyeti vivakSitamityAzakya nirAkaroti - AzuvinAzIti / aniyamAd vyabhicArAdityarthaH / ___109. AzukArakAbhiprAyeNa karmaNyasiddheH, karmaNyAzukArakaM jJAnamityeva hi sAdhyam / kartaryAzukArakatvasya karmopakAratvenAvyApteH / zabdAdivyApArairevAnekAntAt / syAdetat, anubhavasiddhameva prAkaTyam / tathAhi - jJato'yamartha iti sAmAnyataH, sAkSAtkRto'yamartha iti vizeSato viSayavizeSaNameva kiJcit parisphuratIti cet / tadasat / yathA hi - arthe naiva vizeSo hi nirAkAratayA dhiyAm / tathA, kriyayaiva vizeSo hi vyavahAreSu karmaNAm // 4 // kiM na pazyasi, ghaTakriyA paTakriyetivat kRto ghaTaH kariSyate ghaTa ityAdi, tathaiva gRhANa, ghaTajJAnaM paTajJAnamitivajjJAto ghaTo jJAyate iti / kathamasambaddhayodharmadharmibhAva iti ced, dhvasto ghaTa iti yathA / etadapi kathamiti cet, nUnaM dhvaMsenApi ghaTe kiJcit kriyate iti vaktumadhyavasito'si / tannirUpaNAdhInanirUpaNo dhvaMsaH svabhAvAdeva tadIya iti kimatra saMbandhAntareNeti cet / prakRte'pyevameva / etena phalAnAdhAratvAdarthaH kathaM karmeti nirastam / vinAzyavat karaNavyApAraviSayatvena tadupapatteH / svAbhAvikaphalanirUpakatvaM ca tulyam / ____109. nanvastu tarhi kriyAsAdhAdAzukArakamAnaM kriyetyAzakya nirAcaSTe - AzukAraketi / tathAhi - karmaNyAzakArakatvaM vA hetaH, kartaryAzakArakatvaM vA [AzakArakatvamAtraM] vA / na prathamama, sAdhyAva(vi)ziSTatvAta / na dvitIyatatIyAvanekAntAditi / darzayati karmaNIti / zabda(bdAdivyApArairiti padArthasmaraNAdibhirityarthaH / padAnAM padArthasmRtiravAntaravyApArabhUtA vAkyArthapratipatti(tti) kartaryAzukaroti / na ca karmaNi vAkyArtha(\) kiJcit karoti / ubhayasiddha(ddhaM) mata[m] / nirAkAramapi jJAnaM viSayeNaiva nIlapItAdinA nIlajJAnam [pItajJAnam] iti pratyayavyapadezakArakameva(vaM) 'jJAto ghaTaH' iti jJAnakriyayaiva 'jJAtaH' iti pratyayavyapadezakArakamiti / evamanabhyupagame 'kRto ghaTaH' ityAdAvapi kRtijanitadharmAdhArA(ra)tvaprasaGgaH, na caitat tvayeSyata iti samudAyArthaH / etena vyavahArAnyathAnupapattyA'sti kazcidatizaye(yo) vi[Saye] [saM]jJAkAla iti / tasyaiva tAva[t] saMjJAkAlAdavagamyate iti nyAyena jJAtatetyAdibhiH padainirUvya(pya)ta iti nirastiH / vyavahArasyAnyathAnupapannatvAt / na ca vAcyaM jJAtasya jJAtRsambandhitvAt tasya vyavaha(ha)rtRtva[ma]nupapadyatAm, viSayastu pUrva(va) vizeSAt kathaM vyavahartavya iti / tasyaikasyAtmasamavAyAdAtmadharmatvavad viSayanirUpaNIyatvena [114A], na svabhAvato viSayadharmatvavyutpAdanAditi / asambaddhayo(yoH) dharmarmibhAvestu(vastu) kathamityavaM(va)ziSyate / tadAzaGkate - kathamiti / parasamavetakriyAjanitaphalazAlitvena ghaTaH karmabhAvatAmiyAt na tvA(tva)nyathApIti / karmatvAnyathAnupapattyApi jJAtatAkalpanamanorathamapyutka(tthA)pya nirAkaroti - eteneti / vinAzyavaditi / na hi parasamavetakriyAphalabhAgitvaM karmatvam, AtmAnaM jAnAmItyAdyavyApanAt, kartRvyApAraviSayaH karaNamiti / tata(taH) karaNavyApAraviSayaH karmeti karmalakSaNaM vaktavyam / tathA ca na kinycidnuppnnm| svAbhAviketi / paTasya yadi vinAzarUpaphalanirUpakatvameva phalAzrayatvaM tada(dA) jJAne(jJAna)nirUpakatvA Page #148 -------------------------------------------------------------------------- ________________ 133 * nyAyakusumAJjali stabakaH 4 (tva)meva jJAnAza(zra)yatvamiti tulyam / evaM tAva[d] jJAtatAvAdI tadbhAvAvedakapramANasambhavena nirAkRtaH / 110. nanu jJAnamatIndriyatvAdasAdhAraNakAryAnumeyaM tadabhAve kathamanumIyeta, apratItaM ca kathaM vyavahArapathamavatarediti jJAnavyavahArAnyathAnupapattyA jJAtatAkalpanam / tadapyasat / parasparAzrayaprasaGgAt / jJAtatayA hi jJAnamanumIyeta, jJAte ca tadvyavahArAnyathAnupapattistAM jJApayet / kutazca jJAnamatIndriyam ? indriyeNAnupalabhyamAnatvAditi cet / na / anumAnopanyAse sAdhyAviziSTatvAt, anupalabdhimAtropanyAse tu yogyatA'vizeSitA'sau kathamaindriyakopalambhAbhAvaM gamayet, tadvizeSaNe tu kathamatIndriyaM jJAnamiti / tathAvidhajJAtatAnAzrayatvAditi cet, na / AzrayAsiddheH / vyavahArAnyathAnupapattyaiva siddha Azraya iti cet, na / jJAnahetunaiva tadupapatteH / tasyAtmamanaHsaMyogAdirUpasya sattve'pi suSuptidazAyAmarthavyavahArAbhAvAnnaivamiti cet, na / tAvanmAtrasya vyavahArAhetutvAt / anyathA jJAnasvIkAre'pi tulyatvAt / smaraNAnyathAnupapattyeti cet, na / tasyApyasiddheH / / 110. punarapi pramANAntarAbhimAnena pratyavatiSThate - nanviti / jJAne'jJAte jJAtatAvyavahAro na bhavati, ghaTe'jJAte ghaTavyavahAravat, jJAnajJAnaM tu mAnasamato'nyathopapattiratrApItyAzayavAn yathoktameva tAvad dUSayati - paraspareti / nanu ca jJAnavyavahArAnyathAnupapattyA jJAtatApratyakSatvaparikalpanamastu, tathA ca [ta]tpratyakSeNa tAvat prathamaM jJAtatA [pratIyate], tathA ca pratIyamAnayA tayA jJAnavyavahAro janyate, sa ca jJAnavyavahAro'nyathAnupapadyamAno jJA[ta]tAyAH pratyabhijJAnaviSayatAM parikalpayatIti / yadi hi ni:saMdigdhaM pratyakSAdarthApattirgarIyasI, yadA tu pratyakSatvameva parasparavivAdAkrAntatayA saMdigdhaM tadA tadviSayabhUtA'pi saMdigdhaiva / tathA ca kutaH tathAjJAna(naM) kathaM ca jJAtatAvyavahAra iti / [114B]parasparAzrayo bhavati / svasiddhAntAvaSTambhamAtrasmRtyA''ha - kutazceti / kathamai(mi)ndriyajanyopalambhasyAbhAvaM gamayet jJAnApratyakSavAdInAmupalambhasyAtIndriyatvAdityarthaH / tadvizeSaNe [i]ti| yogyatAvizeSaNe tvityarthaH / kathamitIti / indriyagrahaNayogyA(gya)tva abhyupagamyamAne jJAnasya ghaTAdivat pratyakSatve'tIndriyatvamanupapannamityarthaH / jJAnamatIndriyaM, 'sAkSAtkRto'yam' iti pratyayaviSayajJAtatAnAzrayatvAt, paramANuvat, ityAzayavAn zaGkate - tathAvidheti / jJAnamatIndriyamiti sAdhyaM pratyakSavatvAvo(kSatvAbhAvAdu)ktamityAzayaH / idamapyanumAnaM dUSayati - neti / jJAnasyApratyakSatve mAnAntara(rA)saMbhave'siddham AzrayAsiddhaM jJAnamityarthaH / AzrayasiddhyarthamarthApattimAzaGkyAnyathopapattyA niSedhati - vyavahAreti cet tarhi tadupapatteriti / vyavahAropapatterityarthaH / jJAnahetusadbhAve'pyarthavahArAbhAvAt / na jJAnahetutA'nyathopapattirityAzakya nirAkaroti - tasyeti / evamanaGgIkurvANaM prati bAdhakamAha - anyatheti / Atma[ma]na:saMyogasya jJAnahetutvAt suSuptau jJAnameva kiM notpadyata iti samAno'nuyogaH / tAvanmAtrasyAhetutvAditi cet tarhi yAvatI sAmagrI jJAnamupajanayati tAvatyeva vyavahAramupapAdayiSyati / kRtamantargaDunA jJAneneti jJAnApratyakSavAdInAM jJAnameva na siddhayediti bhAvaH / mA bhUduktapramANA(Na)vedyaM jJAnam, pramANAntaravedyaM bhaviSyatItyAzaGkate - smara[115A]Neti / smaraNasyApI(pi) jJAnatvenAtIndriyatvAdapratIteriti pariharati - na. tasyeti / 111. asti tAvad vyavahAranimittaM kiJciditi cet / kimataH ? na hyetAvatA jJAnaM taditi siddhyati, tasyaivAsiddheH / tathApi niyatasya kartuH pravRtteH kartRdharmeNaiva kenacit pravRttihetunA bhavitavyamiti cet / astvicchA pratyakSasiddhA, na tu jJAnamiti / saiva kathaM niyatAdhikaraNe utpadyatAmiti cet, n| Page #149 -------------------------------------------------------------------------- ________________ 134 * vAmadhvajakRtA sRGkettaTIkA jJAnAbhyupagame'pi tulyatvAt / svahetoH kutazciditi cet / tata eva icchA astu, kiM jJAnakalpanayeti / syAdetat / prakAzamAne khalvarthe tadupAditsAdirupajAyate, na tu suSuptyavasthAyAmaprakAzamAne'pyarthe ityanubhavasiddham / tata icchAyAH kAraNaM vilakSaNameva kiJcit parikalpanIyaM yasmin sati suSvApalakSaNamaudAsInyamarthaviSayamAtmano nivartate iti cet / hantaivaM suSvApanivRttimanubhavasiddhAM pratijAnAnena jJAnamevAparokSamiSyate / acetayanneva hi suSupta ityucyate, acaitanyanivRttireva hi caitanyaM jJAnamiti / tathA ca kAlAtyayApadiSTo hetuH / etena kSaNikatvAditi nirastam / api ca kimidaM kSaNikatvaM nAma ? yadi AzutaravinAzitvam, tadAnaikAntikam / athaikakSaNAvasthAyitvam, tadasiddhaM pramANAbhAvAt / 111. nanu pravRttirUpavyavahArastAvat pratyakSasiddhatayA'zakyApahnavo'tasta[d]vyavahArAnyathAnupapattinimittaM kiJcidupakalpayiSyati / tattvajJAnakAryamiti jJAnasyAsiddhirityAzayavAnAzaGkate - asti tAvaditi / taditi vyavahAranimittamiti / tasyaivAsiddhirityarthaH / jJAnasiddhau hi vyavahAranimittasya tajjanyatAsiddhiH, ta[da]siddhau vyavahAranimittAjJAna(ttAjanyatA)siddhiriti bhAvaH / nanu kartR[dharma]pravRtteH kartRdharmakAryatvAt kartRdharmazca jJAnameveti manvAnaH punaH zaGkate - tathApIti / samAdhate - astviccheti / etat tava jJAnApratItAvatIndriya[tva]sAdhanasyAzrayAsiddhi pratijA(jJA)tAM san samarthya saMprati jJAnApratItAvatIndriyatvasAdhanasya kAlAtyapApadiSTatvaM vaktumupakrame(ma)ta(te) - syAdetaditi / nanu pUrvoktapramANasya hetvAbhAvaH(sa)tA, jJAnasyAtIndriyatve'numAnamucyate paraistat sarvaM pUrvanyAyenAzrayAsiddhikAlAtyayApadiSTatvAbhyAmananumAnamiti mantavyam / 112. nanu sthAyivijJAnaM yAdRzamarthakSaNaM gRhNadutpadyate, dvitIye'pi kSaNe kiM tAdRzameva gRhNAti, anyAdRzaM vA, na vA kamapi iti / na prathamaH / tasya kSaNasyAtItatvAt / pratyakSajJAnasya ca vartamAnAbhatvAt / na cAtItameva vartamAnAbhatayollikhati, bhrAntatvaprasaGgAt / na dvitIyaH, viramya vyApArAyogAt / prathamato'pi tathAbhyupagame'nAgatAvekSaNaprasaGgAt / na tRtIyaH / jJAnatvahAneriti mahAvratIyAH / tadasat / jJAnaM gRhNAtItyasyaivArthasyAnabhyupagamAt / api tu tadeva grahaNamityabhyupagamaH / tathA ca jJAnaM prathame kSaNe yamarthamAlambya jAtaM dvitIye'pi kSaNe tadAlambanameva tanna veti praznArthaH / tatra tadAlambanameva taditi paramArthaH / na caivaM bhrAntatvam / viparItAnavagAhanAt / tathApi jJeyanivRttau kathaM jJAnAnuvRttiH, tadanuvRttau vA kathaM jJeyanivRttiriti cet / kimasminnanupapannam / na hi jJAnamarthazcetyekaM tattvamekAyuSkaM veti / satyapi vA kSaNikatve kathamapratyakSam ? itthaM yathocyate - na svaprakAzam, vastutvAt, itaravastuvat / na ca jJAnAntaragrAhyam, jJAnayogapadyaniSedhena samAnakAlasya tasyAbhAvAt / grAhakakAle grAhyasyAtItatvena vartamAnAbhatvAnupapatteH / grAhyakAle ca grAhakasyAnAgatatvAt iti cet / nanvevaM jJAtatApi na pratyakSA syAt, kSaNikatvAt / katham ? ittham - na svaprakAzA vastutvAt / na janakagrAhyA, anAgatatvAt, viramyavyApArAyogAcca / na samasamayajJAnagrAhyA, jJAnajanakendriyasambandhAnanubhavAt / na ca taduttarajJAnagrAhyA, tadAnImatItatvAditi / kSaNikatvameva tasyAH kuta iti cet / tvaduktayuktareva / tathAhi - yaM kSaNamAzritya jAtA tataH paramapi tamevAzrayate'nyaM vA, na vA kamapi / tatra na prathamaH / tasya tadAnImasattvAt / na dvitIyaH / apratisaMkramAt / ekakSaNAvagAhini ca jJAne tadanyakSaNAzrayajJAtatAphalatvena bhrAntatvaprasaGgAt, rajatAvagAhini purovartivRttijJAtatAphala iva / na cAnyamapi kSaNaM jJAnamavagAhate, tadAnIM tasyAsattvAt / na tRtIyaH / niHsvabhAva Page #150 -------------------------------------------------------------------------- ________________ 135 * nyAyakusumAJjali stabakaH 4 tAprasaGgAt / na hyasau tadAnIM tadIyAnyadIyA veti / atItenApi tenaiva kSaNenopalakSitAnuvartate iti cet / evaM tarhi vartamAnArthatA prakAzasya na syAt / anyathA jJAnasyApi tathAnuvRtteH ko doSaH / na hi vartamAnArthaprakAzasambandhamantareNa jJAnasyAnyA vartamAnAvabhAsatA nAma / arthanirapekSaprakAzanAnuvRttimAtreNa tathAtve bhUtabhAviviSayasyApi jJAnasya tathAbhAvaprasaGgAt / atha mA bhUdayaM doSa iti sthUla eva vartamAnaH prakAzenAzrIyate ityabhyupagamaH, tadA tajjJAnasyApi sa eva viSaya iti tasyApi na kSaNikatvamiti / 112. nanu jJAnasyAnekakSaNAvasthAyitve bAdhakasaMbhavAdekakAla[kSaNA]vasthAnasiddhau kuto'siddhiH kSaNikatAyA iti manvAno'nekakSaNAvasthAyitvabAdhakamAha - nanviti / yadIti zeSaH / yAdRzaM pra[tha]makSaNAvacchinnamityarthaH / tAdRzameva prathamakSaNAvacchinnameva / anyAdRzaM dvitIyakSaNAvacchinnamityarthaH / na vA kamapIti na prathamakSaNAvacchinnam, na dvitIyakSaNAvacchinnam ityarthaH / na ca prathamakSaNAvacchinnatvena ghaTAdayo'nubhUyante kintu ghaTatvAdyavacchinnatvena, tathA cAnekakAlAvasthAne'pi jJAnasya noktadoSa ityAzayavAn samAdhatte - tadasaditi / prathamakSaNAvabhA[115B]sAbhyupagamena zaGkate / jJeyanivRttau prathamakSaNarUpajJeyanivRttAvityarthaH / tadanuvRttau vA jJAnAnuvRttAvityarthaH / nAkra(tra) kSaNAvabhAso'stItyuktam / ghaTAdayo hi bhAsante / na ca pracuratarakAlAvasthAyinAM teSAM nivRttiH, jJAnavinAze teSAmavasthAnasaMbhavAt, tasmAt prathamakSaNAvabhAsamabhyupagamya tannivRttAvapi jJAnAnuvRttiH jJAnAnuvRttau jJeyanivRttirityAzayavAn pariharati - kimasminniti / evaM tAvaduktanyAyenAkSaNikatvA(tvaM) vijJAnasyeti samarthitam, saMprati kSaNikatvAbhyupagame'pi nAtIndriyatvamiti prAkaTyapratibandidvAreNa samarthayati - tathAnuvRttariti / atItenApi kSaNenopalakSitasya vartamAna(nA) [rtha] tayA'nuvRtterityarthaH / nanu jJAtatA[pakSe] arthanirapekSavartamAnajJAtatAsambandhamAtreNaiva tajjanakatvA(sya) jJAnasya vartamAnAbhU(bha)tA'rthApi(tya)ya(ye)'pyupapadyate / anvaye (tvannaye) tya(a)rthasyAtItatvA[d] jJAtatAzrayAnabhyupagamAt kathamupapadyata ityato'tiprasaGgApAdanena samIkartumAha - na hi vartamAnArtheti / 113. nanu jJAnamaindriyakaM ced viSayasaJcAro na syAt / saMjAtasambandhatvAt / na ca jijJAsAniyamAnniyamaH / tasyAH saMzayapUrvakatvAt / tasya ca dharmijJAnapUrvakatvAt / dharmiNazca sannidhimAtreNa jJAne jijJAsApekSaNe vA ubhayathA'pyanavasthAnAditi / tanna / jJAtatApakSe'pi tulyatvAt, tasyA api hi jJeyatve tatparamparAjJAnApAtAjjijJAsAniyamasya ca tadvadanupapatteH / na ca indriyasambandhavicchedAd virAma iti yuktam / AtmaprAkaTyAvyApanAt / svabhAvata eva kAcidasAvajijJAsitApi jJAyate, na tu sarveti cet, tulyam / prAgutpannajJAtatAsmaraNajanitajijJAsaH samunmIlitanayanaH saJjAtajJAnasamutpAditaprAkaTyaM jijJAsureva pratipadyate ityato nAnavastheti cet, tulyametat / nanu jJAnaM na savikalpakagrAhyam, tasya nirvikalpakapUrvakatvAt nirvikalpakagRhItasya tAvatkAlAnavasthAnAt tasya tenaiva vinAzAt / nApi kevalanirvikalpakavedyam / tasya savikalpakonneyatvena tadabhAve pramANAbhAvAt / na ca samavAyAbhAvavad nirvikalpakanirapekSasavikalpakagocaratvaM jJAnasyeti sAmpratam / tayovizeSaNAMzasya prAggrahaNAdanumAnAdivat tadupapatteH / prakRte tu jJAnatvAderanupalabdheragRhItavizeSaNAyAzca buddhevizeSyAnupasaMkramAt kathamevaM syAt / na / utpannamAtrasyaiva bAhyaviSayajJAnasyAlocanAt / tatastatpuraHsaraM prathamata eva tajjAtIyasya jJAnAntarasya vikalpanAt / indriyasannikarSasya tadaiva vizeSaNagrahaNalakSaNasahakArisampatteH / vyaktyantarasamavetamapi Page #151 -------------------------------------------------------------------------- ________________ 136 * vAmadhvajakRtA sRGketaTIkA hi sAmAnyaM gRhItaM tadevetyupayujyate, anyathA anumAnAdivikalpAnAmanutpAdaprasaGgaH / tadgatasya vizeSaNasyAgrahaNAt, anyagatasya cAnupayogAt, kiM liGgagrahaNasahakAri syAditi / ___113. evaM tAvad jJAnasyAtIndriyatvAt sAdhananirAkaraNaM kRtam, athaindriyakatve paroktabAdhakamuvva(bhA)vya sAdhanaM vaktavyamiti manvAno bAdhakamAzaGkate - nanviti / jijJAsApekSaNe veti / jijJAsA hi sAmAnyato'vagate dharmiNi vizeSatazcAparijJAte bhavati / tatazca jijJAsAsiddhyarthaM sAmAnyena jJAnAnubhavo vAcyaH / tasyApi ca sAmAnyena jJAnAnubhava[sya] siddhyarthaM jijJAsA vAcyA / sA'pi ca sAmAnyAnubhavapUrvikA, mA(so')pi ca jijJAsAdhInajanmeti pUrvapUrvajijJAsApekSAyAmanavasthAprasaGgaH / kiJcid jJAnena jijJAsitaM jJAyate kiJcittvajJAtameva vinazyatIti aniyamena pUrvadoSAnuSaGgaH, anyathA jJAtatApakSe'pi samAnamityAzayavAn samAdhAnamupakramate - tanneti / punarjJAnapratyakSatAyAH prakArAntareNa bAdhakamAzayate - na tvi[116A]ti / samavAyAbhAvavaditi samavAyavadabhAvavaccetyarthaH / atrApi kiJcid jJAnaM nirvikalpakaikavedyaM, kiJcit savikalpakaikavedyaM, avedyaM ca kiJcidityaniyamasvIkAre parvoktadoSAnavakAza iti hRdi nidhAya pariharati - neti / AlocanAditi / AlocanaM yataH tatastatparassaramiti ne(jJe)yam / na ca jJAnAntaravikalpo'pi kathaM nirvikalpakamantareNeti vAcyam, tasyApi vikalpAntarapUrvakatvAdityevamAditvAt / na ce(ca)vaM, ghaTAdivikalpo'pi na kikalpapUrvaka iti jitaM savikalpakaikapramANavAdibhiriti cet, bhavedevaM yadi jAtireva vizeSaNaM syAt / pratidharmi vyabhicAriNAM nIlAdInAmapi vizeSaNatvAt / atastadarthamavazyaM kalpanIyaM nirvikalpakaM sAmAnyamapyupanayati / sannihitaparityAge vyavahitaparigrahasya gurutvAt / api ca nirvikalpakapRSThabhAvisavikalpagrAhyameva jJAnam / tathAhi - Atmamana:saMyogasya buddhyAtmasamavAyasya ca pUrvasiddhatvena [utpannaM] jJAnaM manasA sambaddhaM cetyekaH kAlaH / tato nirvikalpakasyotpAdo grAhyajJAnasya vinazyattA vikalpasyotpadyamAnatetyekaH kAlaH / tato vikalpasyotpAdaH, nirvikalpakasya vinazyattA grAhyajJAnasya vinAza ityevamasamAnakAlatve'pyavyavahitapUrvAparakAlabhAvitvAt kAryakAraNabhAvasya viSayaviSayibhAvasya dvitvatadbodhavad vina[zya] ttayA [ta]da(d) vinazyata(ti) ghaTAdi sannikarSAnantaraM ca jJAnapratyayavad vAnupapatterabhAvAditi rahasyam / nanu yadA nirvikalpakavedyamekaM jJAnamaparaM ca savikalpakavedyaM tadA vyaktaMtara(vyaktyantara)parigRhItena vyaktetere(vyaktyantare) jJAnajAtIyatAviziSTavikalpotpAdasya saMbhavAdityuktamanupapanneM(n) caitadvikalpAnupapatteH / jJAnatvaM kiM grAhya[116B]zuktisamavetatvena gRhItavizeSaNamanyavyaktisamavAyi(veta)tvena vA ? na tAvadanyavyaktisamavAyi(veta)tvena / na hi kalazAntarasamavAyi(veta)tvena guNakRpA(kriyA)dayo'nubhUtAH kalazAntare viziSTapratyayamutpAdayanto dRSTAH, nApi tatsamavAyika(veta)tvena, tathA sati tadutpattyanantaraM jJAnavyakte zAt pratyakSatvAnupapatteriti hRdi nidhAyAha - vyaktyantareti / vyaktyantare svarUpeNa gRhItaM jJAnatvaM vyaktyantaroparaktabuddhyutpatvA(ttau) upayujyate, yathA parvato'gnimAniti vikalpotpattau / tatrApi zakyate vaktuM kiM vyaktyantaraM(re) parigRhItaM vahnisva(tva)rUpa(paM) parvato'gnimAniti vikalpA(lpo)tpattau bIjaM parvataniSThatayA vA [parigRhItam] / na tAvadAdyaH, na hyatra parigRhItaM vizeSaNamanyatra viziSTapratyayamutpAdayatIti tvAyavo(tvayA co)ktattvAt / na dvitIyo'numAnavikalpotpatteH pUrvaM vizeSaNasya dahanasyAgRhItatvAt, tasmAd vyaktyantaragRhI]tamapi vahnitvarUpaM vartate svoparaktaviziSTabodhotpattAvupayujyate / vizeSaNasyAbhinnajAtIyatvAditi vAcyam / ananyagatikatvAdevaM tahi jJAnatvasya vizeSa[Na] syAbhinnatvAt sutarAM viziSTapratyayotpattAnu(vu)payoga ityAzayavAnAha - anyatheti / tadgatasyeti parvataga[ta]syetyarthaH / Page #152 -------------------------------------------------------------------------- ________________ 137 * nyAyakusumAJjali stabakaH 4 114. etena zabdAdipratyakSaM vyAkhyAtamiti / syAdetat / viSayanirUpyaM hi jJAnamiSyate / na cAtIndriyasya paramANvAdermanasA vedanamasti / na cAgRhItasya vizeSaNatvam / na ca nityaparokSasyAparokSaviziSTabuddhiviSayatvaM vyAghAtAditi / na / bahyendriyagrAhyasyAgrAhyasya vA pUrvajJAnopanItasyaiva manasA vedanAt / anyathAtIndriyasmaraNasyApyanutpattiprasaGgAt / iyAMstu vizeSaH - tasmin sati tabalAdeva, asati tu tajjanitavAsanAbalAt / na caivaMsati smaraNametat / agRhItajJAnagocaratvAt / na ca viSayAMze tat tathA syAditi yuktam / avacchedakatayA prAgavasthAvadavabhAsanAt / ___ 114. jJAnasya nirvikalpakavedyatvaprakArastu(stU)ktamanyatrApyatidizanti - eteneti / yathAha - vyaktyantaragRhItaM jJAnatvaM vyaktyantaraviSayavikalpotpattau nimittamevaM gakArAdivyaktyantaravikalpotpattau nimittamityarthaH / nanu jJAnasyArthAvacchinnasya mAnasapratyakSatve nAtIndriyArthaviSayajJAnasya mAnasapratyakSatvaM, tathA ca ta[d] dRzyate, netarajJAnasyApi mAnasya(sa)pratyakSatvaniSedha ityAzayavAn paraH zaGkate - syAdetaditi / jJAnAntaramantarmukhatayA sukhAdivad viSayanirapekSameva gRhyate / athavA paramezvare jJAnasya[117A] svIkAre'pi svasaMvedanApattirduSparihAreti / ekajJAnasya svetarapadArthAvagAhino dvitIyajJAnAvagAhanasaMbhave dvitIyena prathamajJAnagrahaNAbhyupagame viSayAnavacchedasvIkAra(raH) svAtmano'pi pUrvajJAnaviSayasya grahaNasambhavAt / itarathA viSayAnnavi(nava)cchinnasya jJAnasya grahaNena viSayabhUtasya svAtmano grahaNa(NaM) nirantaraM svasaMvedanatvamiti / yadyapi paramArthatattvAdyadIzvarajJAnasya viSayAvacchinnasya grahasA(Na)mabhyupagamya pUrvoktadoSaM pariharati - na bAhyeti / jJAnadvArA ba(bo)dho bahiH pravartate indriyadvAreNa rUpAdau, tathAvatiga(vagati)janitaliGgabodhasya mAnasatvAbhyupagame noktadoSApattiri[ti] tAtparyam / yadi ca jJAnasaMskArAdyapekSamapi mano bAhyendriye na pravartate tataH va(ta)tkAraNikA smRtiratIndriyA(ye) viSaye na syAditi bAdhakamAha - anyathAtIndriyeti / nanu yadi jJAnAdanuvyavasAyaH smaraNaM ca syAtAm tadA'nuvyavasAyaH sAkSAtkAravAn smaraNaM tu viparItamityetat kuta ityAha - iyAMstviti / tasmin sati jJAne satIti / tasmAdeva jJAnAdevAnuvyavasAyo'ta indriyArthasannikarSajatvenAparokSAnuvyavasAya ityabhiprAyaH / asati tu jJAna iti boddhavyam / atuH(taH) saMskArAtiriktasannikarSavirahAt parokSaM bhavati smaraNamityabhiprAya: / na tu bahirindriyaliGgAdiviSayatvAd anuvyavasAyasya gRhItagocaratvena smaraNameva syAdityAzayavAnAzaGkate - na caivamiti etaditi / manasA bahirindriyAnubhavopanItArthagrahaNamiti pariharati [117B] - agRhIteti / agRhItaM ca tat jJAnaM cAgRhItajJAnam, tadgocaro yasyAnuvyavasAyastasya bhAvastattvaM, tasmAditi / pUrvoktAbhiprAyeNa punarAzaGkate - na ceti / pariharati - avacchedakatayeti / yathA prAgavasthAsmaraNasahakAriNA cakSuSA janite pratyabhijJAne prAgavasthAyAH saMyuktavizeSaNatayA sphuraNamabhyupeyate tathA vyavasAyasahakAriNA manasA janito'nuvyavasAyaH saMyuktasamavetavizeSaNatayA viSayasphuraNe'pi na tatra tasya smaraNatvaM pratyabhijJAnena prAgavasthAyAmivetyarthaH ||ch|| _115. na pratyabhijJAnamapi grahaNasmaraNAkAram / virodhAt / atha grahaNasmaraNayoH kiyatI sAmagrI ? adhiko'rthasannikarSoM grahaNasya, saMskAramAtraM sannikarSaH smaraNasya / atha grahaNatve'pi kuta etadaparokSAkAram ? kAraNAntaranirapekSeNa saMskArAdhikasannikarSavatendriyeNa janitatvAt / atha kaH sannikarSaH ? jJAnena saMyuktasamavAyaH, tadarthena saMyuktasamavetavizeSaNatvamiti / manaso nirapekSasya bahiApAre'ndhabadhirAdyabhAvaprasaGga iti cet / atrApi jJAnAvacchedakaM prati nAyaM doSaH / na ca jJAnApekSayA bahirityasti / nApi tadviSayApekSayA nirapekSatvam, tasyaiva jJAnasyApekSaNAt / athApi jJAnaM Page #153 -------------------------------------------------------------------------- ________________ 138 * vAmadhvajakRtA saGkettaTIkA pratyakSamityatra kiM pramANam ? pratyakSameva / yadasUtrayat - 'jJAnavikalpAnAM bhAvAbhAvasaMvedanAdadhyAtmam' [nyAyasU. 5.1.31] iti / gRhItagrAhitvAt pratyabhijJAyAH smRtyaMzAnabhyupagame grahaNe(Na)smaraNayoni(vi)bhAgo duHkha(durava)dhAra[Na] ityAzayavAn zaGkate - atheti adhika ityAdi / nanu tathApi sAkSAdindriyAsannikRSTaviSayatvAdanuvyavasAyasya kathaM sAkSAtkAritvamityAzayavAn pRcchati - atheti / indriyasannikRSTaviSayatvAdevAparokSAkAro'nuvyavasAya ityuttaramAha - kAraNeti / indriyeNa manasA janitatvA[t], kiMviziSTena ? karaNAntaranirapekSeNeti / yatra hi liGgazabdasAdRzyasApekSaM mano jJAnamupAdatte tatra parokSAkAramiti, tada(da)vyavacchedaH saMskArAdhiketyAdinA, saMskAramAtramapekSamANasmaraNasya na sAkSAtkAra iti tadvyavacchedaH na tu saMskArAdhikasannikarSe[Na], saMskArAdhikasannikarSa evendriyasya manaso nopapadyata iti uktamityAzayavAnAkSipati - ka iti / samAdhatte - jJAnena[118A]tyAdinA vizeSaNatvamityanena ne(na) tvanyatrendriyasApekSaM mano bahiH pravartate iti dRSTam / nanvitaranirapekSam / athAnuvyavasAyajanakamanasaH kathamitaranirapekSasya bahiH pravartanam / tathAtve andhabadhirAdyabhAva iti pUrvamAzaGkate - manasa iti / atrApIti / yadi janitavyavasAye sApekSasya manaso bahiH pravartane noktadoSApattiriti samAdhatte - jJAnAvacchedakamiti / jJAnAgrahaNaprArthiNo'nuvyavasAyo(ye) na svAtantryeNa [pU]rvagrahaNarUpamiti samAdhAnAntaramAha - na ceti / jJAnasyobheyasiddhasya pratyakSatvApratya[kSa] tvavipratipannA(ttA)vapratyakSatve sAdhakapramANavirahA(ha)bAdhakapramANasadbhAvAbhyAsa(ma)pratyakSatvaniSedhena parapakSaniSedhAdeva para(sva)pakSasiddhiriti manvAno naiyAyikaM pRcchati - athApIti / atra sUtrakAroktaM mAnasapratyakSameva jJAnapratyakSatve pramANayati - pratyakSameveti / jJAnavikalpAna [jJAna] bhedAnAM prAtyakSikalaiGgikaupamyazabdAnAM bhAvAbhAvau saMvedyate / asti me prAtyakSikaM jJAnamAnumAnikamaupamAnikaM zAbdaM veti, nAsti me prAtyakSikaM jJAnamityAdikamityAkA[]kSa(kSA)yAmAha - adhyAtma mAnasamityarthaH / atra nyAyaruciM pratyanumAnamucyate - jJAnaM mAnasapratyakSamAzuvinAzyAtmavizeSaguNatvAt sukhavat / 116. nanu nezvarajJAnaM pramA, nityatvenAphalatvAt / nApi pramANam / akArakatvAt / ata eva ca na tadAzrayaH pramAteti / ucyate - mitiH samyak paricchittistadvattA ca pramAtRtA / tadayogavyavacchedaH prAmANyaM gautame mate // 5 // samIcIno hyanubhavaH prameti vyavasthitam / tathA ca anityatvena vizeSaNamanarthakam / nityAnubhavasiddhau tadvyavacchedasyAniSTatvAdasiddhau ca vyavacchedyAbhAvAt / na cedamanumAnam, AzrayAsiddhibAdhayoranyatarAkrAntatvAt / na tatpramAkaraNamiti tviSyata eva, pramayA sambandhAbhAvAt / tadAzrayasya tu 'AptaprAmANyAt' [nyAyasU0 2.6.67] iti sUtravirodhaH / tena hIzvarasya prAmANyaM pratipAdyate, na tu pramAtRtvamiti cet, na / nimittasamAvezena vyavahArasamAvezAvirodhAt / pramAsamavAyo hi pramAtRvyavahAranimittam, pramayA tvayogavyavacchedena sambandhaH pramANavyavahAranimittam, tadubhayaM cezvare / atrApi kAryayeti vizeSaNaM pUrvavadanarthakamUhanIyam / Page #154 -------------------------------------------------------------------------- ________________ 139 * nyAyakusumAJjali stabakaH 4 116. pratyakSatvAnupapattau vastutvAt sukhavadeva prakArAntareNetarajJAnasvabhAvakaraNakartRvyutpattimabhyupetya pramAtvaM pramANatvaM pramAtRtvaM ca niSedhatIti uktam / tarkA(ka)parizu[118B]ddhivibhave'pi tu aphalatvAdaphalarUpatvAdityarthaH / IzvarajJAnaM na pramANamiti tviSTamevAsmAkamaphalatvaM ca / tathApyuktapramANayoge ca sarvamupapadyate iti noktadoSa ityAha - mitirityAdi / kuta eva[m] / pUrvoktavyavasthApitapramANalakSaNaM smArayati - samIcIno hIti / anityeti vizeSaNaM saMbhavavyabhicArAbhyAmurpadayA' nAnyatheti manvAna Aha - tathA ceti / na tu nezvarajJAnaM pramA phalarUpatvAdityatrAnumAnikaM dUSaNamityata Aha - na taditi / siddhyasiddhyorubhayorapi vyavacchedyAbhAvAdityarthaH / nanu yadIzvarasya pramAtRtvaM tadA tat pramANa(NaM) na / 'AptaprAmANyAt' iti sUtrapratIkAraM virodhamAzaGkyate - yadyevamiti / yadyapi 'AptaprAmANyAt' iti sUtramAptAnAM pramAsamavAyAbhiprAyeNa saGgacchate tathApIzvarA(ra)pramANavyavahAranimittasadbhAvena yathAzrutasUtrAnyathAkaraNa(NaM) vyAkhyAtRRNAmucitamityAzayavAn pariharati - na nimitteti / nanvayogavyavacchedena kimAtyantikayogo'bhimataH kAdAcitkayogo vA / Adye cakSurAdInAmAtyantikayogavidhurANAM sarvajanasiddhaprAmANye(NyaM) na syAdityavyApakanimittaM kathamAdriyAmahe / dvitIye'pi paramezvarasya sadA pramAyuktasyAsaMbhavenaivAvyApakamiti na dvi(vi)dvajjanamanoharaM nimittamiti nAGgIkurmaH / naivamanavabodhAt / cakSurAdInAmapi na sarvadA pramANatvamasti kintu caramasahakAriprAptisamaye / tathA ca vizeSau / tadeva sAmAnyamiha vivakSitam / ato vizeSo vizeSa vyavatiSThate / sa ca loke [119A] tasmin sati pramANaM jAyata iti, ta(sa) ca:(ca) sAkAraH, anyatra tu yasmin vidyamAne pramA na vidyata iti na bhavatIti / na kiJcidanupapannamiti / sAmAnyaM tu pramA(ma)yA tvayogavyavacchedena sambandhaH / samavAya(yaH) kAryakAraNabhAvo'nyatarasvabhAva iti boddhavyam / nanu kArya(L) pramAsamavAyastadayogavyavacchede lokavyavahAra(ra:) nimittamiti kathaM paramezvare tadvyavahAra ityata Aha - anApIti pUrvavaditi / siddhyasiddhyorubhayorapi vyavacchedyAbhAvAdityarthaH / 117. syAdetat - pramIyate'neneti pramANam, pramiNotIti pramAteti kArakazabdatvamanayoH, tathA ca kathamakArakamartha iti cet / na / etasya vyutpattimAtranimittatvAt / pravRttinimittaM tu yathopadarzitameva vyavasthApanAt / anyathA asmadAdiSu na pramAtRvyavahAraH syAt, sarvatra svAtantryAbhAvAt / karaNavyavahArastu anyatra yadyapyanyanimittako'pi, tathApIhoktanimittavivakSayaiveti / evaM tarhi paJcamapramANAbhyupagame'pasiddhAntaH / na hi tat pratyakSamanumAnamAgamo vA, anindriyaliGgazabdakaraNatvAt / na, sAkSAtkAripramAvattaNa pratyakSAntarbhAvAt indriyArthasannikarSotpannatvasya ca laukikamAtraviSayatvAt / / 117. anayoH pramAtR-pramANazabdayoH kathamakArakamartha ityarthaH / ubhayazabdo'pi pramAtRzabdasamarthanaM karoti / etasyeti anyatheti / yadi pramAkartRtvena pramAtRtvaM tadA asmadAdInAmAdyapramA pratyakartRtvAt pramAtRtvaM lokaprasiddhaM na syAdityarthaH / pramAzabdaM samarthayati - karaNeti / anyathe(tre)ti loke / anyanimittako'pIti / ayogavyavacchedena janakatvanimittako'pIti / etena kArakavizeSa[vAcakaH] pramANazabdaH paramezvare na vartate kintvanyathetyuktaM bhavati / nanu tathApIzvarapramANaM bhavatoktapramANeSu nAntarbhavati, tathA ca paJcamapramANAbhyupagamaH syAdityAzakyate - evaM tIti / sAkSAtkAripramayA tvayogavyavacchedena sambandhasambhave pratyakSapramANA[nta]rbhAvAnnoktadoSAvakAza iti pariharati - neti / yathAzrutaM sUtraM tu laukikapratyakSaparamityAha - indriyArtheti / 1. pATho bhraSTaH / Page #155 -------------------------------------------------------------------------- ________________ 140 * vAmadhvajakRtA sRGketaTIkA 118. syAdetat - tathApIzvarajJAnaM na pramA, viparyayatvAt / yadA khalvetadasmadAdivibhramAnAlambate, tadaitasya viSayamaspRzato na jJAnAvagAhanasambhava iti tadartho'pyAlambanamabhyupeyam, tathA ca tadapi viparyayaH, viparItArthAlambanatvAt / tadanavagAhane vA asmadAdevibhramAnaviduSastadupazamAyopadezAnAmasarvajJapUrvakatvamiti / na / vibhramasyAprAmANye'pi tadviSayasya tattvamullikhato'bhrAntatvAt / anyathA bhrAntisamucchedaprasaGgaH / pramANAbhAvAt / tathApyAropitArthAvacchinnajJAnAlambanatvena kathaM na bhrAntatvamiti cet / na, yad yatra nAsti tatra tasyAvagatiriti bhrAntyarthatvAt etadAlambanasya caivamullikhitaH sarvatra yathArthatvAt / na hi na tadrajatam, nApi tatrAsat, nApi tannAvagatamiti / / sAkSAtkAriNi nityayogini paradvArAnapekSasthitau bhUtArthAnubhave niviSTanikhilaprastAvivastukramaH / lezAdRSTinimittaduSTivigamaprabhraSTazaGkAtuSaH zaGkonmeSakalaGkibhiH kimaparaistanme pramANaM zivaH // 6 // // iti caturthaH stabakaH // ___ 118. punaH pareSAmIzvaravidveSINAmAkSepamutthApya pariharati - syAdetaditi / pramANA[119B]bhAvAditi / tasmiMstaditi pratyayo hyabhrAntilakSaNam, asti caitadatra yad vyajyati(te) na hi tad rajatamityAdi evamapi bhrAntatve vA bhrAntisamucchedaprasaGga ityarthaH / sakalaparicchedArthamIzvarastutivyAjena saGkalayati - sAkSAditi / yasya bhUtArthAnubhave viSayatayA praviSTo niHzeSacitravastUnAM kramo yasmin so'smanmate zivaH pramANaM, nApramANamiti kaNThataH paranirAsaH / pramANaM sAkSAtkAraNamiti dhvaniH / iti paramapAzupatAcAryazrIvAmezvaradhvajaviracite nyAyakusumAJjalinibandhe caturthaH paricchedaH samAptaH // mithyAjJAnatamisramudritadRzaH saMsAraduHkhAkulAn lokAn darzayituM sumArgamabhito nyAyAgamairvyaJjitam / zrIvAmadhvajanAmadheyamuninA vidyAvatAmaciMtA TIkeyaM kusumAJjaleviracitA cetazcamatkAriNI // zubhamastu / mizrazUlapANisutaupAdhyAyazrImahAdevasya pAThArthaM tIrabhukti saM0 causAvAstIkaThakkura zrImAdhavena likhitamidam / yathA dRSTaM tathA likhitamidam / zubhamastu sarva jagatAM parahRdaH / Page #156 -------------------------------------------------------------------------- ________________ paJcamaH stabakaH 119. tatsAdhakapramANAbhAvaditi paJcamI vipratipattiM nirAkartumapanyasyati - nanvIzvare pramANopapattau satyAM sarvametadevaM syAt tadeva tu na pazyAma iti cet / na hyeSa sthANoraparAdho yadenamandho na pazyati / tathAhi - kAryAyojanadhRtyAdeH padAt pratyayataH zruteH / vAkyAt saMkhyAvizeSAcca sAdhyo vizvavidavyayaH // 1 // kSityAdi kartRpUrvakaM kAryatvAditi / na bAdho'syopajIvyatvAt pratibandho na durbalaiH / siddhayasiddhyorvirodho no nAsiddhiranibandhanA // 2 // 119. // OM namaH zivAya // zrutivedyaM jagannAthaM nyAyavedyamumApatim / dhyAnavedyaM virUpAkSaM praNamAmi mahezvaram // tadevamIzvarapratipAdakapramANayuge parairuktAM tarkAparizuddhiM vistarato nirAkRtya samprati bauddha-cArvAkamImAMsakoktasaMdigdhavyatirekitvAsiddhavyAptikathA(tvA)prayojakatvairuktaM dUSaNAbhAsamiti hRdi nidhAya paJcamI vipratipattiM nirAkatumupanyasyati - nanvIzvare iti / [120A] nanu pada-yuga-vAkya-pramANasambhave kathaM tadabhAva iti manasi nidhAyokarUpAbhiprAyeNAha - tadeva tviti / yadyapyuktaM doSavajitaM kAryatvAdikaM tathApyasaMta(satta)rkAbhyAsavAsanadoSacittAnAM doSaparisphuraNamityAzayavAnupahAsapUrvakaM hRdi sthitaM pramANa(NaM) prakaTayati - na hyeSa iti / kAryAyojanAdayo vyAptipakSadharmatopetAstarkAsahAyAH kartAraM, nityajJAnAdayo yadya(da)dhikaraNa(NaM) sarvazaM sAdhayato na nAstikaiH zakyA nirAkartumiti vivaraNe spaSTIbhaviSyati / kAryatvahetoH dharmiNaM sAdhyadharmaM ca darzayati - kSityAdIti / vivAdAdhyAsitaM sakartRkamityarthaH / tena na bhAgAsiddhiraMzata: siddhasAdhanaM vA dRSTAntAbhAso vA / kartRpUrvakamiti upAdAnAdigocarAparokSajJAnacikIrSA, prayatnadhA(dvA)rapUrvakamiti na siddhasAdhanAvakAzaH, kAryatvaM ca kAraNAdhInAtmalAbhatvAbhAvitvotpattimattvAdizabdavAcyamubhayasiddhaM sAdhanatvena vivecanIyamiti / na sAdhyAviziSTatvam / granthatvAnmU(tvAnnyU)natvamadoSaH, kathAyAmeva tattasyocitatvAditi / anumAnamuktvA saMkSepato hetvAbhAsoddhAravyAjena parAbhimataM saMdigdhavyatirekitvAdikamuddharati - na bAdha iti / na ca vAcyaM bAdhasya tRtIyaparicchede nirAkRtatvAdiha nirAkaraNamanupapannamiti / tatra pradhAnato yogyAnupalabdhibAdhasya nirAkRtatvAt, iha cAnumAnasyaiva nirAkAriSyamANatvAditi / asya kAryatvasya dharmisiddhiyarthamanyairhetubhirupajIvyatvAdityarthaH / pratibandhaH pratirodha: satpratipakSatvami[120B]ti yAvat / tulyabalau hi mithaH satpratipakSau bhavataH, na hInottama Page #157 -------------------------------------------------------------------------- ________________ 142 * vAmadhvajakRtA sRGketaTIkA balau / na hi bhavati tarakSuH pratipakSo hariNazAvakasya / durbalaiH hInabalairityarthaH / viruddhamAtrasyAsaMbhavAd vizeSavirodhamAzaGkyAha - siddhayasiddhayoriti / abhimatavizeSasiddhyasiddhyoH sahopalambhavirodhivizeSAnupalambhAbhyAM virodhasya bAdhitatvena pratyetumazakyatvayorajale pAvamAnatvAdityarthaH / nAsiddhiriti / saMdigdhavyatirekitvApratItavyAptikatvopAdhibhirasiddhirneti / atropapattiH - anibandhaneti / vipakSe bAdhakopadarzanavyAptipratItyupAyopadarzanopAdhivirahavyutpAdanena naiva doSAvakAza iti samudAyArthaH / 120. tathAhi - atra ye zarIraprasaGgamudghATayanti kasteSAmAzayaH ? kimIzvaraM pakSayitvA kartRtvAccharIritvam, tataH zarIravyAvRtterakartRtvam / atha kSityAdikameva pakSayitvA kAryatvAccharIrikartRkatvam / yadvA zarIrAjanyatvAdakAryatvam, paravyAptistambhanArthaM viparItavyAptyupadarzanamAtraM veti / tatra prathamadvitIyayorAzrayAsiddhibAdhApasiddhAntapratijJAvirodhaH / tRtIye tu vyAptau satyAM nedamaniSTam, asatyAM tu na prasaGgaH / caturthe bAdhAnaikAntikau / paJcame tvasamarthavizeSaNatvam / SaSThe'pi nAgRhyamANavizeSayA vyAptyA bAdhaH / na cAgRhyamANavizeSavyAptyA gRhyamANavizeSAyAH satpratipakSatvam / asti ca kAryatvavyApteH pakSadharmatAparigraho vizeSaH / kartA zarIrI, viparIto na karteti cAnayostadvirahaH / 120. zlokArthaM vyAkhyAtuM paroktAbhiprAyaM yathAsaMbhavaM vikalpayati / atrAnupalabdhirhi sattayA vA bAdhikA bhA(bha)vet jJAtA vA / nAdyaH, bhinnaviSayatvAt / katurevAnupalabdhiriti tu prAgnirastam / vAdyavivakSitasamudAyAnupalambhena ca virodhAdyabhidhAne'tiprasaGgAt / jJAtA tvanupalabdhiliGgAntaravirodhinItyAdi / pakSAdipravibhAgaM pRcchati - kimIzvaramiti / Izvarasya dharmitve pramANato'pratipattipratipattibhyAmAzrayAsiddhibAdhau / IzvaravidveSiNaH parasya kartRtvAccharIritvAbhyupagame'pasiddhAntaH / IzvaraH zarIrI Izvaro'kartA ityatra pratijJApadayovirodhaH / IzvarapadasyAzarIridevatAvidhAyakatvAt jagatkabhidhAyakatvAdevetyarthaH / zarIrikartRvirahe'pyakurAdeH kAryatvadarzanenAnaikAnti[121A]katvamiti hRdi nidhAyAha - tRtIye tviti / asatyAmiti kAryatvasya zarIrikartRkatve sAdhya ityarthaH / caturtha iti / sarvasya kSityAdayepAda(kSityAdeH) pakSatve vo(bA)dhaH, kasyacidapakSatve'nekAnta iti bAdhAnekAntAvityarthaH / paJcame tvasamarthavizeSaNatvamajanyatvopAdhividyamAnatve na zarIravizeSaNaM samarthamityarthaH / yattUktaM paravyAptistambhanArthamiti tatra stambhanamiti bAdhaH pratirodho vA vivakSitaH / ubhayamapi nopapadyate iti / yathAkramamAzaya darzayati - SaSThe'pItyAdi / nanu kathaM gRhyamANavizeSaNatvamityata Aha - asti ceti / [co] hi yasmAdarthaH / anayostadviraha iti pakSadharmatAviraha ityarthaH / tathAhi - yaH kartA sa zarIrI, yo'zarIrI nAsau kartA ityatra kartA cAyamazarIrI cAyamiti pakSadharmatA nAsti / 121. nanu yad buddhimaddhetukaM taccharIrahetukamiti niyame yaccharIrahetukaM na bhavati tadbuddhimaddhetukamapi na bhavati iti viparyayaniyamo'pi syAt, tathA ca pakSadharmatA'pi labhyate iti cet / na gaganAdeH sapakSabhAgasyApi sambhavAt kevalavyatirekitvAnupapatteH / anvaye tu vizeSaNAsAmarthyAt / hetuvyAvRttimAtrameva hi tatra kartRvyAvRttivyAptam, na tu zarIrarUpahetuvyAvRttirityuktam / vyAptazca pakSadharma upayujyate, na tvanyo'tiprasaGgAt / 1-1. artho na spaSTaH / pAThaH saMdigdhaH / Page #158 -------------------------------------------------------------------------- ________________ 143 * nyAyakusumAJjali stabakaH 5 121. dharmatve tu syAdityAzayavAnAzaGkate - nanu yaditi / tathA ceti viparyayaniyame zarIrAjanyatvasya kSityAdidharmatvenobhayasiddhatvAditi pakSadharmatvalAbha ityarthaH / nirupAdhisAdhyasaMbandhasya pakSe pratItiH pakSadharmatA / na ca prakRtasya nirupAdhiH sAdhyasambandha: kintvajanyatvopAdhividyamAnatvena / punarapi na pakSadharmatvamityAzayavAn pariharati - na gaganAderiti / nanu vizeSaNAsAmarthyAdityasaGgatam / vyabhicAravyAvartanaphalAbhAve'pi dharmisambandhAsiddhiparihAreNa phalavata: samarthatvAt / na cAsiddhiparihArArthaM na vizeSaNaM dRSTamiti vAcyam / rUpAdiSu madhe(madhye) rUpasyaiva vyaJjakatvAdityAdAvasiddhiparI(ri)hArArthatopalabdherityata Aha - hetuvyAvRttIti / svarUpA[121B]pariharato vyApyatvAsiddhiprApteriti tAtparyam / dvidhA hi pratibandhaH - kartRdharmaH [karmadharma]zca / tatra prathamaH - tasmin sati bhavatyevetyevaMrUpo vyApakAbhAve vyApyadharmo na bhavediti vahnimAtreNa nirUpyate, na tvavyabhicAribhirapyATTaindhanavattvAdibhiH / vizeSe'phalatvAt / evaM tatraiva bhavatItyevaMrUpa: karmadharmo'pyavyabhicAriliGgamAtreNa nirUpyate, na tvavyabhicAritAmAtreNAlokavattvAdinA viziSTaH, na khalvAlokadhUmatvAditi prAmANikAH prayuJjate / tathehApyajanyatvamAtrasyaiva kartRtvAvyabhicAreNa pratibandhagrahasamaya eva vizeSaNAsAmarthya vivakSitamityajanyatvopAdhyupajIvitvena zarIrAjanyatvamaprayojakamiti phalitArthaH / nanu tathApi dharmasambandhAsiddhiparihArArtha(rtha) vizeSaNa(NaM) bhaviSyatItyatra na kiJciduktamityata Aha - vyAptazceti / satyaM sAdhito dharmisambandhaH, ta(na) 122. etena tavyApakarahitatvAditi sAmAnyopasaMhArasya'siddhatvaM veditavyam / na hi yadvayAvRttiryadabhAve'nvayavyatirekAbhyAmupasaMhartRmazakyA, tat tasya vyApakaM nAmeti / vizeSavirodhastu vizeSasiddhau sahopalambhena tadasiddhau mitho dharmiparihArAnupalambhena nirasto nAzaGkAmapyadhirohatIti / syAdetat / asti tAvat kAryasyAvAntaravizeSo yataH zarIrikartRkatvamanumIyate, tathA ca tatprayuktAmeva vyAptimupajIvet kAryatvasAmAnyamiti syAt / 122. nanu zarIrAjanyatvaM prayojakamastu / vivAdapadamakartRkam / kartRvyApakarahitatvAdityu(tya)duSTamevetyata Aha - eteneti / dRSTAnte vizeSaNAsAmarthyapratipAdanenAzarIrasya vyApakatvAsiddhyA tadrahitatvamasiddhamityarthaH / etadeva darzayati - na hIti / yadvyAvRttiH zarIravyAvRttiH / yadabhAve kabhAve ca taccharIraM tasya kartuLapakamityarthaH / [122A] sa eva hi tasya vyApako bhavati yadbhAvo yasyAbhAve sAdhya(dhye) anvayini ca dRSTAnte vidyamAne anvayavyatirekAbhyAM pakSe upasaMhartuM zakyate, yathA vaDherabhAve dhUmAbhAvaH / na caivaM prakRte anvayini dRSTAnte vizeSaNasAmarthyavAcoyuktyA tasyAM tsa(ta)syAprayojakatvavibhAvanAditi / prakAzaprayojakatAyAM anvayAprayoja[ka]tvAvyabhicArAdityarthaH / siddhyasiddhayorityAdi vidhate(tte)-vizeSani(vi)rodhastviti / vizeSasiddhAviti vyAptipakSadharmatAbhyAM samAnIyamAnazarIritvAzarIritvavizeSasiddhau rUparasavat sahopalabhyamAnatvAnnAzaGkAmadhirohati / tadasiddhau vizeSadvayApratItau mitho dharmiparihAro'nyonyadharmipratikSepastasyAnupalambhenApi namupalabhyate tayoreva parasparAbhAvAvyabhicAriNoH virodho nAnyatheti sthitirityarthaH / kiJca, kimazarIrAdimatkartRtvasya kAryatvena virodha: kAryatvasya vA tena utAzarIrAdirityAdikartuH athavA taddharmabhUtayoH zarIritvakartRtva vA / tatra prathame na kiJcid dUSaNam / ekavyaktikatApi pramANasiddhA'bhyupagamasiddhA vA vyAptipakSadharmatA Page #159 -------------------------------------------------------------------------- ________________ 144 * vAmadhvajakRtA sRGketaTIkA sAmarthyasiddhA vA vyAptipakSadharmatayorapi kevalayoH sAdhyasamuccitayorvA / na tu pramANasiddhi(ddhe)'bhyupagamasiddhe vA sahopalambhena virodhaH / kevalayorvyAptipakSadharmatayorasAdhakatvAnna virodhasiddhiH / samuccitayostvasaMbhava eva / na hi zarIriNi[122B] kartari sAdhye'GkurAdiSu pakSadharmatA saMbhavati / nApi kartRtvAzarAra(rIri)tvayovibhinnavyaktikayovirodhaH [ta] syAkiJcitkaratvAt / ekadharmitayA tvasmadAdA[va]nupasaMkri(hi)yamANasya virodhasyAdUSaNatvAt / Izvare tUpasaMhriyamANasya virodhasyAsiddhaH dharmiNo'siddhatvAt dharmisiddhau vA sahopalambhena virodhasya bAdhitatvAt / nAsiddhiranibandhane'pi pUrvoktaM samaM(mA)dhayitu(tR) parAM(ro)ktamupAdhi(dhi) na(ni)rAce(ci)kA(kI)Su(rSa)rupanyasya ----------------1 sAdhanasAmAnyAvyApakatayA copAdhilakSaNayogAnu(du)pAdhitvamityabhimAna: pada(ra)syeti tAtparyArthaH / tadetat parA(ro')bhiga[]tumutsa.....2 tvAditi / _123. na syAt / na hi vizeSo'stIti sAmAnyamaprayojakam / tathA sati saurabhakaTutvanIlimA''divizeSe sati na dhUmasAmAnyamagni gamayet / kiM nAma sAdhakasAmAnye sAdhyasAmAnyamAzritya pravartamAne tadvizeSaH sAdhyavizeSavyAptimAzrayet, na tu vizeSe sati sAmAnyamakiJcitkaram / tasyApi vizeSAntarApekSayA'kiJcitkaratvaprasaGgAta / saurabhAdivizeSaM vihAyApi dhame vahnirdaSTaH, na ta vizeSaM vihAya kArye karteti cet / na / kAryavizeSaH kAraNavizeSe vyavatiSThate, na tu kAryakAraNasAmAnyayoH pratibandhamanyathAkuryAditi / kiM na dRSTa kArya kAraNamAtre aGkuro bIje tadvizeSo dhAnye tadvizeSaH zAlau tadvizeSaH kalame ityAdi bahulaM loke / kva vA dRSTamaNudravyArabhyaM dravyaM nityarUpAdyArabdhaM rUpAdi / tathApi sAmAnyavyApteravirodhAt siddhayatyeva / avazyaM caitadevamaGgIkartavyam / ____123. upAdhilakSaNavirahamAha - na hi vizeSa iti / tasya tadvizeSatvenaiva tatsAdhyasAmAnyavyApakatvam, na hi ta[s]yopAdhisalakSaNAyogAdityarthaH / tathAhi yo yasyAvyavahitA[va]vAna(nta)rasAmAnyavizeSau nAsau tatsAdhyasAmAnyavyApako yathA gotvAd viSANitvAd vau(gauH) zAbale....3 anyathA celU(caita)dvizeSAnupapattiriti / nanu vizeSasyAsAdhyasAmAnyavyApakatve yathA zAbaleyaparihAreNa bAhuleyatvAdau viSANitvaM tathA zarIrakAryaparihAreNa anyatrApi kartA dRzyetetyAzaGkate - saurabhAdIti / atra dRzyatetyupalabhyetetyetAvanmAtravivakSitA(tam) indriyasambandhA[d] gRhyeteti [vA] / Adye anujJAtaramAha - kiM na dRSTam ? dRSTamevetyarthaH / kAryakAraNasAmAnyayoH pratibandhAdanumAna iti zeSaH / nanu tadvizeSasyaupAdhikatvazaGkayA tvasau zithilIkRta ityata Aha - kAryavizeSa iti / na pratibandhamanyathA kuryAditi vizeSatvena sAdhva(dhya)smRtA[va]nyavyApakaM(ka)vA(tvA)yogAdityarthaH / etadevodAharaNAntareNa [123A] spaSTayitumAha - kAryamiti / dvitIye tu uttaramAha - kva veti / atrApi hi kAryadravyaM kAraNadravyaM tvityatra kAryadravyatvAvAntarasAmAnyavizeSo yato maha[d]dravyajanyatvamanunI(mI)yate / tatprayuktAmeva vyAptimupajIvatkArya --- vyaNukatryaNukayoH kAraNadravyapUrvakatvaM sAdhayet / tatra samavAyikAraNAbhAve'samavAyinimittayorapyanupapattau kAryAnutpattiprasaGgalakSaNatarkavirodhAnnaivamiti cete(t) tulyamatrApi / acetanAnA(nAM) cetanavyApAramava(nta)reNApyu(pya)prava(vR)tteH / pravRttau vA svAtantryeNa cetanatvaprasaGgAt / ghaTAdevA(vA) cetanavyApAre(ra)mantareNa kadAcidutpAdaprasaGgAcca / ni(vi)zeSa evAyaM niyama iti cet tarhi kAryavizeSa eva kAraNatraya 1-2. The copyst has left blank space in the ms. 3. The copyst has left blank space in the ms. Page #160 -------------------------------------------------------------------------- ________________ _145 * nyAyakusumAJjali stabakaH 5 pUrvakastadanyastvadRSTamAtrAdeva bhaviSyati(tI)ti / 'gaNa vyaNukAdibhiH / uktaM ca aGkarAdAvadRSTe stu(tu) yadi zaGkA samaiva sA vyaNukasyANuhetutve, na caiSApi virodhinI, etena sAdhanAvAntarasAmAnyaM yatra yatropAdhitvena parairucyate tatroktaprakAreNa parihataM veditavyam / evaM vizeSAnupAdhitvamupapAditaM paramaGgIkArayati / tathApIti / kiM bahunA, sAdhanavizeSasya sAdhanasAmAnya(nyaM) pratyanupAdhitvAdupAdhitve vA sarvAnumAnavilayAt / sarvAnumAne evaM vaktuM sulabhatvAt / kAryakAraNAnumAne kAryavizeSasyopAdhe(dheH) suvacannAta(nAt) / evaM yatsiddhaye yatsAdhanamucyate [123B] tatra vizeSasyopAdheH vakuLa(vaktuM) sukaratvAdityAzayavAnAha - avazyeti / 124. anyathA kAryatvasyAkasmikatvaprasaGgAt / syAdetat / anvayavyatireki tAvadidaM kAryatvamiti paramArthaH / tatrAkAzAdevipakSAt kiM kartRvyAvRtteH kAryatvavyAvRttirAhosvit kAraNamAtravyAvRtteriti saMdihyate / tadasat / karturapi kAraNatvAt / kAraNeSu cAnyatamavyatirekasyApi kAryAnutpattiM prati prayojakatvAdanyathA kAraNatvavyAghAtAt / kAraNAdivizeSavyatirekasandehaprasaGgAcca / kathaM hi nizcIyate kimAkAzAt kAraNavyAvRttyA kAryatvavyAvRttiH uta karaNavyAvRttyA / evaM kimupAdAnavyAvRttyA, kimasamavAyivyAvRttyA, kiM nimittavyAvRttyeti / kAryatvAt karaNamupAdAnamasamavAyi nimittaM vA buddhayAdiSu na siddhayet / kartuH kAraNatve siddhe sarvametaducitam, tadeva tvasiddhamiti cet / kiM paTAdau kuvindAdirakAraNameva kartA, prastute vodAsIna eva sAdhayitumupakrAntaH / tasmAd yatkiJcidetadapIti / nanu kartA kAraNAnAmadhiSThAtA sAkSAd vA zarIravat, sAdhyaparamparayA vA daNDAdivat ? tatra na pUrvaH, paramANvAdInAM zarIratvaprasaGgAt / na dvitIyaH, dvArAbhAvAt / na hi kasyacit sAkSAdadhiSTheyasyAbhAve paramparayA adhiSThAnaM sambhavati / yadayaM pramANArthaH - paramANvAdayo na sAkSAt cetanAdhiSTheyAH, zarIretaratvAt / yat punaH sAkSAt adhiSTheyaM na tadevam, yathAsmaccharIramiti / nApi paramparayA adhiSTheyAH, svavyApAre zarIrAnapekSatvAt, svaceSTAyAmasmaccharIravat / vyatirekeNa vA daNDAdyudAharaNam / evaM kSityAdi na cetanAdhiSThitahetukaM zarIretarahetukatvAdityatipIDayA satpratipakSatvam / api ca paTAdau kuvindAdeH kiM kArakAdhiSThAnArthamapekSA, teSAmacetanAnAM svato'pravRtteH, Aho kArakatvena ? na pUrvaH, teSAM paramezvareNaivAdhiSThAnAt / na hyasya jJAnamicchA prayatno vA vemAdIn na vyApnotIti sambhavati / na cAdhiSThitAnAmadhiSThAtrantarApekSA tadarthameva / tathA satyanavasthAnAdevAvizeSAt / na dvitIyaH / adhiSThAtRtvasyAnaGgatvaprasaGge dRSTAntasya sAdhyavikalatvApatteH / na ca hetutvenaiva tasyApekSA'stviti vAcyam / evaM tarhi yat kAryaM tat sahetukamiti vyAptiH, na tu sakartRkamiti / tathA ca tathaiva prayoge siddhasAdhanAt / kiJca anityaprayatnapUrvakatvaprayuktAM vyAptimupajIvat kAryatvaM na buddhimatpUrvakatvena svabhAvapratibaddham / na hyanityaprayatno'pi buddhyA zarIravat kAraNatvenA'pekSyate yena tannivRttAvapyakAryabuddhirna nivartate iti / 124. bAdhakAntaramAha - anyatheti / kAryatvamabhUtvA bhAvitva[m] / tatra kiM prayojakatvam / ne(na) tAvadupAdAnamasamavAyi vA pradhvaMse'sambhavAt / tasmAt sahakAriprayuktam / tatrApi kimacetanamAtra[pra]yuktamuta cetanaprayuktamapi / tatra na prathamaH / ubhayorapi cetanAcetanayostulyayogakSematvAt / anvayavyatirekayovizeSAnupalambhAt / 1. pATho bhraSTaH / Page #161 -------------------------------------------------------------------------- ________________ 146. vAmadhvajakRtA sRGketaTIkA yadi cetanasyAprayojakatvam acetanasyApi syAt / tathA cAkasmikatvaM syAdityarthaH / yadi ca vyatirekasaMdehavazena vyAptivirahAt prakRtamanumAnAbhAsaH tadA tAdRzavyatirekasaMdehaH kAryakAraNatadvizeSAnumAneSu kartuM zakyate iti tadapyanumAnAbhAsa iti zaGkottarAbhyAmAdarzayati - syAdetadityAdinA / saMprati prakArAntareNa saM(sat)pratipakSamabhidhAtuM bhUmimAracayati - nanviti / siddhasAdhanamabhidhAtuM pIThamAracayati - api ceti / upAdhimAzaGkate - kiJceti / yatva(tra) buddhimatpUrvakatve sAdhye zarIrapUrvakatvamupAdhirityatra vAcaspativaco cata(cet) zarIrapUrvakatvasyApi buddhigatakAryatvopAdhiprayuktatvena sAdhyasAmAnyAvyApakatayopAdhilakSaNAyogAt karakA)ryA buddhiH kAraNatayA zarIramapekSate, tannivRttau ca nivartate / akAryA tu buddhistannivRttAvapi na nivartate / tadetanni(nno)pAdhi(dhiH) saMbhavet / bandha(buddheH) nityaprayatnapUrvakatve zakyamAne prakRtakAryakAraNa[124A]bhAvavaiparItyAdanityaprayatna[pUrva]kasya nityAnityasAdhAraNajJAnamAtrapUrvakatvena svabhAvapratibandhAdupAdhilakSaNAyogAt / na tvevaM zarIrapUrvakasya sva(sa)ma[na]ntarakAraNatva-sAdhyagatakAryatvAbhyAmupAdhibhyAM sAdhya eva(vA)sau [u]pAdhitvAdityAzayavAnAha - na hIti / ayamarthaH - yathA zarIranivRttAvapyakAryA vadi(buddhi)rna nivartate tathA anityaprayatnanivRttAvapyakAryA buddhirna nivartayiSyata iti / na hi zarIraM buddhyA kAraNatvenApekSitaM, te(ye)na kAryabuddhinivRttiH zarIranivartane iti u(yu)ktam / na punaranityaprayatno buddhyA kAraNatvenApekSito yenAnityaprayatnanivRttau kAryA buddhirnivartate na nityeti syAt, evamapi yadi buddhyA vyApakatveneti prayatno'pIti / zarIravaditi dvitIyAsamarthAdvatiH / zarIraM yathA na tathA prayatnaH kAraNatayetyarthaH / tannivRttAvapIti / anityaprayatnanivRttAvapItyarthaH / akAryA yataH ato buddhirna nivartetetyabhidhIyatAmiti / / 125. tadetat prAgeva nirastaprAyaM nottarAntaramapekSate / tathAhi - sAkSAdadhiSThAtari sAdhye paramANvAdInAM zarIratvaprasaGga iti kimidaM zarIratvaM yat prasajyate ? yadi sAkSAt prayatnavadadhiSTheyatvaM tadiSyate eva / na ca tato'nyat prasaJjakamapi / athendriyAzrayatvam ? tanna / tadavacchinnaprayatnotpattau tadavacchinnajJAnajananadvAreNendriyANAmupayogAt / anavacchinne prayatne nAyaM vidhiH / nityatvAt / ata eva nArthAzrayatvam / na hi nityajJAnaM bhogarUpamabhogarUpaM vA yatnamapekSate tasya kAraNavizeSatvAt / na ca nityasarvajJasya bhogasambhAvanA'pi / vizeSAdarzanAbhAve mithyAjJAnAnavakAze doSAnutpattau dharmAdharmayorasattvAt / tasmAt sAkSAtprayatnAnadhiSTheyatvAt svavyApAre tadanapekSatvAcceti dvayaM sAdhyAviziSTam / anindriyAzrayatvAdabhogAyatanatvAt svavyApAre tadanapekSatvAcceti trayamapyanyathAsiddham / abhogAyatanatvAdanindriyAzrayo'pi, bhoktRkarmAnupagrahAdabhogAyatanamapi, sparzavadvegavadravyAnudyatvAt tadanapekSamapi syAt / acetanatvAccetanAdhiSThitamapi syAditi ko virodhaH / 125. solu(llu)ThaM(NThaM) samAdhimAha - tadetaditi / vizeSasya vizeSamAtraM prati prayoga(ja)katvAdityAdinaiva / kimidamiti / sAkSAtprayatnAdhiSTheyatvaM vA indriyAzrayatvaM vA arthAzrayatvaM vA / atra prasaGgadazAyAmeva yathAsaMbhavaM dUSaNamAha - yadi sAkSAditi / iSTApAdanamityarthaH / tathA sAdhyA[124B] viziSTatApItyAha - na ceti / dvitIye tu prayatnanityatvamAtramindriyAzrayasya / sAkSAtprayatnAdhiSTheyatro(tvo)papattau vyAptizaithilyamityAha - tadavacchinneti / sAkSAtprayatnAdhiSTheyatve'pi tasyaivendriyAzrayatvaM, yena [yada]vacchinne Atmani prayatnaH ya(ta)davacchinnAtmajJAnenendriyakAryeNa [bhogo] janayitavyaH / akAryoM tu jJAnaprayatnAvindriyAzrayamantareNApi syAtAmiti Page #162 -------------------------------------------------------------------------- ________________ 147 * nyAyakusumAJjali stabakaH 5 na kazcit virodha ityarthaH / nanu ca prAgevA[na]yoH sAkSAtprayatnAdhiSTheyatvamasti, na ca tadavacchinnaprayatnotpattAvindriyANAmupayogo'sti / prANasaJcAraNechAyAsvajovara(cchAyAstu jJAnottara)samIhitA sAdhanatA jJAnayogitvAt / samIhitasAdhanAnata(sAdhanatA)jJAnasya cAnumAnikatvAt / na hi prANasaJcAraNaM tatsamIhitasAdhanatAjJAnaM ca liGgaM vinA bhavitumarhataH / naiva kArya(ya) sAkSAtprayatnAdhiSTheyatvaprasaktamidaM zarIratvam / nanu sAkSAtprayatnAdhiSTheyatvaprayuktamidaM zarIra[m] / nanu sAkSAtprayatnAdhiSTheyatvaprayuktamityupAdhyudbhAvane asya tAtparyAdityanAkulametaditi / na tRtIye'pi vyAptizaithilyamiti vaktumAha - ata eveti / sopAdhisambandhazAlitvAdityarthaH / ka upAdhirityartha(ta) [125A] Aha - na hIti / jJAnAnityatvamityarthaH / bhogamityAdikartRpade AyatanakarmetyarthaH / - - - - - - -1 / tasyeti yAvadityarthaH / tathA'traiva bhoktRkarmopagrahamupAdhimAdezayituM bhUmimAra[ca] yati - na ca nityeti / nityasarvaviSayajJAnavadityarthaH / tena na sAkSAtprayatnAdhiSTheyatvaprayuktamarthAzrayatvaM kintu bhoktRkarmopagrahaprayuktamityarthaH / tasmAt prasaGgadUSaNairetadanugrAhyo [heturapi dUSitaH] / paramANvAdayo na sAkSAd cetanAdhiSTheyAH zarIretaratvAta, nApi paramparAdhiSTheyAH svavyApAre zarIrAnapekSatvAditi hetadaSitAdityAzayavAnapasaMharati - tasmAditi / paramANvAdayo na sAkSAccetanAdhiSTheyAH svazarIretaratvAdityatra yadA 'zarIra'zabdena sAkSAtprayatnAdhiSTheyatvamapekSitaM tadA zarIretaratvAt prayatnAdhiSThitetaratvAdityarthaH saMpadyate / tathA ca sAdhyAviziSTatvamityarthaH / evaM ca svavyApAre tadanapekSatvAt svavyApAre sAkSAtprayatnAdhiSTheyatvAnapekSatvAdityarthaH saMpadyate / idameva ca paramparAnadhiSTheyatvamata: sAdhyAviziSTatvam / anindriyeti / paramANvAdayo na sAkSAccetanAdhiSTheyAH zarIretaratvAdindriyAzraye[ta] ratvAditi yadA padArthaH tadA paramANvAdInAmanindriyAzrayatvamityanyathAsiddhaH(ddham) / zarIre[125B]ta[ra]thA(tvA)[d] bhogAyatanetaratvAdityarthaH / tadA bhoktRkarmAnupagrahAt paramANvAdInAmabhogAyatanatvamacetanatvAccetanAdhiSThitatvaM syAdityanyathAsiddhiH / svavyApAre zarIrAnapekSasyApi paramANvAdeH sparzavadvegavadravyamutpa(tpAdaka)tayA parasparAnadhiSTheyatvaM ca syAt, svazarIrAnadhiSTheyatvaM vetyanyathAsiddhi: / 126. tathA ca sAkSAt prayatnAdhiSThitetarajanyatvAditi sAdhyasamaH / indriyAzrayetarajanyatvAd hetukatvAccetanAdhiSThitamapIti ko virodhaH / aprasiddhavizeSaNazca pakSaH / na hi cetanAnadhiSThitahetukatvaM kvacit pramANasiddham / na ca cetanAdhiSThitahetukatvaniSedhaH sAdhyaH, hetorasAdhAraNyaprasaGgAt / gaganAderapi sapakSAd vyAvRtteH / yat punaruktam - kuvindAdeH paTAdau kathamapekSeti / tatra kAraNatayeti kaH sandehaH / kintu kArakatvameva tasya jJAnacikIrSAprayatnavato na svarUpataH / tadeva cAdhiSThAtRtvam / yattu adhiSThite kimadhiSThAneneti / tat kiM kuvinda uddhAryate, Izvaro vA, anavasthA vA''pAdyate / na prathamaH / anvayavyatirekasiddhatvAt / na dvitIyaH / paramANvadRSTAdyadhiSThAtRtvasiddhau jJAnAdInAM sarvaviSayatve vemAdyadhiSThAnasyApi nyAyaprAptatvAt / na tu tadadhiSThAnArthamevezvarasiddhiH / na tRtIyaH / tasmin pramANAbhAvAt / tathApyekAdhiSThitamaparaH kimarthamadhitiSThatIti prazne kimuttaramiti cet / hetuprazno'yaM prayojanaprazno vA ? nAdyaH / IzvarAdhiSThAnasya nityatvAt / kuvindAdyadhiSThAnasya svahetvadhInatvAt / na dvitIyaH / kAryaniSpAdanena bhogasiddheH spaSTatvAt / ekAdhiSThAnenaiva kAryaM syAditi cet / syAdeva / tathApi na sambhede'nyataravaiyarthyam / parimANaM prati saGkhyAparimANapracayavat pratyekaM sAmopalabdhau sambhUyakAritvopapatteH / 1. The copyst has left the blank space. Page #163 -------------------------------------------------------------------------- ________________ 148 * vAmadhvajakRtA sRGketaTIkA asti tatra vaijAtyamiti cet / ihApi kiJcid bhaviSyatIti / na cAkurvataH kulAlAdeH kAyasaMkSobhAdisAdhyo bhogaH siddhayediti tadarthamasya kartRtvamIzvaro'numanyate, tadarthamAtratvAdaizvaryasyeti / yattvanityaprayatnetyAdi / bhavedapyevaM yadi anityaprayatnanivRttAveva buddhirapi nivarteta, na tvetadasti, udAsInasya prayatnAbhAve'pi buddhisadbhAvAt / hetubhUtA buddhinivartate iti cet, na / udAsInabuddherapi saMskAraM prati hetutvAt / kArakaviSayA buddhirnivartate iti cet, na / udAsInasyApi kArakaboddhRtvAt / na hi ghaTAdikamakurvantazcakrAdikaM nekSAmahe / hetubhUtA kArakabuddhirnivartate iti cenna / ayatamAnasyApi duHkhahetubhUtAyA api taddhetukaNTakasparzabuddherabhAvAt / cikIrSAhetubhUto'nubhavo nivartate iti cet, na / kenacinnimittenAkurvato'pi cikIrSAtaddhetubuddhisambhavAt / anapekSakRtihetucikIrSAkAraNaM buddhinivartate iti cet, na tarhi buddhimAtram / tathA cAnityaprayatnahetukatvaprayuktaM viziSTaprayatnacikIrSAhetubuddhimatpUrvaka 126. evaM kSityAdi [na] cetanAdhiSThitahetukaM zarIretarajanyatvAdityapi, yadyapi evameva vikalpya dUSayitumupakramate - tathA ceti / nanu jJAnanityatvasiddhau sarvametadevaM syAt / tadevAsiddham / na ca saMbhAvyata iti vAcyam tasyAzaza(syAzraya)paryAyatvAt / ubhayathA darzanamantareNAnutpAdAna(t) / na ca pakSadharmatAbalAdAbhiprAyiko'yaM vizeSaH siddhyatIti vAcyam, abhiprAyo'pIcchA jJAnaM vetyubhayasyAnupapatteriti cet naivaM dravyaguNAvityanayorapi pratibandhitulyatvAt / ApyaparamANutadgatarUpAdinityarUpatApi na siddhayeta tadgatarUpAdyavailakSaNyAnyathAnupapatteH / akAryadravyaguNagatakAryatvopAdhitvayuktatvAnnaivamiti cet / na vyaNukasyApyasiddheH / kAryadravyajanyatvAdiprayuktatvAd dravyakAryajAtIyatAyA iti vAcATavacasaH sAvakAzatvAdatrApi kAryadravyagatamahattvamupAdhiriti cet / na sAdhyasAmAnya[126A]vyApakatvAsiddhau saMbhAvyata iti cet maivamuccai--yAH / dUSaNAntaramAha - aprasiddheti / nanu cetanAdhiSThitahetukaM tAvadanyatrAvagatamata eva niSedhaH sa jJaka(zakya)sAdhanaH pratItasya prAtiyogikatvAdityatra Aha - na ceti / kuta ityata Aha - gaganAderapIti / tRtIye pramANAbhAvAt / yathAhi kuvindAdhiSThAnamanvayavyatirekAbhyAM siddhyati ya(ta)thA ve(ce)zvarAbhidhA(dhiSThA)naM jJAnAdinitya[tayA] sarvaviSayatvAdarthAt na tathAdhiSThAtrantarakalpanAyAM pramANamasti yato'navasthA syAdityarthaH / udAsInasyeti kArakAdyavyApArayataH / udAsInabuddheriti karmadhArayaH / hetubhUtA cAsau kArakaviSayA buddhizceti sA tathA / taddhetukaNTaketi duHkhahetuzcAsau kaNTakasparzazceti sa tathA, tasya buddharityarthaH / tasyeti [a] nityaprayatnasyetyarthaH / prayojakatve udAsInabuddhernivRttiprasaGgAt / tadanena prabandhena parihAro yo buddhimatpUrvakamiti sAdhyaM pratijAnIte tadanukUlatayA kRta: / yadA tu sakartRkapradhAnIbhUtaviSayatayA pradhAnIbhUtabuddhimatpUrvakatvaM pratijAnIte tadA anityaprayatnasyopAdhitvazaGkApi nAstItyAha - buddhimatpUrvakamiti / kuta ityata Aha - tasyaiveti / 127. etena zarIrasambandhe buddhigatakAryatvavad buddhisambandhe prayatnagatakAryatvamupAdhiriti nirastam / yo hi buddhyA zarIravaccharIranivRttyA buddhinivRttivad vA prayatnena buddhi buddhinivRttyA prayatnanivRtti sAdhayet, sa evaM kadAcidupalabhyaH / vayaM tvavagatahetubhAvaM kalitasakalazaktikArakaprayoktAraM kAryAdevAnumimAnA naivamAskandanIyAH, tatra tasyAnupAdhitvAt / na ca prayatna AtmalAbhArthameva matimapekSate / Page #164 -------------------------------------------------------------------------- ________________ 149 * nyAyakusumAJjali stabakaH 5 viSayalAbhArthamapyapekSaNAt / tataH prayatnAd buddhiH, tannivRttezca prayatnanivRttiH siddhayatyeveti vistRtamanyatra / kAryabuddhinivRttyA tu kArya eva prayatno nivartate, na nityaH / nitye ca prayatne nityaiva buddhiH pravartate, nAnityA / na hi tayA tasya viSayalAbhasambhavaH / zarIrAdeH prAk tadasambhave dehAnupapattau sarvAnupapatteH / zarIrAjanyatvavaccAnityaprayatnAjanyatvamiti saMkSepaH / tarkAbhAsatayA'nyeSAM tarkAzuddhiradUSaNam / anukUlastu tarko'tra kAryalopo vibhUSaNam // 3 // 127. nanu tathApi pradhAnIbhUtaprayatnapU[126B]rvakatvasAdhyapakSe'pyapradhAnIbhUtA buddhiH kutaH setsyati / prayatnAdeveti cet, na, zarIrasambandhe jJAnagatakAryatvavad buddhisambandhe'pi prayatnagatakAryatvasyopAdheH suvacatvAt, tathA ca prayatnamAtrazAlI kartA prApta ityAzakya nirAkaroti - eteneti / prayatnAnityatvasyAnupAdhitvena kuto nirastamityata Aha - yo hIti / IzvaraH zarIrI buddhimattvAt, Izvaro na buddhimAn azarIritvAdityevamAdi yaH sAdhayati taM prati buddhi[gata] kAryatvamupAdhirudbhAvyate / tathA ca yaH prayatnena buddhi sAdhayati - Izvaro buddhimAn prayatnavattvAt, Izvaro niSprayatno buddhizUnyatvAditi taM prati prayatnagatakAryatvaM buddhisAdhane upAdhirudbhAvyate / yadA tu kAryatvaM prati sAdhanamucyate tadA kAryagatenopAdhinA tad dUSaNIyam na tu prayatnagatena, vyadhikaraNasyAdUSaNatvAt / vayaM tviti / tathA'sya kAryasya prayatnenaiva jJAnecchAbhyAmA(ma)pi svAbhAvika eva saMbandha iti nopAdhizaGkA / na caiva(vaM) tathaiva zarIrasambandhaprayomoprIti(go'pIti) vAcyate vyApAravirAme'pi bahirantazca zAkhAbhaMgadhyAnAvRttyA - - darzanAdityarthaH / kuta ityata Aha - tatreti / svabhAvamAtraniyatasAhitye jJAnAdisamudAye sAdhyo(dhye) / tasyeti kAryatvasya / 'na tu vivAdapadamakartRka[m] anityaprayatnAjanya[127A]tvAt gaganavat' iti pratirodhAnumAnaM bhaviSyatItyata Aha - zarIreti / asamarthavizeSaNatvAdityarthaH / parA(ro)ktatarkANAM pUrvoktAnAmAbhAsatA(tAM) saMsAdhayan prakRte sakalopAdhizaGkAnirAkaraNapaTIyAn anukUlastarko'stIti pratipAdayati / tarkAbhAsetyAdi subodhamiti / ___128. kArakavyApAravigame hi kAryAnutpattiprasaGgaH / cetanAcetanavyApArayorhetuphalabhAvAvadhAraNAt kAraNAntarAbhAve iva karbabhAve kAryAnutpattiprasaGgaH, karturapi kAraNatvAt / yastvAha - pratyakSAnupalambhAbhyAM tadutpattinizcayo dRzyayoreva, na tvadRzyayoH / pratyakSasyAnupalambhasya ca tAvanmAtravidhiniSedhasamarthatvAt, dhUmAgnivat, kampamArutavacca / na hi dhUmaH kAryo'nalasyeti udaryasyApi, na hi zAkhAkampo mAtarizvana iti stimitasyApi syAt, kintu bhaumaspRzyayoreva / tathehApi zarIravata eva kAraNatvamavagantumuditam, nAnyasyeti / tadasat / pratyakSAnupalambhau hi dRzyaviSayAvupAyastadutpattinizciye, na tu dRzyataiva tatropeyA / kiM nAma dRzyAzritaM sAmAnyadvayam / tadAlIDhasya hi tadutpattinizcaye dRzyamadRzyaM vA sarvameva tajjAtIyaM tadutpattimattayA nizcitaM bhavati / yathA sparzarUparasagandhAnAmuttarottaranimittatAyAM tava, asmAkaM cAtIndriyasamavAyAdisiddhau / na cedevamudAhRtayoreva dahanapavanayorAlokarUpavatostadutpattinizcaye kathamanAlokanirastarUpayoH siddhiryadudaryastimitasAdhAraNI siddhiH syAt iti / tadbhavedapyevaM yadi 1. artho na spaSTaH / 2. The copyst has left the blank space. Page #165 -------------------------------------------------------------------------- ________________ 150 * vAmadhvajakRtA sRGketaTIkA zarIrAdikaM vinA kAryamiva bhaumaM sparzavadvegavantaM ca vinA'gnimAtrAt pavanamAtrAd vA dhUmakampau syAtAm, na tvevam / na caivaM cetanavyabhicAro'pi zakyAbhidhAna ityalaM bAlapralApAnAM samAdhAnaiH / tadutpatterasiddhAvapi tattadupAdhividhUnanena svAbhAvikatvasthitau yadi kartAramatipatya kAryaM syAt svabhAvamevAtipatediti kAryavilopaprasaGga iti / etacca sarvamAtmatattvaviveke nipuNataramupapAditamiti neha pratanyate / evaM ca siddhe pratibandhe na pratibandhyAdeH kSudropadravasyAvakAzaH / pratibandhasiddhAviSTApAdanAt / tadasiddhau tata eva tatsiddheraprasaGgAditi / nanu tasya sarvadA sarvatrAvizeSe kAryasya sarvadotpattiprasaGga iti nirapekSezvarapakSe doSaH, sApekSe upekSaNIya evAstviti bAlasya pradIpakalikAkrIDayaiva nagaradAhaH / tnn| sthemabhAjo jagata evAkAraNatvaprasaGgAt / OM iti bruvataH saugatasya dattamuttaraM prAk / ArSaM dharmopadezaM ca vedazAstrAvirodhinA / yastarkeNAnusandhatte sa dharmaM veda netaraH // tamimamarthamAgamaH saMvadati, visaMvadati tu pareSAM vicAram - vizvatazcakSuruta vizvatomukho vizvatobAhuruta vizvataspAt / sambAhubhyAM dhamati sampatatraivAbhUmI janayan deva ekaH // atra prathamena sarvajJatvam, cakSuSA dRSTarupalakSaNAt / dvitIyena sarvavaktRtvam, mukhena vAgupalakSaNAt / tRtIyena sarvasahakAritvam, bAhunA sahakAritvopalakSaNAt / caturthena vyApakatvam, padA vyApterupalakSaNAta / paJcamena dharmAdharmalakSaNapradhAnakAraNatvama, tau hi lokayAtrAvahanAda bAha / SaSThena paramANarUpapradhAnAdhiSTheyatvam, te hi gatizIlatvAt patattravyapadezAH - patantIti / sandhamati, saJjanayanniti ca vyavahitopasargasambandhaH / tena saMyojayati samutpAdayannityarthaH / dyAvA ityUrdhvasaptalokopalakSaNam, bhUmItyadhastAt, eka ityanAditeti / smRtirapi - ahaM sarvasya prabhavo mattaH sarvaM pravartate ityAdi / etena brahmAdipratipAdakA AgamA boddhavyAH / 128. saMprati bauddhamutthApya nirAcaSTe - yastviti / na cedevamiti / prabhAzAlina eva dahanasya dhUmaH kAryo dRSTa iti / kathamaprabhaH kArISAdiH siddhayati / evaMrUpaM vegasparzAdhiSThAnasyevAnyatrakAryajanakatvamupalabdhamiti / kathamarUpasya pavanasya siddhiH / dahana-pavanayoH kathamanAlokanirastarUpayoriti yojanA / AlokarUpavatoriti sAdhyaM vihAyAnyatreti boddhavyam / tadevaM kartuH kAraNatvasiddhipuraskaraNamantareNa kAryalopaprasaGgamuktvA saMprati tadutpatteH pratyakSAnupalambhasAdhanIyatvAt tayozca dRzyAdRzyaviSayatvAt kartuzca tatsAdhAraNyA[t ta]tkAraNatvasiddhi(ddhA)vapi prakArAntareNa vipakSe kAryalopaprasaGgaM vaktumAha - tadutpatterasiddhAvapIti / nanUpAdhividhUnanamekatvakArAM(meva tu kathaM) setsyatItyAha - etacca sarvamiti / vistaratayopAdhinirasanaM bauddhadhikkAre draSTavyamityarthaH / tadasiddhAviti / [tata eva] pratiban] dhAsiddherevetyarthaH / tada(t)siddheH sAdhakatvAdisiddheraprasaGgaH iti zazaviSANAderiti zeSaH / dattamuttaramiti / vyApakasyApi nityasyetyAdinA / tameva ta(tu) nyAdha(ya)siddhamarthe(tha) vedazAstrAvirodhena prAmANikamiti manvAdi[127B]smRtisaMvAdena dRDhayati - ArSamiti / vistarato vedAvirodhameva 1. 'kAraNatvasiddhau prakArAntareNa' iti pAThaH samIcInaH / 2. aatmtttvviveke| Page #166 -------------------------------------------------------------------------- ________________ 151. nyAyakusumAJjali stabakaH 5 darzayitumAha - tamimamiti / zeSamatirohitam / 129. AyojanAt khalvapi - svAtantrye jaDatAhAnirnAdRSTaM dRSTaghAtakam / hetvabhAve phalAbhAvo vizeSastu vizeSavAn // 4 // paramANvAdayo hi cetanAyojitAH pravartante acetanatvAd vAsyAdivat / anyathA kAraNaM vinA kAryAnutpattiprasaGgaH / acetanakriyAyAzcetanAdhiSThAnakAryatvAvadhAraNAt / kriyAvizeSavizrAnto'yamarthaH na tu tanmAtragocaraH / ceSTA hi cetanAdhiSThAnamapekSate iti cet / atha keyaM ceSTA nAma ? yadi prayatnavadAtmasaMyogAsamavAyikAraNikA kriyA, prayatnamAtrakAraNiketi vA vivakSitam / tanna / tasyaiva tatrAnupAdhitvAt / atha hitAhitaprAptiparihAraphalatvaM tattvam / tanna / viSabhakSaNodvandhanAdyavyApanAd iSTAniSTaprAptiparihAraphalatvamiti cet / kartAraM pratyanyaM vA ? ubhayathApi paramANvAdikriyAsAdhAraNyAdavizeSaH / bhrAntasamIhAyA atathAbhUtAyA api cetanavyApArApekSaNAcca / zarIrasamavAyikriyAtvaM taditi cet, na / mRtazarIrakriyAyA api cetanapUrvakatvaprasakteH / jIvata iti cet, na / netraspandAdezcetanAdhiSThAnAbhyupagamaprasaGgAt / sparzavadravyAntarAprayoge satIti cet, na / jvalanapavanAdau tathAbhAvAbhyupagamApatteH / zarIrasya sparzavadravyAntarAprayuktasyeti cet, na / ceSTayaiva zarIrasya lakSyamANatvAt / sAmAnyavizeSazceSTAtvaM yata unnIyate prayatnapUrvikeyaM kriyeti cet, na / kriyAmAtreNaiva tadunnayanAt / bhoktRbuddhimatpUrvakatvaM yata iti cet, tarhi tadvizrAntatvameva tasya / na caitAvataiva kriyAmAtraM pratyacetanamAtrasya cetanAdhiSThAnena vyAptirapasAryate / vizeSasya vizeSa prati prayojakatayA sAmAnyavyAptiM pratyavirodhakatvAt / anyathA sarvasAmAnyavyApterucchedAdityuktam / etenAzarIratvAdinA satpratipakSatvamapAstam / atrApyAgamasaMvAdaH - yadA sa devo jAgarti tadedaM ceSTate jagat / yadA svapiti zAntAtmA tadA sarvaM nimIlati // ajJo janturanIzo'yamAtmanaH sukhaduHkhayoH / Izvaraprerito gacchet svarga vA zvabhrameva vA // mayA'dhyakSeNa prakRtiH sUyate sacarAcaram / tapAmyahamahaM varSaM nigRhNAmyutsRjAmi ca // ityAdi / atra jAgarasvApau sahakArilAbhAlAbhau / IzvarapreraNAyAmajJatvamaprayatamAnatvaM ca hetU darzitau paramANvAdisAdhAraNau / svargazvabhre ceSTAniSTopalakSaNe / etadeva sarvAdhiSThAnamuttaratra vibhAvyate mayetyAdinA / na kevalaM preraNAyAmahamadhiSThAtA, api tu pratirodhe'pi / yo hi yatra prabhavati sa tasya preraNAvad dhAraNe'pi samarthaH / yathA'rvAcInaH zarIraprANapreraNadhAraNayoriti darzitaM tapAmItyAdinA / dhRteH khalvapi / kSityAdibrahmANDaparyantaM hi jagat sAkSAt paramparayA vA vidhArakaprayatnAdhiSThitaM gurutve satyapatanadharmakatvAd viyati vihaGgamazarIravat tatsaMyuktadravyavacca / etenendrAgniyamAdilokapAlapratipAdakA apyAgamA vyAkhyAtAH / sarvAvezanibandhanazca sarvatAdAtmyavyavahAraH 'AtmaivedaM sarvam' iti / yathaika eva mAyAvI Page #167 -------------------------------------------------------------------------- ________________ 152 * vAmadhvajakRtA sRGketaTIkA azvo varAho vyAghro vAnaraH kinnaro bhikSustApaso vipra ityAdi / adRSTAdeva tadupapatteranyathAsiddhamidamiti cet, tadbhAve'pi prayatnAnvayavyatirekAnuvidhAnena tasyApi sthitiM prati kAraNatvAt / kAraNaikadezasya ca kAraNAntaraM prati anupAdhitvAt, upAdhitve vA sarveSAmakAraNatvaprasaGgAt / zarIrasthitirevaM na tvanyasthitiriti cet / na / prANendriyayoH sthiteravyApanAt, prAGnyAyenApAstatvAcca / atrApyAgamaH - 'etasya vA akSarasya prazAsane gArgi dyAvApRthivyau vidhRte tiSThataH' iti / prazAsanaM daNDabhUtaH prayatnaH / uttamaH puruSastvanyaH paramAtmetyudAhRtaH / yo lokatrayamAvizya bibhartyavyaya IzvaraH // iti smRtiH / atrottamatvamasaMsAritvaM sarvajJatvAdi ca / paramatvaM sarvopAsyatA / lokatrayamiti sarvopalakSaNam / Avezo jJAnacikIrSAprayatnavataH saMyogaH / bharaNaM dhAraNam / avyayatvamAgantukavizeSaguNazUnyatvam / aizvaryaM saMkalpApratighAtaH iti / etena kUrmAdiviSayA apyAgamA vyAkhyAtAH / saMharaNAt khalvapi / brahmANDAdidvayaNukaparyantaM jagat prayatnavad vinAzyaM vinAzyatvAt pATyamAnapaTavat / atrApyAgamaH - eSa sarvANi bhUtAni samabhivyApya mUrtibhiH / janmavRddhikSayairnityaM sambhrAmayati cakravat // sarvabhUtAni kaunteya ! prakRti yAnti mAmikIm / kalpakSaye punastAni kalpAdau visRjAmyaham // ityAdi // etena raudramaMzaM pratipAdayanto'pyAgamA vyAkhyAtAH / 129. AyojanAditi / paramANvAdayo hi vyaNukAdyanyathAnupapattyA pravartanta ityavivAdameva, pravRttireSAM svAtantryeNa vA syAd adRSTamAtrAdeva vA cetanavyApArasahitAd vA / Adye svAtantrya iti / pravRttAviti zeSaH / dvitIye nAdRSTi]miti / anyathA vyaNukAdInAmapi tanmAtrAdevotpattiprasaGgAdityuktam / atastRtIyaH pariziSyata iti bhAvaH / nanvatrApi vipakSe kiM bAdhakamityata Aha - hetvabhAva iti / hetozcetana[vyApAra] syAnyatropalabdhasyAbhAve kriyArUpaphlAbhAva ityarthaH / kriyAvizeSaprayuktaM cetanapUrvakatvamiti zaGkAmapAkartumuktam - vizeSastviti / etadeva vivRNoti - paramANvAdayo hIti / vizeSastvityAdi saMgamayitumAzaGkate - kriyAvizeSeti / pariharati - na, tasyaiveti / prayatnavadAtmAla(tmasaM)yogAsamavAyikAraNakatva eva hi paramANvAdikriyANAM teSAM cetanAyojitatvaM sAdhyamityathaH / kriyAvizeSasya hi prayatnapUrvakatvamityAzakya nirAkaroti - atheti / na ceSTAniSTaprAptiparihAraphalatvaM kriyAvizeSataH / kuta ityata Aha - ubhayathApIti / tatkriyAyA asmadAderIzvarasya cecchAviSayIbhUtArthahetutvAdityarthaH / atraiva dUSaNAntaraM samuccinoti - jIvata iti / jIvaccharIrakriyAtvamiti kiM zarIrAntathaM(va)tikriyAtvamAtraM ceSTA zarIrasamavAyikriyAtvameva vAbhipretam / Adye dUSaNamAha [128A]- na netreti / atra zaGkate - sparzeti / bAhunetrasphuraNAdInAM sparzavadvAyunodyatvAdityarthaH / tadA na satpratipakSatvam / cetanAdhiSTheyatve sAdhyatadviparyayasAdhanasya pratipakSatvam, na ca tadviziSa(STa)viparyayasAdhanasya / azarIratvaM ca zarIrAdhiSTheyatve prayojakama, nanu (na tu) cetanAdhiSTheyatvamAtre / viha[]gamAdisaMyuktadravyAntareNAnaikAntikatvaM sAdhyAntabhA(6)ve neti rA(A)caSTe [sAkSAt] paramparayA veti / eteneti dhArakaprayatnadhRtatvavyutpAdanena / vyAkhyAtAH mukhyArthatayeti bhAvaH / Page #168 -------------------------------------------------------------------------- ________________ 153 * nyAyakusumAJjali stabakaH 5 nanvindrAdidevatA[bhedA] bhidhAyakAgama[sya] mukhyArthatve'bhedapratipAdakAgamavirodha ityata Aha - sarvAvezeti / Avezo jJAnacikIrSAprayatnaya(va)ta: saMyogaH / prAg jJAyateti(prAGlyAyena) vizeSastu vizeSavAniti nyAyenetyarthaH / dhRtyAderityAdipadagrAhyaM hetuM darzayati-saMharaNAt khalvapIti / sargAdAvityarthaH / 130. padAt khalvapi - kAryatvAnnirupAdhitvamevaM dhRtivinAzayoH / vicchedena padasyApi pratyayAdezca pUrvavat // 5 // padazabdenAtra padyate gamyate vyavahArAGgamartho'neneti vRddhavyavahAra evocyate / ato'pIzvarasiddhiH / tathAhi - yadetat paTAdinirmANanaipuNyaM kuvindAdInAm, vAgvyavahArazca vyaktavAcAm, lipitatkramavyavahArazca bAlAnAm, sa sarvaH svatantrapuruSavizrAnto vyavahAratvAt nipuNatarazilpinirmitApUrvaghaTaghaTanAnaipuNyavat, caitramaitrAdipadavat, patrAkSaravat, pANinIyavarNanirdezakramavacceti / AdimAn vyavahAra evam, ayaM tvanAdiranyathApi bhaviSyatIti cet, na / tadasiddheH / AdimattAmeva sAdhayitumayamArambhaH / na caivaM saMsArasyAnAditvabhaGgaprasaGgaH / tathApi tasyAvirodhAt / na hi caitrAdivyavahAro'yamAdimAniti bhavasyApyanAditA nAsti, tadanAditve vA na caitrAdipadavyavahAro'pyAdimAniti / astvagdirzI kazcidevAtra mUlamiti cet, na / tenAzakyatvAt, kalpAdAvAdarzAbhAsasyApyasiddheH / sAdhitau ca sargapralayau / nanu vyavahArayitRvRddhaH zarIrI samadhigataH, na ca IzvarastathA, tatkathamevaM syAt / na / zarIrAnvayavyatirekAnuvidhAyini kArye tasyApi tadvattvAt / gRhNAti hi Izvaro'pi kAryavazAccharIramantarAntarA, darzayati ca vibhUtimiti / atrApyAgamaH - "pitA'hamasya jagato mAtA dhAtA pitAmahaH / ' tathA - yadi hyahaM na varteyaM jAtu karmaNyatandritaH / mama vAnavartante manaSyAH pArtha ! sarvazaH / / utsIdeyurime lokA na kuryAM karma cedaham // iti // etena 'namaH kulAlebhyaH kareibhyaH' ityAdi yajUMSi boddhavyAni / pratyayo'pi / pratyayazabdenAtra samAzvAsaviSayaprAmANyamucyate / tathA ca prayogaH - AgamasaMpradAyo'yaM kAraNaguNapUrvakaH pramANatvAt, pratyakSAdivat / na hi prAmANyapratyayaM vinA kvacit samAzvAsaH / na cAsiddhasya prAmANyasya pratItiH / na ca svataH prAmANyamityAveditam / na ca nedaM pramANam, mahAjanaparigrahAdityuktam / na cAsarvajJo dharmAdharmayoH svAtantryeNa prabhavati / na cAsarvajJasya guNavatteti niHzaGkametat / ___ 130. nanu vinAzavizeSa eva prayatnapadArtha(lapUrva)ko'nyastvanyathA bhaviSyatItyAzaGkadvitatra(bya vRtta)samAdhAnaM krANa(kurvANa) eva [granthalAghavAya] vartiSyamANo(Ne)'tidizati - padasyApIti / nirupAdhitvamityanuSaga(SaJja)nIyam 'nanu' padaM / vRddhavyavahAraH sa cAdimAn svatantrapuruSapUrvako'yaM tvanAdiranyathApi bhaviSyatItyata Aha - vicchedena / pralayavicchedenAnAditvAnupapatterityarthaH / pratyayAderiti / [128B] 'Adi'zabdAt zrutezca / pUrvavaditi / nirupAdhitvamityarthaH / sAdhye'tra dRSTAntatrayaM yathAsaGkhyaM darzayati - Page #169 -------------------------------------------------------------------------- ________________ __154 * vAmadhvajakRtA saGkettaTIkA nipuNataretyAdi / pitA'hamasyetyAdi / brahmaNo'pyahameva pitA mAtA dhAtetyAdi / yadyahaM karmaNi na varteyaM ta[dA] ime lokA utsIdeyuriti / vyavahitasambandhaH / lokyata iti lokAH prAmANikavyavahArA ityarthaH / kuta ityata Aha - yato mama varmeti / eteneti / ghaTAdivyavahArasya svatantrapuruSapUrvakatvavyutpAdanena kulAlakarmAnAdidehavato mahezvarasyaiva tathAbhAvAdityarthaH / pratyayAditi / 'pratyaya'zabdaH samAzvAsaparyAyaH, svaviSayaprAmANyaM lakSayati pratyayazabdeneti / lakSaNabIjamavinAbhAvamAha - na hIti / na tu pramANatvAdityasiddhamityata Aha - na ceti| na cApratItau prAmANyasya pAralaukikaphale karmaNi prekSAvata: pravRttyupapattirityarthaH / nanu tathApi tena kAraNaguNapUrvakeNaiva bhavitavyamityatra kiM niyAmakamityata Aha - na ca svata iti / nanu tathApi pramANatvAd guNavadvaktRmAtraM siddhyeta sarvajJastu kutaH setsyatItyata Aha - na cAsarvajJa iti / 131. zruteH khalvapi / tathAhi - sarvajJapraNItA vedAH, vedatvAt / yat punarna sarvajJapraNItaM nAsau vedo yathetaravAkyam / nanu kimidaM vedatvaM nAma ? vAkyatvasyAdRSTaviSayavAkyatvasya ca viruddhatvAt, adRSTaviSayapramANavAkyatvasya cAsiddheH, manvAdivAkye gatatvena virodhAcceti cet, na / anupalabhyamAnamUlAntaratve sati mahAjanaparigRhItavAkyatvasya tattvAt / na hyasmadAdInAM pratyakSAdi mUlam / bhramavipralipse, mahAjanaparigrahAdityuktam / nApi paramparaiva mUlam, mahApralaye vicchedAdityuktam / anvayato vA / vedavAkyAni pauruSeyANi vAkyatvAt, asmadAdivAkyavat / asmaryamANakartRkatvAnnaivamiti cet, na / asiddheH / anantaraM ca vaktrebhyo vedAstasya viniHsRtAH / pratimanvantaraM caiSA zrutiranyA vidhIyate // 'vedAntakRdvedavideva cAham' iti smRteH / tasmAt 'yajJAt sarvahuta RcaH sAmAni jajJire' ityAdizrutipAThasmRtezca / ___131. zruteriti / vedatvAdityarthaH / nanu sarvajJanirmitA sarvajJapraNItA vetyartho vivakSita: / nAdyaH, tathA cAGkarAdiH(deH) sarvajJanirmitAt sapakSAdapi vyAvRtta[229B]tvenAsAdhAraNyamiti / na, sapakSAbhAvAbhyupagamena vyatirekiNaH sarvatra pravRttisvIkArAt nizcitasAdhyadharmA dharmI sapakSaH, na cAGkarAdestathAtvaM nizcitaM yata uktadoSaH / na ca kAryatvAnumAnApekSaM sarvajJapraNItatvAnumAna: yataH parasparanirapekSameva hi kAryatvAdikaM sarvazaM sAdhayati / na ca saMdigdhasAdhyepu nizcitasAdhyatA mu(u)ktA / na ca sarvajJapratItau sapakSatA / na ca sarvajJaH / na kiJcidabhyupagataM paraiH / ato'nyado(du)dAharaNasaMbhavAd vyatirekodAharaNamAha - yat punariti / AbhAsavinAzapUrvakaM vedatvaM hetutvaM samarcayate - nanviti / viruddhatvAditi / vipralambhakavAkyasyApyadRSTaviSayatvAt / pakSavipakSayorvartamAno hetuviruddhaH / vAkyatvAditi samR(saMga)hItahetu(tuM) vyAcaSTe / vAkyatvAditi hetuto vedAn pakSIkRtya sarvavitsAdhanIya [iti] bhAvaH / atra paraH satpratipakSatvaM yathAzrutena vyatirekeNe(Na) vopAdhyudbhAva[ne]na vA smaraNAnupalabdhibAdhato veti dUSaNamAzaGkate - asmaryamANeti / tRtIyamapi notpa(nopapa)dyata ityAzayavAnAha - [a]siddheriti / asiddhena na satpratipakSatvam / na ca sAdhanavyApakasyopAdhitvam / na cAsiddhAyA anupalabdhi(bdhe)rbAdhakatvamiti rahasyam / api copAdhipakSe'nubhUtavismRtavaktRkavAkyasyApauruSeyatvaprasaGgaH / tathA'nubhUyamAnAnanubhUtacaravaktRkaM Page #170 -------------------------------------------------------------------------- ________________ 155 * nyAyakusumAJjali stabakaH 5 saMpratitanaM vAkyaM ca bhavatItyAdivAkyayorapauruSeyatvaprasaGgAt / tathA ca sAdhyAvyApakatayA[129B] nopAdhirityupAdhau vizeSadoSam / etenaiva vedasyAdhyayanaM pUrvAdhyayanapUrvakaM vedAdhyayanatvAt adhunAtanAdhyayanaM yathA' iti nirastam / ataH siddhasAdhanAdanyatra hetorasiddhatvAcca / nanu vedakartRsmRtiryA sA'rthavAdanibandhanA na tu pAramparyeNAbhiyuktA / 132. arthavAdamAtramidamiti cet, na / kartRsmaraNasya sarvatrAvidhyarthatvAt / tathA cAsmaraNe kAlidAsAderasmaraNAt / evaM ca kumArasambhavAderakartRkatvaprasaGgaH / anaikAntikatvaM vA hetoH / pramANAntarAgocarArthatvAt satpratipakSatvamiti cet, na, praNetAraM pratyasiddheH / anyaM pratyanaikAntikatvAt / AkasmikasmitabIjasukhAnusmRteH kAraNavizeSasyAnyaM prati pramANAntarAgocarasyApi tenaiva vaktrA pratipAdyamAnatvAt / vaktaiva prakRte na sambhavati / hetvabhAve phalAbhAvAt / cakSurAdInAM tatrAsAmarthyAt / asmadAdIndriyavat / manaso bahirasvAtantryAt / na / cetanasya jJAnasyendriyasya manaso vA pakSIkaraNe AzrayAsiddheH prAgeva prapaJcanAt / nityanirAkaraNe cAsAmarthyAt / paramANvAdayo na kasyacit pratyakSAH tatsAmagrIrahitatvAditi cet, na / draSTAraM pratyasiddheH / anyaM prati siddhasAdhanAt / tathApi vAkyatvaM na pramANam / aprayojakatvAt / pramANAntaragocarArthatvaprayuktaM tatra pauruSeyatvam, na tu vAkyatvaprayuktam / na / sugatAdyAgamAnAmapauruSeyatvaprasaGgAt / pramANavAkyasya sata iti cet, na / praNetRpramANAntaragocarArthatvasya sAdhyAnupravezAt / 132. adhyetAraH kartAraM smaratItyAzaGkate - arthavAdeti / ayamabhiprAyaH / arthavAda iti 'Adityo yUpaH' ityAdivanmukhyArthe'pramANam, stutitvAt kimavidha(dhya)rtho'yaM vA / na prathamo bAdhakAbhAvena / anyathA yanna duHkhena saJcitta(sambhinna)mityAdivAkyAnAM svArthaparityAgena sAdhusampAditam / brAhmaNavAkyAnAmupadezarUpatvAt / dvitIye tu na kiri(Jci)dvI(dbA)cya(dhya)te ityAzayavAnAha - na, kartRsmaraNasyeti / na cAvidhyaGgatA(ta)yA'pyapramANamuktadoSaprasaGgAt pratyakSAdyaprAmANyaprasaGgAditi bhAvaH / anaikAntikatvamuktaM spaSTIkaroti / Akasmiketi / dRSTakAraNopahAramantareNa jAtasmitasya yad bIjaM sukhAnusmaraNalakSaNaM kAraNaM [ta]syetyarthaH / nanu hetvabhAve phalAbhAvAt pramANe'sati na pramA / - - prAguktam 'viSayaparatantro bahirdharmo na' iti / sarvajJo vedakartA na saMbhAvanAmAtrAspadamapIti maNDanoktamAzaGkate - vaktaiveti / IzvarastajjJAnaM vA tanmano vA nAstI(nAtI)ndriyArthadarzi(rzI) nAtIndriyaviSayaM nAtIndriye pravartate puruSatvAt jJAnatvAt manastvAt asmadAdijJAnAdi[vat] manovaditi prayogAH / etadapi pAgeva nirastamityAha - na, cetanasyetyAdi / api caivaM kAraNA[130A] bhAvAt kAryajJAnaM mopajAyatAm akAryajJAnaM tu kuto nivartyatAmityAzayavAnAha - nityeti / bo(bA)dhakAntaramAzaya nirAkaroti - paramANvAdaya iti / vAkyatvasyAprayojakatAmAzakya niSedhati - tathApIti / pramANAntaragocarArthatvamupAdhiriti kiM nirvizeSaNam uta pramANasya sata iti vizeSitaM vA / nAdyaH, sugatAdyAgamAnAM pauruSeyANAmapi pramANAntarago[ca]ratvavirahiNA(NAM) pramANAntaragocarArthatvasya sAdhyAvyApakatayA'nupAdhitvAdityAha - neti / dvitIye tu sAdhyAdabhinnatve sAdhyAvyApakatvAd bhedanibandhanatvAdvA vyApyavyApakabhAvasyeti nopAdhitvamityAha - na, praNetRpramANeti / 133. svatantrapuruSapraNItatvaM hi pauruSeyatvam / arthapratItyekaviSayau hi vivakSAprayatnau svAtatryam / manvAdivAkyasyApauruSeyatvaprasaGgAcca / tadarthasya zabdetarapramANAgocaratvAt / prayujyamAnavAkye Page #171 -------------------------------------------------------------------------- ________________ 156 * vAmadhvajakRtA sRGketaTIkA taragocarArthatvamAtramiti cet, na / tasya vede'pi sattvAt, ekasyApyarthasya zAkhAbhedena bahubhirvAkyaiH pratipAdanAt / astvevaM, na tu teSAM mitho mUlamUlIbhAva iti cet, na / uktottaratvAt / saMkhyAvizeSAt khalvapi / vyaNukatryaNuke tAvat parimANavatI dravyatvAt / tacca parimANaM kAryaM kAryaguNatvAt / na ca tasya paramANuparimANaM dvayaNukaparimANaM vA kAraNam / nityaparimANatvAt, aNuparimANatvAcca, anyathA anAzrayakAryotpattiprasaGgAt / dvayaNukasya mahattvaprasaGgAcca tryaNukavat aNvArabhyatvAvizeSAt / tatra kAraNabahutvena mahattve aNuparimANasyAnArambhakatvasthiteH / aNutvameva mahadArambhe vizeSa ityapi na yuktam / mahato mahadanArambhaprasaGgAt / aNutvamahattvayoviruddhatayA ekajAtIyakAryAnArambhakatvaprasaGgAt / bahubhirapi paramANubhibhyiAmapi dvayaNukAbhyAmArambhaprasaGgAcca / / 133. nanu kimidaM pauruSeyatvam ? - kiM sAkSAt svatantrapuruSapUrvakA tvaM] paramparayA svatantrapuruSapUrvakatvaM vA / na tAvadAdyaH, paramparApUrvepa(pUrvakeSu) vAkyeSu tadabhAvena vAkyatvasya vyabhicAritvAt / nApi dvitIyaH, prAthamikavAkye tadabhAve[na] vyabhicAritvAt / kiM svAtantryaM vAkyAnukUlavivakSAdimattvam ? tadA sarvatrasambhavAt siddhasAdhanam / atha sarvaviSayajJAnAdizAlitvaM tadA dRSTAntAbhAva ityAzayasahitA(taH) kArISa' dUSaNaM hRdi nidhAya sAdhyAnupravezaM darzayituM sAdhyaM vivecayati svatantretyAdinA / svAtantryamityanena AdarzanabhUtAnupUrvIvijJAnarahitasya vAcyavAcakatvaM svAtantryam, tacca sAkSAt paramparAvizeSeNodAsInasAdhyamiti na vyabhicAra iti ta(tA)tparya[m] iti / svAtantryamityathavA AdibhUtaM vAkyaM pakSIkriyate / AdibhUtaM vedA(da)vAkyaM svatantrapuruSapUrvakaM vAkyatvAt / abhinnavA[130B]cakavinirmitaprathamavAkyavat / iyaM ca vAkyaparamparA AdivAkyavatI vAkyaparamparAtvAt / kAlidAsakRtavAkyaparamparAvat / kiJca, pramANAntaragocarArthatvaM kiM zabdetarapramANAntaragocarArthatvaM vA mAnAntaragocarArthatvamAtraM vA mUlabhUtamAnAntaragocarArthatvaM vA / sAdhyavyApakatayA nAdyasyopAdhitvamityAha - manvAdIti / dvitIyamAzaGkya sAdhanavyApakatayA nopAdhiriti pariharati - prayujyamAnetyAdinA / tRtIyasyApi sAdhanavyApakatayA nopAdhitvamityAzaya pariharati - astvevamiti / na, uktottaratvAt / praNetRmUlabhUtapramANAntaragocarArthatvasyAsiddheranyaM pratyanaikAntikatvAdityanena granthenetyarthaH / saGkhyAvizeSAcceti / vyAkhyAtumupakramate vyaguNakatryaNuke tAvaditi / vyaNukaparimANamAdAya vicArayati - na ca tasyeti / / dvayaNukaparimANasyetyarthaH / nityaparimANatvAditi AkAzaparimANavaditi zeSaH / yadi ca vaiyAtvAt paro brUyAt paramamahatparimANameva nAstItyato'paritoSAd dvitIyahetumAha - aNuparimANatvAd manaHparimANavaditi / svasiddhenobhayasiddhenaikaparamANuparimANavaditi draSTavyam / nanu dravyAnArambhakaparimANatvaprayuktaM hi gaganaparimANasyAnArambhakatvamevaM mana:pariNANasyApi / yA(ya)di nityaparimANatvenAnArambhakatvamaNuparimANatvena vA tadA nityasaGkhyAtvena ca saGkhyAyA apyanArambhakatvaM saGkhyAtvamupAdhistatrApi dravyAnArambhakaparimANatve upAdhiriti samAnam / maivam anArambhakaparimANasyApi vyaNukaparimANasya parimANAnArambhakatvadarzanena sAdhyAvyApakatvena anupAdhitvAt / tathAhi [131A] [Nu]parimANaM tAvanna tryaNukaparimANasyAsamavAyikAraNam, tathA vyaNukaparimANasyApi, mahajjAtIyatAprasaGgAt / aNuparimANAdanArabhyamahajjAtIyatvopalambhA[d] vyaNukaparimANamapi tajjAtIyaM syAt / tasmAdetadbAdhaka[va]zena na dvyaNukaparimANaM parimANAnta[rA]rambhakam / ato nA(no)ktamupAdhirityAzayavAn 1. artho na spaSTaH / Page #172 -------------------------------------------------------------------------- ________________ _157 * nyAyakusumAJjali stabakaH 5 vipakSe bAdhakamAha - anyatheti / yadi vyaNukaparimANamArambhakaM syAt tadA parimANasya sajAtIyaprakRSTaparimANajanakatvapratibandhA[d] vyaNukaparimANajanakatvaM vaktavyam / na ca paramANorapi paramasUkSmaparimANasyAzrayabhUtaM kiJcid vastu vidyate / ataH paramANuparimANAt paraM sUkSmaM parimANamutpadyamAnam anAzrayaM syAt / na cAnAzrayaM kAryamastItyanAzrayakAryotpattiprasaGga ityarthaH / aNuparimANasya parimANArambhakatve bAdhakAntaramapyAha - dvayaNukasyeti / yadi vyaNukaparimANaM mahattvakAraNaM syAt tadA dvayaNuke'pi mahattvaparimANaM prasajyeta / atha tryaNuke bahutvaM mahattvArambhakaM tadA tatraivANutvamanAdRtya bahutvasaGkhyaiya(va) tAvadArambhikA siddhetyanArambhakamaNutvamiti / tvayaiva samarthitamityAha - tatra kAraNeti / kiJcANutvasya mahattvArambhakatvamavadhAraNena vA vyavasthA(stha)yA vaa| prathamamAzaGkya dUSayati - aNutvameveti / vyavasthA(sthAM) dUSayati - aNutvamahattvayoriti / aNutvamahattvayorviruddhatayA viruddhajAtIyatayA'NutvaparihAreNa mahattvAnmahattvotpattidarzanAt mahattvavyabhicAreNANutvA[131B]nmahattvotpattidarzanAnnobhayorapi kAraNatvamupapadyata ityarthaH / yadi ca saGkhyA na kAraNaM kintvaNuparimANaM tadA [ba]hubhirapi paramANubhirvAbhyAmapi vyaNukAbhyAM tryaNukArambhaprasaGga ityata Aha - bahubhirapIti / 134. evaM sati ko doSa iti cet / paramANukAryasya mahattvaprasaGgaH / kAraNabahutvasya taddhetutvAt / anyathA dvAbhyAM tribhizcaturbhirityaniyamenApyaNvArambhe tadvaiyarthyaprasaGgAt / aNuna eva tAratamyAbhyupagamastu saMkhyAmavadhIrya na syAt / astu mahadArambha eva tribhiriti cet, na, mahataH kAryasya kAryadravyArabhyatvaniyamAt / tathApi vA tAratamye saMkhyaiva prayojiketi / na ca pracayo'pekSaNIyo'vayavasaMyogasyAbhAvAt / tasmAt parimANapracayau mahata evArambhakAviti sthitiH / ato'nekasaMkhyA pariziSyate / sA apekSAbuddhijanyA, anekasaMkhyAtvAt / na cAsmadAdInAmapekSAbuddhiH paramANuSu sambhavati / tad yasyAsau sarvajJaH / anyathA apekSAbuddherabhAvAt saMkhyA'nutpatau tadgataparimANAnutpAde'parimitasya dravyasyAnArambhakatvAt tryaNukAnutpattau vizvAnutpattiprasaGgaH / asmadAdInAmevAnumAnikyapekSAbuddhirastviti cet, na / itaretarAzrayaprasaGgAt / jAte hi sthUlakArye tena paramANvAdyanumAnam, tasmin sati vyaNukAdikrameNa sthUlotpattiH / astu adRSTAdeva parimANam, kRtamapekSAbuddhayeti cet / na / astu tata eva sarvam, kiM dRSTakAraNenetyAderasamAdheyatvaprasaGgAditi / 134. iSTa evAyamartha iti zaGkate - evamiti / doSamAha - paramANviti / paramANukAryasya mhttvprsnggH| kAraNabahutvasyAnyatra mahattvahetutvena nirUpita[tvAt] atrApi ca kAraNabahutvopalabhyamAnatvAt / nanu paramANubhyAmArabdhasyaiva paramANubhirapyArambhe aNutvameva bhaviSyatItyatra bAdhakamAha - anyatheti / nanvaNUnAM saGkhyAvaicitryamaNuparimANatAratamyasaMpAdanAya bhaviSyatItyAzakya pariharati - aNuna eveti / tathApi tAratamye saGkhyaiva prayojiketyarthaH / yadA ca vyaNukabahutvaM tryaNukamahattvArambhakaM tadA [ta]dutpattAvapekSAbuddhirvaktavyA / sA ca nAsmadAdInAmaparokSA saMbhavati vyaNukAnAmatIndriyatvAt / nApyAnumAnikI liGgAbhAvAt / na ca kArtha(ya)liGgam, tasya mahottvotpatteH pUrvamatyantaparokSatvAt / tad yasya vyaNukaviSayiNyaparokSAkArA buddhiH sa paramezvara ityAha - tad yasyAsau sa sarvajJa iti / prayogastu - vyaNukabahutvaM kasyacidapekSAbuddhijanyam, bahutvAt, paTagatabahutvavat / tryaNukamahattvaM bahutvasaGkhyAjanyam, parimANapracayAnapekSatve sati mahattvAt, tritantumahattvavaditi / yadi pakSe bAdhakamAha - anyathetyAdinA / subodhamitarat / Page #173 -------------------------------------------------------------------------- ________________ 158 * vAmadhvajakRtA sRGketaTIkA 135. athavA kAryetyAdikamanyathA vyAkhyAyate - uddeza eva tAtparya vyAkhyA vizvadRzaH satI / IzvarAdipadaM sArthaM lokavRttAnusArataH // 6 // AmnAyasya hi bhAvyArthasya kArye puruSapravRttinivRttI / bhUtArthasya tu yadyapi nAhatya pravartakatvaM nivartakatvaM vA, tathApi tAtparyatastatraiva prAmANyam / tathAhi vidhizaktirevAvasIdantI stutyAdibhiruttabhyate / prazaste hi sarvaH pravartate, ninditAcca nivartate iti sthitiH / tatra padazaktistAvadabhidhA, tabalAyAtaH padArthaH / AkAGkSAdimattve sati cAnvayazaktiH padAnAM padArthAnAM vA vAkyam, tabalAyAto vAkyArthaH / tAtparyArthastu cintyate - tadeva paraM sAdhyaM pratipAdyaM prayojanamuddezyaM vA yasya tadidaM tatparam, tasya bhAvaH tatvam, tad yadviSayaM sa tAtparyArtha iti syAt / tatra na prathamaH, pramANenArthasya karmaNo'sAdhyatvAt / phalasya ca tatpratipattito'nyasyAbhAvAt / prazastaninditasvArthapratipAdanadvAreNa pravRttinivRttirUpaM sAdhyaM paramucyate iti cet, na / 'gaGgAyAM ghoSaH' ityatra tIrasyApravRttinivRttirUpasyAsAdhyasyApi paratvAt / tIraviSaye pravRttinivRttI sAdhye iti tIrasyApi paratvamiti cet, na / svarUpAkhyAnamAtreNApi paryavasAnAt / na dvitIyaH / padavAkyayoH padArthatatsaMsargoM vihAya pratipAdyAntarAbhAvAt / 'padazakti-saMsargazaktI vinA svArthAvinAbhAvena pratipAdyaM paramucyate' ityapi na sAmpratam / na hi yad yacchabdArthAvinAbhUtaM tatra tatra tAtparya zabdasya, atiprasaGgAt / tadA hi 'gaGgAyAM jalam' ityAdyapi tIraparaM syAt, avinAbhAvasya tAdavasthyAt / mukhya bAdhake sati tat tathA syAditi cet / na, tasminnasatyapi bhAvAt / 'gaccha gacchasi cet kAnta ! panthAnaH santu te zivAH / mamApi janma tatraiva bhUyAd yatra gato bhavAn // ' iti, mukhyArthAbAdhane'pi vAraNe tAtparyam / na ca paraM vyApakameva, avyApake'pi tAtparyadarzanAt / tad yathA 'maJcAH krozanti' iti puruSe tAtparyam / na ca maJcapuruSayoravinAbhAvaH, nApi puruSakrozanayoH / nApi tRtIyaH / taddhi pratipAdyApekSitaM pratipAdakApekSitaM vA syAt / nAdyaH, zabdaprAmANyasyAtadadhInatvAt, tathAtve vA'tiprasaGgAt / yasya yadapekSitaM taM prati tasya paratvaprasaGgAt / tadarthasAdhyatvenApekSAniyama iti cet / na, kAryajJApyabhedena sAdhyasya bahuvidhatve bhinnatAtparyatayA vAkyabhedaprasaGgAt / dhUmasya hi pradezazyAmalatAmazakanivRttyAdyanekaM kAryam / ArdaindhanadahanAdyanekaM jJApyam / tathA ceha pradeze dhUmodgama ityabhihite tAtparyataH ko vAkyArtho bhavet, cetanApekSAyA niyantumazakyatvAt / nApi pratipAdakApekSitam, vede tadazyAvAt / caturthastu syAt / yaduddezena yaH zabdaH pravRttaH sa tatparaH, tathaiva lokavyutpatteH / tathAhi - prazaMsAvAkyamupAdAnamuddizya loke prayujyate, tadupAdAnaparam / nindAvAkyaM hAnamuddizya prayujyate, tad hAnaparam, evamanyatrApi svayamUhanIyam / tasmAllokAnusAreNa vede'pyevaM svIkaraNIyam, anyathA arthavAdAnAM sarvathaivAnarthakyaprasaGgAt / sa coddezo vyavasAyo'dhikAro'bhiprAyo bhAva Azaya ityanarthAntaramiti tadAdhArapraNetRpuruSadhaureyasiddhiH / tathA ca prayogaH - vaidikAni prazaMsAvAkyAni upAdAnAbhiprAyapUrvakANi, prazaMsAvAkyatvAt, pariNatisurasamAmraphalamityAdilokavAkyavat iti / evaM nindAvAkyAni hAnAbhiprAyapUrvakANi, nindAvAkyatvAt, pariNativirasaM panasaphalamityAdivAkyavat, Page #174 -------------------------------------------------------------------------- ________________ 159 * nyAyakusumAJjali stabakaH 5 anyathA nirarthakatvaprasaGgazca vipakSe bAdhakamuktam / 135. paramezvaragocaramananasAdhakAnAM kArya(rye)tyAdikaM [132A]sakalalokasiddhamarthaM vyAkhyAya saMprati nirmasaraM(tarkapuraHsaraM) vicAranipuNajanaikagocarArthatayA ziSyabuddhivizadIbhAvAyaM(ya) saGgrahazlokavyAkhyAnamupakramate - athaveti / padArthavAkyArthAbhyAM tAtparyArthaM bhedayituM prastauti - tatreti / tadeva paraM yasya stutyAdivAkyasya tadidaM tatparam, tatra parapadasyArthaM vikalpayati - sAdhyaM vA pratipAdyaM vetyAdinA / tatra na prathamaH / na tAvat paraM sAdhyamityarthaH / nanu pramAkaraNatayA pramANasya sAdhyaM phalamastItyata Aha - phaleti / na dvitIya iti / yo'rthastasya yat sAdhyaM pratipAdyasya cApekSitaM tat paramityarthaH / nanu prakaraNavizeSAt tAtparyaniyamena vAkyabhedadoSa iti cet / na / prakaraNaM hi sAdhyaM vA niyamayeta pratipAdakAbhiprAyaM vA ? nAdyaH, azakyatvAt / na hi dhUmadhvajaM jijJAsamAnasya pratIyamAnadhUmAt dhUmaketupratItivat mazakAdinivRttirna bhavatIti / dvitIye tvApAtate(to)'pekSitatvenAbhimataM pakSaM vyavasthApayati - caturthastvityAdineti / nanvastu puruSAbhiprAya: parArtho loke, vede tu pravRttinivRttI eveti kRtamatra svatantrapuruSaparikalpanayeti / naivam / dRSTaM hi tavA(tAva)llaukikavAkya(kye) svatantrapuruSAbhiprAyasApekSatayA'rthavizeSapratipAdakatvaM, yathA lakSaNavAkyeSu / tadatra codayi(ya)[ti] - yatra padazaktisaMsargazaktI vihAya tAtparyabalenArthavizeSapratipAdanaM tatra laukikavAkyamaryAdayA svatantrapuruSAbhiprAyamapekSa(kSya)va yujyate / na ca vAcyam - anye hi vaidikAH zabdAH laukikebhyaH, tasmAllokamaryAdayA naiSAmarthapratipAdakatvamiti / yato'nenaiva nyAyena laukikAna(nA)[132B]marthavizeSavyutpattinizcaye'pi vaidikAnAM tadvilakSaNatvenAgRhItavyutpattikatvAdApratipAdakatvaprasaGgaH / tasmAt tulyarUpatvAd vede'pi vaktrabhiprAyAnumAne paramezvaro'bhiprAyo(yA)dhAra(raH) puruSavizeSaH siddhyatIti hRdi nidhAyAha - tathaiva lokavyutpattiriti / tasmAllokAnusAra( re )NetyAdi ca / kartavyaH / na ca 'pIno devadatto divA na bhuGkte' ityatra 'rAtrau bhuGkte' iti vAkyazeSo'sti, anupalambhabAdhitatvAt utpattyabhivyaktisAmagrItAlvAdivyApAravirahAt ayogyasyAzaGkittumapyazakyatvAt / tasmAdabhiprAyastha eva pariziSyate, gatyantarAbhAvAt / sa ced vede nAsti, nAsti zrutArthapattiriti tadvyutpAdanAnarthakyaprasaGgaH / tasmAt kAryAt tAtparyAdapyunnIyate, asti praNeteti / AyojanAt khalvapi / na hi vedAdavyAkhyAtAt kazcidarthamadhigacchati / na tvekadezadarzino vyAkhyAnamAdaraNIyam / 'paurvAparyAparAmRSTaH zabdo'nyAM kurute matim' iti nyAyenAnAzvAsAt / tricaturapadakAdapi vAkyAdekadezazrAviNo'nyathArthapratyayaH syAt, kimutAtIndriyAdantaravAkyasambhedaduradhigamAt / tataH sakalavedavedArthadarzI kazcidevAbhyupeyo'nyathA andhaparamparAprasaGgAt / sa ca zrutAdhItAvadhRtasmRtasAGgopAGgavedavedArthastadviparIto vA na sarvajJAdanyaH sambhavati / ko hyapratyakSIkRtavizvatadanuSThAna etAvAnevAyamAmnAya iti nizcinuyAt / kadAcit sarvavedArthavidvyAkhyAtAH anuSThAtRmaticalane'pi nizcalAnuSThAnatvAt, yad evaM tat sarvaM tadarthavidvyAkhyAtam, yathA manvAdisaMhiteti / anyathA tvanAzvAsenAvyavasthAnAdananuSThAnamavyavasthA vA bhavedanAdezikatvAt / anuSThAtAra evAdeSTAra iti cet / na teSAmaniyatabodhatvAt / vedavad vedAnuSThAnamapyanAdIti cet, na / taddhi svatantraM vA vedArthabodhatantraM vA ? Adye nirmUlatvaprasaGgaH / dvitIye Page #175 -------------------------------------------------------------------------- ________________ 160 * vAmadhvajakRtA sRGketaTIkA tvaniyamApattiH / na hyasarvajJAvizeSe pUrveSAM tadavabodhaH pramANam, na tvidAnIMtanAnAmiti niyAmakamasti / _136. yadA vede puruSAbhiprAyo nAbhyupagamyate tadA zrutArthApatteDhuMtpAdanavaiyarthyamityAha - api ceti / tasmAdabhiprAyastha iti / nanu ca svayaM smRtAnAmeva padAnAmanuccAritAnAmapi zrutapadaiH sahaikArthapratipAdanatAtparyavattAparikalpanameva zrutArthApattiviSayo bhaviSyatIti na tu svatantrapuruSAbhiprAyaviSayakalpaneti cet / na, vede hi parasparasamabhivyAhRtAnAmekArthapratipAdanatAtparyamupalabdham / tatra yadi samabhivyAhAramantareNaikArthapratipAdakatvaM syAt tadA nizcita eva niyamo bhASyate / teSAM ca samabhivyAhAraH svatantrapuruSoccAraNaviSayatayA vA svatantrapuruSAbhiprAyaviSayatayA veti / tadAdhArapuruSadhaureyasiddhirityAzayavAnAha - gatyantarAbhAvAditi / tadviparIto veti| adhyApitadhAritavedavedArtha ityarthaH / tathA cetihAsapurANAdiSu zrUyate - bhagavatA paramezvareNa kila sargAdau manvAdayo vedAdikamadhyApyante / sarvavedArthavidyA(vyA)[khyA]tatvamabhipretam, anyathA dRSTAntasya saMdigdhasAdhyAzrayatvaprasaGgAt / na tvekadezadarzino vyAkhyAtAdapi granthAntarAt ziSyANAmupAdhyAyabodhazraddhayA pravartamAnAtvA(nAM) nizcalAnuSThAnaya(ma)sti / na ca tadanuSThAnamUlasya granthasya samastatadarthavidvyAkhyAtatvamityata Aha - anuSThAtRmaticalane'pIti / na hi tatrAnuSTAtRRNAmavyavasthitamatitvamastIti / anuSThAtRmaticalanAdi(dI)ti tu kevalaM sapakSadharmabhUtamiti [133A] vizeSyapadopAdAnam / ananuSThAnamityatra hetumAha - avyavasthAnAditi / arthAnizcayAditi zeSaH / itaracca / aniyatamanuSThAnaM bhavedityAha - a[na]nuSThAna[ma]vyavasthA veti / arthanizcayAvyavasthAnAditi zeSaH / kuta ityata Aha - anAdezikatvAt iti / anaupadezikatvAdityarthaH / na tu pUrvapuruSairyayatvA(pairyathA) gRhIto vedArthastathA pramANam, idAnIntanAnAM na svatantrastadbodho na prameti na niyamo bhaviSyatItyAha - na sarvajJatvAvizeSa iti / smRtItihAseSu prayujyamAnatvAt, ghaTAdipadavat iti sAmAnyataH siddhe ko'syArthaH ? iti vyutpitsovimarza sati nirNayaH, svargAdipadavat / uttamaH puruSastvanyaH paramAtmetyudAhRtaH / ityarthavAdAt, yava-varAhAdivad vAkyazeSAd vA / tad yathA IzvarapraNidhAnamupakramya zrUyate - sarvajJatA tRptiranAdibodhaH svatantratA nityamaluptazaktiH / anantazaktizca vibhovidhijJAH SaDAhuraGgAni mahezvarasya // iti // 137. yavavarAhAdivaditi / 'yavamayazcarurbhavati' 'vArAhI copAnaha:' 'vaitase kaTe prAjApatyAM(tyaM) cinuyAt' ityatra yavavarAhavetasazabdeSu saMzayaH kimete dIrghazUka[zUka] ravaJjulAnAM vAcakAH uta kaGgavAyasajambUnAmiti / atra pUrvapakSaH - mlecchavyavahArAt tAvat kaGgvAdAveva zaktinirUpyate na yavAdau, AryavyavahArAstu(ttu) yavAdAveva zaktinirUpyate na kaGgvAdigocaratayeti / vAkyArtheti yannidarzanAt padArthAnAmadhyavasAyaH / na cobhayavyavahArasAmarthyabalenobhayatrApi zaktirastviti vAcyam / yasmAdekatra zaktikalpanAyAmanyatra gauNatayApi prayogasambhavAt zaktikalpanAnupapattiH / nanvekatrApi zaktiravadhAryamANA Page #176 -------------------------------------------------------------------------- ________________ 161 * nyAyakusumAJjali stabakaH 5 kimAryaprasiddhigocarA zaktiranyatra gauNI / na mlecchaprasiddhisiddhaiva zaktiH punarAryaprasiddhigocarA / atha mataM yatra vAkyazeSopabRMhaNaM tatra zaktiravadhAryate, vAkyazeSopabRMhaNaM cAryaprasiddhisiddheSviti / tadapi na manoharam, yato hi vAkyazeSabalena tAtparyamAtramavadhAryate na tu zaktiH / na ca tAtparyazaktirniyatA, azaktigocarasyApi tAtparyagocaratvadarzanAta. yathA gaGgApadasya tIre / na ca vAkyavize]SAdapi vizeSadhIH / vAkyazeSo hi. gAvo'nudhAvanti' [133B] 'apsujo vetasaH' ityevamAkAraH / na ca gosAdRzyaM zUrakasyaiva, na ca jalajAtatvaM vetasasyaiva vA / atha mataM vAkyazeSaM pracalitA(ta)vyavahArAcchaktinirUpyata iti / tadapi na sAram / vyavahArasyobhayatrApi darzanAt / yathAhi kvacidAryavyavahArastathA mlecchavyavahAro'pi kvacid dRzyate / na ca yogyatayA vizeSAvagatiH / ubhAbhyAmapi carUsa(rusa)bhavAt / tatazca zakterajJAnAt 'yavamayazcarurbhavati' ityevamAdivAkyAnAM nityamanadhyavasitArthatvena nityamaprAmANyamiti pUrvapakSaH / atra siddhAntasUtram - zAstrasya vA tannimittatvAditi / zAstrasthA prasiddhirAdaraNIyA, tannimittatvAdAryavyavahArAH / vAzabdaH pUrvapakSanivRttau / na caivaM pikAdipadeSvapi mlecchaprasiddharanAdaraprasaGgaH / tatra teSAmevAbhiprAyAyogAt / taduktam - tatra tattvamabhiyogavizeSAna(t) syAditi / prAyasaH(zaH) pakSiNo viSaye mlecchA evAbhiyuktA iti / prakRte cAryANAmevAbhiyogAt / yathoktam - navA(tatho)cyante kvacid deze yavA eva priyaMgavaH / jatUna(naM) vetasaM prAhurvarAhaM nai(cai)va vAyasam // iti / / prakRte mlecchaprasiddharAcaraNe vAkyazeSavirodhazca / tathAhi modamAnAzca tiSThanti yavAH kaNizazAlinaH / varAhaM gAvo'nudhAvantyapsujo vetasaH smRtaH // ityAdi vAkyazeSA dIrghazUkazUkaravetaseSvaryaya(vArya)vyavahArasAmarthyAt zaktipratItirupapadyate na tu mlecchAdigocare priyaGgvAdau / AmodamAnatvAcca kaGganA vyavahAradvayamahimasamupajAtaM saMzaya(yaM) manISAd upitaM vAkyazeSaviSayama(munmUlayati / niSpratipakSAryavyavahAraliGgakAnumAnAd vizeSaviSayazaktinizcayAd 'yavamayazcarurbhavati' ityevamAdinA'nuSThAnasyopapatte trAprAmANyamiti na pUrvapa[134A]kSAvakAzaH / pikAdiSu mlecchaprasiddhayAdare na kazcid vAkyazeSavirodha iti saMkSepaH / tathehApi sarvajJAna( sarvajJa )tA tRptirityevamAdi vAkyazeSasaMvalitAt padArthaliGgakAdanumAnAdIzvarAdipadAnAM puruSavizeSazaktiravadhAryata ityarthaH / 138. evambhUto'rthaH pramANabAdhita iti cet, na / prAgeva pratiSedhAt / tathApi na tatra pramANamastIti cet / svarge astIti kA zraddhA / na hyuktavizeSaNe sukhe kiJcit pramANamastyasmadAdInAm / yAjJikapravRttyanyathAnupapattyA tathaiva tadityavadhAryate iti cet, na / itaretarAzrayaprasaGgAt - avadhRte hi svargarUpe tatra pravRttiH, pravRttyanyathAnupapattyA ca tadavadhAraNamiti / pUrvavRddhapravRttyA tadavadhAraNe'yamadoSa iti cet, na / andhaparamparAprasaGgAt / viziSTAdRSTavazAt kadAcit kasyacidevaMvidhamapi sukhaM syAditi nAsti virodhaH, tanniSedhe pramANAbhAvAditi cet / tulyamitaratrApi / atrApi prayogaH - yaH zabdo yatra vRddhairasati vRttyantare prayujyate sa tasya vAcakaH, yathA svargazabdaH sukhavizeSa prayujyamAnastasya vAcakaH, prayujyate cAyaM jagatkartarIti / anyathA nirarthakatvaprasaGge sArthakapadakadambasamabhivyAhArAnupa Page #177 -------------------------------------------------------------------------- ________________ 162 * vAmadhvajakRtA sRGketaTIkA pattiriti / etena rudra-upendra-mahendrAdidevatAvizeSavAcakA vyAkhyAtAH / api ca asmatpadaM lokavad vede'pi prayujyate, tasya ca loke nAcetaneSvanyatamadarthaH, tatra sarvathaivAprayogAt / nApyAtmamAtramarthaH, parAtmanyapi prayogaprasaGgAt / api tu yastaM svAtantryeNoccArayati tamevAha tathaivAnvayavyatirekAbhyAmavasAyAt / tato lokavyutpattimanatikramya vede'pyanena svaprayoktaiva vaktavyaH, anyathA'prayogaprasaGgAt / na ca yo yadoccArayati vaidikamahaMzabdaM sa eva tadA tasyArtha iti yuktam / tathA sati mAmupAsItetyAdau sa evopAsyaH syAt / ahaM sarvasya prabhavo mattaH sarvaM pravartate ityupAdhyAyaziSyaparamparaivAtmanyaizvaryaM samadhigacchet, tathA ca upAsanAM pratyunmattakeliH syAt / lokavyavahArazcocchidyeta / tasmAnnAnuvaktA'sya vAcyo'pi tu vaktaiveti sthite prayujyate vede asmacchabdaH svaprayoktRvacanaH asmacchabdatvAllokavaditi / evamanye'pi yaH kaH sa ityAdizabdAH draSTavyAH / teSAM buddhyupakramapraznaparAmarzAdyupahitamaryAdatvAt, tasya ca vaktRdharmatvAt / buddhyupakramo hi prakRtatvam, jijJAsA''viSkaraNaM ca praznaH, pratisandhAnaM ca parAmarzaH iti / evaM ca saMzayAdivAcakA apyunneyAH / na ca jijJAsAsaMzayAdayaH sarvajJe pratiSiddhA iti yuktam / ziSyapratibodhanAyAhAryatvenAvirodhAt / ko dharmaH kathaMlakSaNaka ityAdibhASyavaditi / etena dhigaho bata hantetyAdayo nipAtA vyAkhyAtAH / 138. prAgeva pratiSedhAditi / pramANabAdhakasya pUrvapUrvapramANanirapekSamuttarottarapramANamiti hRdi nidhAya pramANAbhAvamAzaGkyobhayasiddhasvargatulyatayA samAdhAya prayogamAha - atrApItyAdinA jagatkartarItyantena / vipakSe bAdhakamAha - anyatheti / ko dharma iti / 'athAto dharmajijJAsA' iti sUtramavatArayituM ziSyajijJAsAmupAdAya kArikAprathamapAdabhASyam - 'ko dharmaH kathaMlakSaNakaH kAnyasya sAdhanAni' ityAdi / tatra yathetyarthaH / eteneti buddhyAdhupakramAdInAM pakSadharmatvena / dhigAdizabdArthAnAmapi pakSadharmatvAdityarthaH / dhikpadaM nindAmAcaSTe / nindA cAprazastajJAnam / 'aho' AzcaryamAcaSTe apUrvo'yam apUrvo'dRSTapUrvo'yamiti / buddhirAzrayI / batapadaM khedmaacsstte| duHkhAnubhavazca khedaH / hantapadaM sobhana(saMbodhana)mAha / sambodhanaM ca saMbodhyaviSayavaktRjJAnamiti / 139. pratyayAdapi liGAdipratyayA hi puruSadhaureyaniyogArthA bhavantastaM pratipAdayanti / tathAhi pravRttiH kRtirevAtra sA cecchAto yatazca sA / tajjJAnaM viSayastasya vidhistajjJApako'thavA // 7 // __ pravRttiH khalu vidhikAryA satI na tAvat kAyaparispandamAtram, AtmA jJAtavya ityAdyavyApanAt / nApIcchAmAtram, tata eva phalasiddhau karmAnArambhaprasaGgAt / tataH prayatnaH pariziSyate / AtmajJAnabhUtadayAdAvapi tasyAbhAvAt / taduktam - 'pravRttirArambhaH' iti / seyaM pravRttiryataH sattAmAtrAvasthitAt nAsau vidhiH, tatra zAstravaiyarthyAt / apratItAdeva kutazcit pravRttisiddhau tatpratyAyanArthaM tadabhyarthanAbhAvAt / na ca pravRttisiddhau tatpratyAyanArthaM tadabhyarthanAbhAvAt / na ca pravRttihetujananArthaM tadupayogaH, pravRttihetoricchAyA jJAnayonitvAt / jJAnamanutpAdya tadutpAdanasyAzakyatvAt, tasya ca nirAlambanasyAnutpatterapravartakatvAcca, niyAmakAbhAvAt / tasmAd yasya jJAnaM prayatnajananImicchAM prasUte so'rthavizeSastajjJApako vA'rthavizeSo vidhiH preraNA pravartanA niyuktirniyoga upadeza ityanarthAntaramiti sthite vicAryate / sa hi kartRdharmo vA syAt, karmadharmo vA, karaNadharmo vA, niyoktRdharmo veti / Page #178 -------------------------------------------------------------------------- ________________ 163 * nyAyakusumAJjali stabakaH 5 _139. vidhiriti / yadvijJAnaM cikIrSAprasUte(taM) sa vidhista[j]jJApako vA / niyojyAnAmasmadAdInAM pravRttau yaH puruSasyAbhiprAyaH tena hi pravRtteriSTAbhyupAyatA pratIyate, darzayiSyate caitadane / cikIrSAjanakajJAna(pa)kajJAnaviSayasya kriyamANasAdhanatvAderyo'numApakaH so'pi vidhirityarthaH / pravartanA pravRttau prayojakavyApAraniyuktirapi saiva / etat sarvamitaravAdisammatapakSa[134B]nirasanamantareNa vyavatiSThata iti sambhavitapakSaM nirAkartumupanyasyati - sa hi kartRdharmo vetyAdi / prathamadvitIyatRtIyapakSanirasane caturthapakSavyavasthitau puruSAbhiprAyasiddhAvabhiprAyAdhArapuruSavizeSa IzvaraH setsyatIti dUre nirNayo bhaviSyatIti vikalpatAtparya[m] / anupalabdhaliGgAma(da)pIcchotpadyate, na pravRttirityatiprasaGgAt / jJAnasya ca viSayopahAradvArA pravartakatve viSaya eva vidhiriti samudAyArthaH / etacca sarvaM vistareNa spaSTI bhavitAnyAmandabuddhibhirabhiyuktairvivicyate / 140. na prathamaH / ___iSTahAneraniSTApterapravRttevirodhataH / sa hi na spanda eva, AtmAnamanupazyedityAdyavyApteH / grAmaM gacchatItyAdAvativyAptezca / nApi tatkAraNaM prayatnaH / tasya sarvAkhyAtasAdhAraNatvAt / nanu na sarvatra prayatna eva pratyayArthaH / karotItyAdau prakRtyarthAtirekiNastasyAbhAvAt / saMkhyAmAtrAbhidhAnena pratyayasya caritArthatvAt / tato liGgAdivAcya pannasya pratyayArthatvAnna tulyatvamiti cet / na, tathApi tulyatvAt / na caikasya tadvAcakatve'nyasya tadviparyaya Apadyeta / eko dvau bahava eSiSatItyAdau vyabhicArAt / tatra dvitIyasaMkhyecchAdikalpane karoti prayatate ityAdAvapi tathA syAt / pratyekamanyatra sAmarthyAvadhRtau sambhede tathA kalpanAyAstulyatvAt / ratho gacchatItyAdau tadasambhave kA gatiriti cet / ____140. karketi prayojyavRddhama(mu)padizati / kartRdharma iti karturanuSThAturdharmaH kiM spando vA tatkAraNaM prayatno vA tatkAraNamicchA vA tatkAraNaM jJAnaM veti vikalpAH / tatra prathame iSTahAneraniSTApteriti bAdhakam / dvitIye'pravRtteriti, virodhata iti saGkarAditi ca / na hi yatno yatnasya heturyatnapratItervA / yatnasya kAraNamapi tviccheti / yatnasya yatnahetutve svAtmani vRttivirodha iti / sarvAkhyAtasAdhAraNatvena saGkara iti / tRtIye asattvAdityuttaraH, na ca lizavaNakAle sA satI / [135A] uttaradRSTe upAntyapaGktau truTirkIdvayyA liDeva tAM janayatItyAdinA pratipattavyam / liGeva tAM janayatItyAzaya pratyayatyAgAdityuttaram / sa hItyAdinA ativyApterityantena iSTahAneraniSTApteriti vivRtam / srvaakhyaatsaadhaarnnyaaditynen| saGkarAditi vipaJcitam / AkhyAtamAtreNa na prayatno'bhidhIyate kintu lI(li)GAdivAcyaH prayala iti sa(ma)tamAzaGkate - nanviti / nanu prakRtyarthAtirekiNaH pratyayArthasyAbhAve pratyayaprayogavaiyarthyamityatra Aha - saGkhyeti / yadi prakRtyAtiriktapratyayAbhAvAt saGkhyAmAtra abhidhAnamanyatra tadA prakRte'pi prakRtyAtiriktaprayatnAbhAvAt saGkhyAmAtrAbhidhAnamastvityAzayavAn pariharati - na, kuryAdityatreti / karotyartho yatnamAtram / pratyayArthastu tasya devadattAdisambandhiteti / vize[Sa]mAzaGkya tulyatvena samAdhatte - prayatnamAtrasyeti / kiMcakatve (kiJca prakRterdhAtvarthavAcakatve) pratyayasyApi tadvAcakatvamavirodhAdanyatra prakRtipratyayayostathAdarzanAcceti darzayati - na caikasyeti / ekasya Page #179 -------------------------------------------------------------------------- ________________ 164 * vAmadhvajakRtA sRGketaTIkA prakRtirUpasya kRJaH prayatnavAcakatve'nyasya karotItyAdau liGAdestadviparyayastadavAcakatvamApadyate / prakRtipratyayayoH samAnArthayorapi kva[cid] viziSTaprayogo dRzyata ityata Aha - eko dvAvityAdi / athaivamamISAM naikArthatvamAtram, kiM tarhi bhinnArthatetyatrApi samAnamuttaramityAhuH - tatra dvitIyasaGkhyeti / yadyeka ityatra prAtipadikenApyanyadekatvamabhidhIyate vibhaktyA'pyanyadityabhimataM tadA karotItyatrApi prakRtyA'pyanyaH prayatno'bhidhIyate [135B] pratyayenA'pyanya iti samaH samAdhirityarthaH / nanu prayatnasambhavAsambhavAbhyAM karoteH prayogadarzanA[d] 'devadatto gacchati' 'ratho gacchati' tatazca dhAtvarthasAmAnyameva karotyartha iti sAmpratam / yathoktam - bhAvAbhAvaprayogasya dvividhA khalu darzanAt / dhAtvarthavati sAmAnya(nyaM) karotyarthamupAgamat // ityAzayavAnAzaGkate - ratho gacchatIti / 141. tantavaH paTaM kurvantItyatra yA / lokopacAro'yamaparyanuyojya iti cet, tulyam / liGaH kAryatve vRddhavyavahArAd vyutpattau sarvaM samaJjasam / AkhyAtamAtrasya tu na tatheti cet / na, vivaraNAderapi vyutpatteH / asti ca tadiha - kiM karoti ? pacati pAkaM karotItyarthaH ityAdidarzanAt / tathApi phalAnukUlatA''pannadhAtvarthamAtrAbhidhAne tadatiriktaprayatnAbhidhAnakalpanAyAM kalpanAgauravaM syAt, ato vivaraNamapi tAvanmAtraparamiti cet / bhavedapyevaM yadi pAkeneti vivRNuyAt, na tvetadasti / dhAtvarthasyaiva pAkamiti sAdhyatvena nirdezAt / tatastaM pratyeva kiJcidanukUlatA''pannaM pratyayenAbhidhAnIyamiti yuktam / tathApi tena prayatnenaiva bhavitavyam, na tvanyeneti kuta iti cet / niyamena tathA vivaraNAt / bAdhakaM vinA tasyAnyathAkartumazakyatvAt / anyathA atiprasaGgAt / syAdetat, yasya kasyacit phalaM pratyanukUlatApattimAtrameva karotyarthaH, na tu prayatna eva, so'pi hyanenaivopAdhinA pratyayena vaktavyaH, na tu yatnatvamAtreNa, prayatnapadenAvizeSaprasaGgAt, tadvaraM tAvanmAtramevAstu lAghavAya, anyathA tvanukUlatvaprayatnatve dvAvupAdhI kalpanIyau, acetaneSu sarvatra gauNAstiGo'sati bAdhake kalpanIyA iti cet / ___141. 'gaGgAyAM jalam' 'gaGgAyAM ghoSaH' itivallaukikaprayogasyobhayathAdarzanAdityAzayavAn pariharati - tantava iti / na ca vAcyaM tantava: paTaM kurvantItyatra mukhyArthatve kimanupapannam / na hi karotirapi prayatnArthaH kintu kriyAsAmAnyavacana ityabhyupagamaH / nApi tantUnAM kartRtvAnupapattiH, na hi jJAnAM(nA)disamavAyakartRtvaM, kintu kArakAva(nta)ranairapekSyamityanye / dhAtupratyayamabhidhIyamAnavyApAravattvamartho'pi tantavaH paTamutpAdayanti / mitho yaH saMyogaH sa teSAmutpAdanamiti / na caivaM kAcidanupapattirAvirastIti / syAdetadityAdinaitadevAzakya tadeva nirAkariSyamANatvAditi / iha prAbhAkarA api 'bhAvArthAH karmazabdAH' iti sUtrasthAcchabdadvayAdityAdito dhAtvartha ekAM kAJcidavasthAmApanno bhAva iti vyAcakSate / tathAhi dhAtuH svarUpeNa bhAvamAcaSTe, AkhyAtaM tu yAvatA karmakSaNe nirUpaNaM phalaM siddhyati tAvati vartate, 'odanaM pacati' iti darzanAt, na Tekena karmakSaNenodanaH siddhayatIti / tadarthasya AkhyAtaprayogo virudhyate / [136A] ataH phalArtho vyApArasamUho bhAvyatvAd bhAvanetyucyate, bhAvyamAnazcAsau phalaM sAdhayatItyAzaGkate-tathApIti / ayamarthaH / yo'yaM pAkAdirUpo dhAtvarthastasya yA phalAnukUlatA saivAkhyAtapratyayenAbhidhIyatAm / anyathA kalpanAgauravAt / na tu prayatnAbhidhAnakalpanA, tatra pramANAbhAvAt / tasmAd vivaraNamapi karotItyAdipadaM dhAtvarthasyaiva phalAnukUlatAmupadarzayati / na [tu] prayatna Page #180 -------------------------------------------------------------------------- ________________ 165 * nyAyakusumAJjali stabakaH 5 iti / pAcako hi dhAtvarthaH tasyaudanaphalAnukUlatve 'devadattaH kASTherodanaM pacati' itivad odanaM pAkena pacatIti prayogapratyayaprasaGgAt / na caiva[ma]stviti vAcyam / kiM karoti / pacati pAkaM karotIti sarvajanasiddhatvAdityAzayavAn samAdhatte - bhavedapyetaditi / subodhamanyat / kasyacit phalAnukUlatAmAzaGkya pariharati - syAdetadityAdinA / ata eveti / cikIrSAprabhavo hi prayatnaH svasAdhyamanAgataM bhAvayati / tatra phalApekSayA tasya pUrvAvasthA sA yatnaH kRtiH citi: vAbhidhIyate / 142. atrocyate - kRtAkRtavibhAgena kartRrUpavyavasthayA / yatna eva kRtiH pUrvA parasmin saiva bhAvanA // 9 // yatnapUrvakatvaM hi pratisandhAya ghaTAdau kRta iti vyavahArAt / hetusattvapratisandhAne'pi yatnapUrvakatvapratisandhAnavidhurANAmaGkarAdau tadavyavahArAt karotyartho yatna eva tAvadavasIyate / anyathA hi yatkiJcidanukUlapUrvakatvAvizeSAd ghaTAdayaH kRtAH, na kRtAstvakurAdaya iti kuto vyavahAraniyamaH / tena ca sarvamAkhyAtapadaM vivriyate iti sarvatra sa evArtha iti nirNayaH / tathA ca samudite pravRttaM padaM tadekadeze'pi prayujyate, vizuddhimAtraM puraskRtya brAhmaNe zrotriyapadavat / anyathA'pi madhyamottamapuruSagAminaH pratyayAH, prathame puruSe jAnAti icchati prayatate adhyavasyati zete saMzete ityAdayazca gauNArthA evAcetaneSu / na ca vRttyantareNApi prayogasambhave zaktikalpanA yuktA / anyAyazcAnekArthatvamiti sthiteH / _142. saiva kRtireva bhAvanA kiMviziSTA, pUrvAparIbhUtA pUrvAparIbhUtatve satItyarthaH / na caivaMbhUto yatnapadasyArthaH / tatazca yatna eva bhAvanA, na tu vyApAra ityarthaH / karotyartho yatna eveti kuta ityata uktaM ghaTAdyaGkarAdInAM he[tu] mattvAvizeSe'pi kRtAkRtavyavahAraniyamena / atra ca yuktyantaramAha - kartRrUpeti / nanvevamapi pUrvAparI[136B]bhUtatvaM yatnatvamanukUlatvaM ceti tritayamevA''khyAtavAcyam, tritayAbhAve ca kathamAkhyAtapadaM pravartata ityAzaGkyAha - tathA ceti / yatnasya pUrvAparIbhUtatvAnukUlatve pravRttamAkhyAtam, jAtaM phalAnukUlatvaM tAvat kiM dhAtvarthasya, 'ratho gacchati' ityAdau prayujyate ? loke bhAktaH prayoga iti tAtparyam / samudite pravRttasya padasyaikadeze'pi pravRttirityatra nidarzanamAha - vishuddhmaatrmiti| uktaM ca - janmanA brAhmaNo jJeyaH saMskArairdvija ucyate / vidyayA yAti vipratvaM zrotriyastribhireva ca // ato janma-saMskAra-vidyAsu tisRSu zrotriyapadaM pravartata ityuktam / tathA ca kvacit brAhmaNamAtre prayogo bhAkta ityarthaH / api ca acetaneSvapi sarvatra gauNArthatvaM mA bhUdityAbhimAniko yatra vAcyatAvizeSastaccobhayathA'pyarjanIyamAyAtamityAha - anyatheti / yathA devadatta-yajJadattayoH parasparayuddhe 'tvaM yadi zarAn muJcasyahamapi zarAn muJcAmi' itivaccitrasthayorapi parasparasammukhayuddhe 'tvaM yadi zarAn muJcasyahamapi zarAn muJcAmi' iti pratyayaprayogayostulyatvAdekatramukhyatvamanyatra gauNatvam / tathA ca devadatto jAnAti icchati yatate adhyavasyati zete saMzete iti loke pratyayaprayogau tathA citrasthayorapi(sthA api) jAnanti icchanti yatante adhyavasyanti zerate saMzerata ityapi pratyayaprayogau tulyAviti / evaM tAvad 'gaGgAyAM jalaM' '[gaGgayAM] ghoSaH' vanmukhyagauNArthatvavyavasthiteH sarvajanasiddhatvena duSpariharatvAdityuktam - saMpratyakSAdizabdavadanekArthA eva jAnAtItyAdayaH zabdAH Page #181 -------------------------------------------------------------------------- ________________ 166 * vAmadhvajakRtA sRGketaTIkA santviti manyamAnamapi prayogavaidhaye'Naikatra vAca[ka]tvamanyatra gauNavRttyA [pra]yogopapattAvapi vAcakatvaM [137A] kalpate / gauNavyavahArApalApaprasaGga ityaniSTopadarzanena bodhayati - na ceti / 143. ata evAnubhavo'pi - yAvaduktaM bhavati pAkAnukUlavartamAnaprayatnavAMstAvaduktaM bhavati pacatIti / evaM tathAbhUtAtivRttaprayatno'pAkSIditi / evaM tathAbhUtabhAviprayatnaH pakSyatIti / na tu pacatIti pAkAnukUlayatkiJcidvAniti / anyathA'tithAvapi parizramazayAne pacatIti pratyayaprasaGgAt / api ca kartRvyApAra eva kuJarthazcetanazca kartA, anyathA tadvayavasthA'nupapatteH / na hyabhidhIyamAnavyApAravattvaM kartRtvam, anabhidhAnadazAyAM kurvato'pyakartRtvaprasaGgAt / nApyAkhyAtapratyayAbhidhAnayogyavyApArazAlitvaM kartRtvam, yogyatAyA evAnirUpaNAt / phalAnuguNamAtrasya sarvakArakavyApArasAdhAraNatvAt / nApi vivakSAto niyamaH avivakSAdazAyAmaniyamaprasaGgAt / svavyApAre nedamaniSTamiti cet / evaM tarhi 'svavyApAre ca kartRtvaM sarvatraivAsti kArake' iti nyAyena karaNAdivilopaprasaGgaH / na svavyApArApekSayA karaNAdivyavahAraH, kintu pradhAnakriyApekSayA / asti hi kAJcit kriyAmaddizya pravartamAnAnAM kArakANAmavAntaravyApArayogaH, na tvavAntaravyApArArthameva teSAM pravRttiriti cet / tarhi tadapekSayaiva kartRkarmAdivyavahAravizeSaniyame kiM kAraNamiti cintyatAm / svAtantryAdIti cet / nanu tadeva kimanyat prayatnAdisamavAyAditi vivicyAbhidhIyatAmiti / tasmAt sarvatra samAnavyApAra evAkhyAtArthaH / tathApi phalAnuguNataivAstu pratyayasya pravRttinimittam, prayatnastvAkSepato lapsyate iti cet / ___143. uktamarthamanubhavamukhena puraskaroti - ata eveti / [ pari ]zramazayAna iti / evaM kRtAkRtavibhAgeneti hetuM vyAkhyAya kartRrUpavyavasthayeti vyAkhyAtumupakramate - api ceti / tadvayavastheti / lakSaNAntarasaMbhavAditi bhAvaH / nanvasti lakSaNaM dhAtupratyayAbhyAM prAdhAnyenAbhidhIyamAnavyApAratvaM, yaduktam - yasya vyApAraM prAdhAnye[na] dhAturAkhyAtaM pratyayo vA'bhidhatte sa cetano'cetano vA svatantraH kartetyAzakya nirAkaroti - na hIti / atra hi tathAbhUtAbhisambandho vA vivakSitastaM prati yogyatA vA ? nAdya ityAha - na hybhidhiiymaaneti| dvitIyamAzalaya nirAcaSTe nApItyAdinA / phalAnuguNatvaM yogyatvamiti prAsaGgikatvAnnopAdeyamityAha - phaleti / 'vivakSAtaH kArakANi bhavanti' iti vaiyAkaraNasUtrasiddhamarthamutthApya nirAkaroti - nApIti / phalAnumeyaguNatayA vaktumiSTaM yat tat kArakaM kartR netaradityatra yad yadA phalAnugaNatayA vaktumiSyate tat tadA kartR[kAra]kaM bhavati, yadA tu vaktumicchA na bhavati tadA na, kartRtve vA sarvakartR prAptamityarthaH / atra zaGkate - svavyApAreti / samAdhatte - evaM tIti / pradhAnakriyoddezena pravRttirapi na kartRvyavahArabIjam, sarvakArakANAM tathAtvaprasaGgasya durvAratvAt / na ca vAcyam ArAdupakArakatvAt / sannipatyopakArakaM karaNam, karaNavyApAropakArakaM karmetyAdi / karturapi karaNavat sannipatyopakArakatvAvizeSaH / pUrvaM dhAtvarthasya phalAnukUlatvamAzaGkya parihataM saMprati lAtotate' yadvizeSAt tadvyAparasya vyavahAraparyantamanuvRtteH / tasmAdanyasya kartavyaM(rtRvya)vasthitasyAsambhavAt kartRvyavahAranimittaM prayatnAdisamavAya eva praSTavya ityAha - prayatnAdIti / na tvananyalabhyaH zabdArthaH iti mtiH| prakArAntaralabhyasya prayatnasya na pratyayavAcyatetyAzayavAn zaGkate - tathApIti / 1. bhraSTaH pAThaH / Page #182 -------------------------------------------------------------------------- ________________ 167 * nyAyakusumAJjali stabakaH 5 144. na, - bhAvanaiva hi yatnAtmA sarvatrAkhyAtagocaraH / tayA vivaraNadhrauvyAdAkSepAnupapattitaH // 10 // kena hi tadAkSipyeta / na tAvadanukUlatvamAtreNa, tasya prayatnatvenAvyApanAt / na hi yatnatvaikArthasamavAyyevAnukUlatvam / ata eva na saMkhyayA, tasyAH saMkhyeyamAtraparyavasAyitvAt / karDeti cet / na / dravyamAtrasyAkartRtvAt / vyApAravatazcAbhidhAne vyApArAbhidhAnasyAvazyAbhyupagamanIyatvAt / nApi dhAtvarthena tadAkSepaH / vidyate ityAdau tadasambhavAt / na hyatra dhAtvartho bhAvanA'pekSI, sattAyA nityatvAt / tatra na bhaviSyatIti cet / na / pUrvAparIbhUtabhAvanA'nubhavasyAvizeSAt / bhAvanoparAgeNa hyatathAbhUto'pyarthastathA bhAsate iti / na ca padAntaralabdhayA bhAvanayA'nukUlatAyAH pratyayArthasyAnvayaH / tadasambhavAt / na khalu prakRtyaiva sA'bhidhIyate / dhAtUnAM kriyAphalamAtrAbhidhAyitvAt / anyathA pAka ityAdAvapi bhAvanA'nubhavaprasaGgAt / nApi caitra ityAdinA padAntareNa / prakRtipratyayayorubhayorapyakArakArthatvAt / odanamityAdeH kArakapadatvAt tasya ca kriyopahitatvAt tenAbhidhAnamAkSepo vA, kathamanyathaudanamityukte kiM bhuGkte pacati veti vizeSAkAGkSati cet, na / pacatItyukte kimodanaM temanaM veti vizeSAGkSAdarzanAt / sA cAkSepAbhidhAnayoranyataramantareNa na syAt / tasyAM dazAyAM na cedAkSepo nUnamabhidhAnameveti / syAdetat, abhidhIyatAM tarhi kartA'pi / tadanabhidhAne hi saGkhyeyamAtramAkSipya saGkhyA kathaM kartAramanviyAt, na tu karmAdikamapi / zAkasUpau pacati zAkasUpaudanAn pacatItyAdau virodhanirastA saGkhyA caitra iti kartAramaviruddhamanugacchatIti cet / caitra odanaM pacatItyatra kA gatiH / ___144. bhavedapyeta[de]vaM yadyanyataH prayatnalAbho bhavenna tvasti [137B] prakArAntareNAnupapatterityAzayavAn samAdhimupakramate - bhAvanaiveti / tathA vivaraNadhrauvyAdityasya prAgeva [vi]vRtArthatvAdAkSepAnupapattita ityetadvivRNoti / te(?ke)na hIti / taditi prayatnatvamityarthaH / kreti AkhyAtArtheneti zeSaH / atra karketi dravyamAtramabhipretaM vyApAravadvA / nAdyaH, tanmAtrasyAkartRtvAdityakArakatvAdityarthaH / yathoktaM nyAyavArtikakRtA 'na dravyamAnaM kArakaM nApi kartRvyApAramAtram' ityAdi / dvitIye dUSaNamAha - vyApAravatazceti / nanu sattAyA nityatvena pUrvAparIbhAvo virudhyata ityata Aha - bhAvanoparAgeNeti / nanu mA bhUdAkSepo yadA padAntareNa bhAvanA'bhidhIyate anukUlatA cAkhyAtena, tathA ca bhAvanA AkSepamantareNApi prakRtipratyayArthayoriva parasparamatha(rtha)yobha(bha)viSyatItyAzayavAnAzaGkate - na ca padAntareti / tadasambhavAditi / yatnAtmakabhAvanAbhidhAyakapadAntarAsambhavAdityarthaH / etadeva vizadIkartuM vicAramatrArambhate - na khalviti / nApi caitra iti / prakRtistAvadatra zuddhaprAtipadikArthA, prathamAvibhaktirapi prAtipadikArthavacanamAtra iti pANinismRteH / kArakArthasya tu bhAvanArthatvaM sambhavet / yasya vyApAravata [138A] eva kArakatvAnnAnyasyetyarthaH / tasya ceti kathamanyatheti / yadi kArakapadenaudana[m] ityanena kri[yA]sAmAnyasyAkSepato vA'bhidhAnato vA na pratipAdanaM tadA kriyAsAmAnyasyAnadhigatArthatvAta kathaM tadvizeSajijJAsA syAt / tasmAda vizeSAkAkSAyAH sAmAnyAnubhavapUrvakatvAvinAbhAvAda odanamiti karmapadena kriyAsAmAnyamabhidhIyata ityarthaH / vizeSAkAGkSA hi pratipatturjijJAsA / sA cAvinAbhAvinyarthavizeSe bhavati / yathA dRSTe rasavizeSe jijJAsetyuktA(ktam) / na caitadeva kriyApadasyApyata eva karmasAmAnyA Page #183 -------------------------------------------------------------------------- ________________ 168 * vAmadhvajakRtA sRGkettaTIkA bhidhAyakatvaprasaGga ityAha - evami( pacatI )tyukte iti / tasyAM dazAyAmiti / saamaanyvishessyorubhyoruplbhi(bdhiH)| prAgabhAvakAle kena kasyAkSepa ityato vizeSAkAGkSAdarzanAt karmasAmAnyAbhidhAnamevetyatiprasajyetetyarthaH / tadevamAkSepato yatnalAbha iti pakSaM nirAkRtya yatnAbhidhAnasAmarthyasaMbhava [i]tyabhihite vibhAgabalena prayatnAbhidhAnapra(ma)stIti prayatno'pyabhidhAna(dhIyatA)miti pakSaM nirAkartumAzaGkate - abhidhIyatAmiti / __145. ekatra nirNItaH zAstrArtho'paratrApi tathA, yavavarAhAdivaditi cet / na, pacyate ityAdAvapi tathAbhAvaprasaGgAt / caitrAbhyAM caitrairiti virodhanirastA sUpa ityaviruddhaM karma samanukrAmatIti cet / caitramaitrAbhyAM zAkasUpau pacyete ityatra kA gatiH / anyatra nirNItenArthena vyavahAra iti cet / na, pacatItyAdAvapi tathAbhAvaprasaGgAt / tatra pUrvaka eva nirNayaH, pacyate ityatra tvapara iti cet / na, vizeSAbhAvAt / AtmanepadaparasmaipadAbhyAM vizeSa iti cet / na, pacyate pacate pakSyate ityAdau viplavaprasaGgAditi / dRzyate ca samAnapratyayAbhihitenAnvayaH saGkhyAyAH / tad yathA - bhUyate supyate ityAdau / na hi tatra kA karmaNA vA anyenaiva vA kenacidanvayaH kintu bhAvenaiva / ananvaye tadabhidhAyino'narthakaprasaGgAt / AkSiptena cAnvaye tatrApi katraivAnvayApatteH / ko hi supyate svapitItyanayoH kAkSepaM prati vishessH| 145. yavavarAheti / 'yavamayazcarurbhavati' ityatra dIrghazUkasya vAcyatAyAM vyavasthApitasya anyatrApi 'yavairyajeta' ityatrApi tasyaiva vAcyatAyAmityarthaH / tathAbhAvaprasaGgAditi / AkhyAtAbhihitabhAvanAyAstatrAnvayaprasaGgAt / tathA ca devadattenaudanaH pa[138B]cyata iti prayogo na syAt kintvodanaM pacyate devadatta iti bhAvaH / pacatIti yathA zAkasUpau pacyete ityatra karmagatA saGkhyA'bhidhIyate tathA 'devadatta odanaM pacati' ityatrApi karja(ma)gatasyaikatvasyAbhidhAnaprasaGgaH / tatra pUrvaka eveti / 'zAkasta(sU)paudanAni pacati' ityatraikatvasya karmaNi viruddhatvAt kartRgatamekatvaM pratipAdyata ityatra pUrvaka eva nirNayaH, pacyate ityatrAparaH karmagatamekatvaM pratipAdyata ityarthaH / pacate iti / yadA vA tasya karmagataikatvaM pacate ityasyApi karmagataikatvam, naikaM prati pa(pra)tipAdakatvaM syAdityarthaH / nanu yathAkhyA[tama] bhidhIyate kA ca, tadApi kathaM saGkhyAyAH ka; sahAnvaya ityata Aha - dRzyate ceti / yathAhi bhAvotpannenAkhyAtena bhUyata ityAdau bhAvagatamekatvaM pratipAdyate bhAvasya saGkhyAyAzcaikapratyayAbhihitatvAt / tathA karturAkhyAtAbhidhAne kartuH saGkhyAyAzca samAnapratyayAbhihitatvena parasparamanvaya ityarthaH / nanu kAdibhiranvayo yadi bhavet tadA ko doSa ityata Aha - ananvaya iti / kAdivad bhAvanayA'pyananvaye'nanvitameva syAt / tathA ca paurvAparyAyogAdapratisambaddhArthakuNDamajAjinamitivadapArthakaM nigrahasthAnamityarthaH / nanu bhAvanAkSiptenAnyena kenacidanvayo'syA bhaviSyatItyata Aha - AkSiptena ceti / yadyAkSi[139A]ptena saGkhyAyA ayaM yo'bhidhIyate yathA pacatItyatrAkSiptena kA saGkhyAyAstu yo'bhidhIyate tathA liGAdAvapyAkSiptena katraivaM sa[]khyAyA anvaye yo'stvityarthaH / ko hIti / AkSepakAraNabhAvanAbhidhAnasyobhayatrAvizeSAdityarthaH / 146. syAdetat, bhAvakarmaNorityAdyanuzAsanabalAt tAvat bhAvakarmaNI pratyayavAcye, tatastadabhihitA saGkhyA tAbhyAmanvIyate / yastu pratyayo na tatrotpannaH tadabhihitA saGkhyA 'mukhyaM vA Page #184 -------------------------------------------------------------------------- ________________ 169 * nyAyakusumAJjali stabakaH 5 viparyayaprasaGgAt / 'zeSAt kartari parasmaipadam' 'kartari zab' ityanuzAsanabalAd bhAvakartArau pratyayavAcyau, tatastadabhihitA saGkhyA'pi tAbhyAmanvIyate / yastu pratyayo na tatrotpannaH tadabhihitA saGkhyA tenaiva nyAyena karmabalamAzrayediti niyamopapatteH / tasmAnmatikardamamapahAya yathAnuzAsanameva gRhyate iti prAptam / evaM prApte'bhidhIyate - AkSepalabhye saGkhyeye nAbhidhAnasya kalpanA / saGkhyeyamAtralAbhe'pi sAkAGkSaNa vyavasthitiH // 11 // 146. bhAvakarmaNoriti / 'bhUyate devadattena' 'kriyate kaTakaH' ityatra bhAvakarmaNoranuzAsanabalAd bhAvakarmaNI pratyayavAcye / yastu bhAve karmaNi vA notpanno yathA karotIti tadarthe ra] bhihitA saGkhyA kartAramevAnugacchati / kartuH kArakeSu mukhyateti / 'agrA(AgnA)vaiSNavamekAdazakapAlaM [caruM] nirvapet' 'agrA(AgnA)sArasvatamapyaprayojayet' iti / atrAgnAvaiSNavadharmA agrato bhavantvatha sArasvatadharmA ityaniyame prApte AgnAvaiSNavadharmA eva prathamaM bhavanti / atra pUrvacoditatvAditi hetuH / pUrvaM hyAgnAvaiSNavAzcoditA iti tasyaiva prathama dharmA bhavanti nottarasya sArasvatasya, tena dharmAntarANAM virodhAt pUrvadhamaireva cottarasya siddhernottaraH sArasvataH svadharmAn prayojayati / asyodAharaNaM lokavaditi / yathA loke vivAde prastute yatra sAkSidvayaM pRcchyate, tatra prathamaH pRSTo yadi tamarthamanujAnAti, kAmaH(maM) [dvitIyaH] pRSTazcApalapati, tatra prathamapRSTavyavahAreNaiva vyavahAro nottarasya, ta[sya]mukhyatvAt / yathA loke mukhyaM mukhaprakSAlenAdIti kecidudAharanti / atrApi kArakeSu prathama kataiva codita iti kramavyatikrame prayojanabAdhanayorabhAvAdaviziSTasaGkhyA kartAramevAzrayata iti yuktamitya[139B]rthaH / tenaiva nyAyeneti / mukhyatvAdityAdinyAyenetyarthaH / karmabalamAzrayediti / tathA ca va(pa)cyate devadatta odanamiti [na] syAt kintu devadattena pacyate odana ityarthaH / yathAnuzAsanamiti pANinyAdisUtreNetyarthaH / tena kartari vihitasya pratyayasya kartRvAcakatve karmaNi vihitasya karmavAcakatvamidaM svIkartavyam / anyathaSTi(thA zabda)vyavasthi[tya]nupapatterityarthaH / ananyalabhyasya zabdArthatvAt / AkSepalabhyatve tu da(ta)danupapatteH / sAkAkSi(kSa)vyavasthitezcAtiprasaGganirAkaraNam / tathA ca vyavasthopapadyate iti sarvaM samaJjasamityAha - AkSepalabdha(bhye) iti / nanvevamapi saGkhyAyA vizeSastu kathaM labhyata ityata Aha - saGkhyeyamAtreti / ___147. saGkhyA'pi tAvadiyaM bhAvanA'nugAminI, yaM yaM bhAvanA'nveti taM taM saGkhyA'pIti sthite; ekapratyayavAcyatvaniyamAt / bhAvanA ca zuddha prAtipadikArthamAtramAkAGkSati / na hi vyApAravantaM vyApAra Azrayate, AtmAzrayatvAt, samavAyaM prati tadanupayogAt, vijAtIyavyApAravato'kartRtvAcca / na ca dvitIyAdyAH prAtipadikavibhaktayaH / tataH prathamAnirdiSTenaiva bhAvanA'nvIyate iti tasyAnvayayogyatAniyamAt saGkhyA'pi tadanugAminI tenaivAnvIyate iti nAtiprasaGgaH, naJarthavat / yathA hi caitro na gauro na spandate na kuNDalItyAdau vizeSaNavizeSyasamabhivyAhArAvizeSe'pi nA tadanabhidhAnAvizeSe'pi naJarthasyavizeSaNAMzairevAnvayo na vizeSyAMzena / nanu bAdhAt tatra tathA, na hi vizeSyeNa tadanvaye vizeSaNopAdAnamarthavad bhavet, tanniSedhenaiva vizeSaNaniSedhopalabdheH / ubhayaniSedhe cAvRttau vAkyabhedAdanAvRttau nirAkAGkSatvAditi cet / na, tulyatvAt / samAnapratyayopAttabhAvanA''kSiptAnvayopapattau 1. mudritamUle tu 'karma samAzrayet' iti pAThaH / Page #185 -------------------------------------------------------------------------- ________________ 170 * vAmadhvajakRtA sRGketaTIkA parityAge nirAkAGkSAnvayAnupapatteH / na hyanyatarAkAGkSA anvayahetuH, api tUbhayAkAGkSA / prAtipAdikArtho hi phalenAnvayamalabhamAnaH kriyAsambandhamapekSate, bhAvanA'pi vyApArabhUtA satI vyApAriNamityubhayAkAGkSA anvayahetuH / kaTaM kaTenetyAdi tu kArakatayaiva phalasamanvitaM na vyApArAntaramapekSate iti nirAkAGkSamiti / _147. zlokaM vyAcaSTe - saGkhyA tAvaditi / saGkhyApIti sthiteriti / samAnapratyayopAttabhAvanA kSiptAnvayopapattAvityAdinA vakSyamANavAkyabalAditi bhAvaH / etadevamanagni(gni) bhAvayati / ekapratyayeti / nanu bhAvanApi bhAvamAtrAkAkSiNI kathaM saGkhyeyavizeSAnvayaM saGkhyAyAH kartumISTa ityata Aha - bhAvanA ceti / kuta ityata Aha - na hIti / hi yasmAdarthe / AtmAzrayatvAditi / vyApAravattvenaiva vyApAravattvopapAdanAdityarthaH / vyApArAntarakalpanAyAmanavasthAnAditi zeSaH / nanu vyApAravattvenaiva vyApArasya samavAya upapAdayiSyatItyata Aha - samavAyaM pratIti / yadyapi cAtra vyApArApekSatve vyApArasamavAyasyAnavasthaiva dUSaNaM tathApi samavAyasya nityatayA vyApAropta(rAnta)rAnupayoga[140A] ityayamudbha(dbhA)vaye(ne')parAdha iti ta eva darzinaH / kiJca bhAvanA tu svAnvayAya sajAtIyavyApAravattvaM vA''kSipati anyajAtIyavyApAravattvaM vA / AdyenAnavasthAnmA(namA)[tmA] zrayaprasaGga uktaH / dvitIye tvApo gRnvi(gandhava)dityanvaya iti darzayannAha - vijAtIyeti / na hi ghaTaniSpAdanAnuguNavyApAreNa pA[ka] kartRtvam, pAkotpattyanukUlavyApAreNa vA ghaTakartRtvam, kulAlaM pAsupakatAyA dRSTamiti / nanvAkAGkSA tu zuddhaprAtipadikabhAvanA / tathApi dvitIyAvibhaktirUpopAdAnopanItenApi kuto nAnvaya ityata Aha - na ca dvitIyAdyA hIti / na caitra ityAdinA jAtiguNakarmAni(Ni) yathAlikhya vikalpya pratibhAsaM niSedhyatayA darzayati - AvRttAviti / eSA hyatra vacanavyaktiH, yaM tAvanna tathaiva caitrapadavyo(vyA)pIti / uddezyavizeSaNavivakSAyAmityarthaH / -- AvRttirnAsti tat kuto vAkyabheda ityata Aha - [ A ]vRttAviti / prathamoccArite'pi yena kenabhi(ci)nniSedhyena caritArthatvAt / yA te vyAkhyAtAbhihitabhAvaneva vrIhibhirityupAttakaraNa - - baddho na yavairiti / tade(dA) karaNAntaramAkarSatItyarthaH / sAmAnyAkSepe'pIti / yadyapi vyApArabhUtA hi bhAvanA vyApAre(ri)sAmAnyamAkSipati - na tu kartRbhUtavyApArivizeSaH - tathApi sAkAGkSaNa vyApAriNA prAtipadikArthenAnvIyate, na tu kArakAdha(nta)reNa tasya nirAkAGkSatvAt / ubhayAkAGkSAma(me)va darzayati - prAtipadiketi / akArakatayA prAtipadikArthasya phalenAnvayAbhAvAt [140B] phalAnvayasiddhyarthaM dvArabhUtavyApArAkAGkSA vyApArabhUtAyAzca bhAvanAyA: vyApAryAkAGkSA / ata ubhayAkAGkSAyAmubhayoranvayo bhavati / kArakapadasya tu kArakatvenaiva phalAnvayAt bhAvanAyA nAkAGkSA'stItyarthaH / __148. ata eva 'Asyate supyate' ityAdau nAkSiptenAnvayaH / na hi caitreNeti tRtIyAntazabdasya bhAvanAyAmAkAGkSA'sti / bhAvyAkAGkSA'stIti cet / na, phalena zayanAdidhAtvarthenAnvayAt / phalasambandhinazcAtra karcanatirekAt, na hi zayanAdayo dhAtvarthAH kaJatirekisambandhAH / na ca phalatatsambandhivyatirekeNAnyo bhAvyo nAma yamapekSeta / syAdetat, kimiti na prayujyate kaTaH karoti caitramityAdi, abhihitAnabhihitavyavasthA'bhAvAditi cet / na, caitramiti prathamAntasyAsAdhutvAt / dvitIyA 1. bhraSTaH pAThaH / Page #186 -------------------------------------------------------------------------- ________________ 171 * nyAyakusumAJjali stabakaH 5 ntasya tu karmavacanatvena tatsambandhAd bhAvyAnapekSaNIbhAvena bhAvakamAtramapekSeta / na ca kaTasya caitraM prati bhAvakatvam, viparyayAt / anAptena tu vivakSAyAM prayujyata eva / prayujyatAM tarhi kaTaH karoti caitra ityAdi / na, nityasandigdhatvena vAkyArthAsamarpakatvAt / tatastadupapattaye vizeSasya vyaJjanIyatvAt / vyajyatAM tarhi tRtIyayA caitreNeti, evaM devadattaH kriyate kaTamiti vyajyatAM dvitIyayeti cet / na, aprayogAt / na hyanAptenApyevaMprAyANi prayujyante / lakSaNAvirodhena kuta etadeveti cet / lokasyAparyanuyojyatvAt / na hi gArgikayeti padaM sAdhviti zlAghA'bhidhAyipadasannidhimanapekSya prayujyate / tasya tadupAdhinaiva vihitatvAditi cet / etadeva kutaH ? loke tathaiva prayogadarzanAditi cet / tulyam / karotItyAdikakarmavibhaktisamabhivyAhAreNaiva prayujyate, kriyate iti kartRvibhaktisamabhivyAhAreNaiveti kimatra kriyatAm / imameva vizeSamurarIkRtyAnabhihitAdhikArAnuzAsanena hyetAvAn parAmarzaH sarveSAM hRdi padamAdadhAtItyabhidhAnAnabhidhAnavibhAga eva vyutpAdanadazAyAM pezala iti / syAdetat, bhavatu sarvAkhyAtasAdhAraNI bhAvanA, kAlavizeSasambandhinI sA laDyadyarthaH, kAlatrayAparAmRSTA liGartha iti cet / na, yatnapadena samAnArthatvaprasaGgAt / viSayoparAgAnuparAgAbhyAM vizeSa iti cet / yAgayatnavAnityanena sAmyApatteH / iSTa evAyamartha iti cet / na, ito vatsarazatenApyapravRtteH / phalasamabhivyAhArAbhAvAnna pravartate iti cet / na, svargakAmo yAgayatnavAnityato'pyapravRtteH / tat kasya hetoH ? na hi yatno yatnasya heturyatnapratItirvA yatnasya kAraNam, api tvicchA / na ca sA'pi pratItA yatlajananI yena saiva vidhyartha ityanugamyatAm, api tu sattayA / na ca liGaH zrutikAle sA satI / ____148. nanu yadi svapI(pi)ti ityAdAvAkSiptena kartA'nvayastadA supyate ityAdAvAkSiptena. kA'nvayo'stItyata Aha - ata eveti / yata ubhayAkAGkSAnibandhanaH sambandho'to nirAkAGkSayorna ghaTata ityarthaH / kartuH kAraNatayA'nvitasya bhAvanAyA nirAkAkSitvAt / nanu tathApi bhAvanAyAstAvad bhAvyAkAGkSA nAsti na ca bhAvyamanyadasti / tataH katrai(ta~)va kenacidrUpeNa bhAvyo vaktavya ityata Aha - na, phaleneti / tathApi bhAvanAyAH phalasambandhitayA karmakAGkSA'stItyata Aha - phalasambandhinazceti / na hyakarmakeSu dhAtuSu phalasambandhi karmAsti kintu kataivAtra phalasambandhItyarthaH / abhihitAdivibhAgAnabhyupagame sarvaviSbhA(zeSAbhA)va lokasyeti, yathoktam - siddhAnugamamAtraM hi karturyuktaM parIkSakaiH / na sarvalokasiddhasya rakSaNena nivartanam // iti // uktaM ca pANinIyairapi 'labdhasthityanurodhAttu kvacidAzrIyate' iti / etadevAgre spazreSThayiSyati(spaSTaM bhaviSyati) / imameva vizeSamurarIkRtyetyAdinA yathA vA(bA)hyavAstavo'pi prakRtipratyayavibhAgo balAd ziSTaprayogasteSAM [padAnAM] ta[t]padArabhasanidhAnena yukteriti mantavyam / yaduktam - yatnasya sarvAkhyAtasAdhAraNatvAt 'pacati' ityAderapi vidhyarthatvaprasaGga iti / tatra samAdhA]namAzaGkate - syAdetaditi / atra uktApravRtteriti Page #187 -------------------------------------------------------------------------- ________________ 172 * vAmadhvajakRtA sRGketaTIkA dUSaNaM pratijJAtaM nivezayitumAha - yatnapadeneti / kuto'pravRttirityAzaGkya prAguktavirodha iti / tadidAnI vizeSayannAha - tat kasyeti tat kasmAd hetorityarthaH / SaSThI hetuprayoga iti hetoH SaSThIvidhAnAt / virodhaM vizadayannAha - na hIti / yatnasya yatnahetutve svAtmani vRttivirodha ityarthaH / astu tarhi icchaiva kartRdharmA vidhirityAzaGkyAha - na ceti / atra ca asattvAditi prAkpratijJAtamAvezayannAha - api tvityAdinA / 149. na ca liGeva tAM janayati / arthavizeSamapratyAyantyAstasyAstajjanakatve vyutpattigrahaNavaiyarthyAt / anupalabdhaliGabaccecchA'nutpattiprasaGgAditi / etena vRddhavyavahArAd vyutpattirbhavantI bAlasyAtmani pravRttiheturyo'vagatastamevAzrayet, svayaM ca kuryAmiti saGkalpAdevAyaM pravRttaH, tataH sa eva liGartha iti nirastam / kuryAmiti prayatno vA syAdicchA vA ? nAdyaH, svAtmani vRttivirodhAt / na dvitIyaH, sA hi sattayaiva prayatnotpAdinI, na ca liGaH zrutikAle sA satItyuktam / phalecchA tu nisargavAhitayA satyapi na prayatnaM prati hetuH / anyaviSayatvAt / tadarthaM ca zAstravaiyarthyAt / tasyAH kAraNAntarataH eva siddheH, tatpratipattyarthamapi zAstrAnapekSaNAt, tasyA manovedyatvAt / aprApte ca zAstrAnavakAzAt / tadabhidhAne ca svargakAma iti kartRvizeSaNapaunaruktyAt, tadA hi yajetetyasyaiva yAgakartA svargakAma ityarthaH syAt / 149. pratyayatyAgAditi nivezayituM bhUmimAracayati - na ca liGgeva tAmiti / eteneti vRddhavyavahArasaGkalpasyArthe vyutpattivyavahAre vA tadeva prayojyavRddhasya pravRttihetutvena kalpanIyam / va(ya)taH svAtmani pravRttihetutvenAvagatam / svAtmani niyamane iSTasAdhanatAjJAnaM pravRttihetutvenAvagatam / na hi siddhasya padArthasya iSTasAdhanatAvagamaH pravRttihetuH kintu iSTasAdhanAsamAyamamartha(iSTasAdhanaM mamAyam) iti pratipatteranantaraM yo'yaM kuryAmiti saGkalpa utpadyate tadavagamAdarha(ha) pravRttaH, ato'yamapi pravartamAnaH prayojaka(jya)vRddhaH saGkalpAdeva [pravRttaH] ityanuminoti / ta[ta]zca saGkalpajJAnaM lizabdoccAraNAdanantaraM jAtamiti liGzabdameva tatkaraNamityavagacchati / [141B] liGgaH saGkalparUpavidhipratipAdakatvameveti paramatamatra niSedhyatvenAbhipretamiti svAtmani vRttivirodhAdityanenApi virodhya(dha)ta iti zlokaikadezo vivRttaH / cikIrSArUpaM saGkalpaM dUSayati - sA hIti / etena sattvAditi saGgrahazlokAMzo'pi [vi]vRtaH / na tu phalecchA liGaH zrutikAle satI / tathA ca saiva liGartho bhaviSyatIti matamAzaGkyApAkaroti - phalecchA tviti / kuta ityata Aha - anyaviSayatvAditi / sAdhane khalu puruSaH pravartate na phale tasya siddhyasiddhayorubhayorapi pravRttiviSayatvAnupapattevai(1)yadhikaraNyenecchAyAH pravRttijanakatve'tiprasaGgAdityarthaH / dUSaNAntaraM samuthino(tthApaya)ti - tadarthaM ceti / phalecchA khalu zAstramutpAdayet pratipAdayedvA ? Aye tasyA iti nisargasundarasvargAdiphalajJAnAdervaiyarthyam / dvitIyamAzaya dUSayati - tatpratipatyarthamapIti / kimato yadyevamityata Aha - aprApte ceti / prApte tvanavakAzAderiti zeSaH / avakAze'pi vA paunaruktyalakSaNamabhidhAnasAGkaryaM prasajyata ityAdarzayannAha - tadabhidhAne svargakAma iti / kathamityata Aha - tadA hIti / tacca vaiyadhikaraNyena icchA pravRttiM janayatIti / 150. yadi ca phalaviSayaiva sAdhanaviSayaM prayatnaM janayet, anyatrApi prasuvIta, niyAmakAbhAvAt, hetuphalabhAva eva niyAmaka iti cet / na / ajJAtasya tasya niyAmakatve liDaM vinA'pi svargecchAto yAge pravRttiprasaGgAt / jJAtasya tu tatsAdhanatvasya niyAmakatve tadicchaiva tatra pravartayatu / yo yat Page #188 -------------------------------------------------------------------------- ________________ 173 * nyAyakusumAJjali stabakaH 5 kAmayate sa tatsAdhanamapi kAmayata eveti niyamAt / na ca sA tadAnIM satI / na ca tajjJAnameva prayatnajanakam, tacca liGA kriyate iti yuktam / svargakAmo yAgacikIrSAvAnityato'pi pravRttiprasaGgAt / liGo vecchAM pratItyAnicchannapi sarvaH pravarteta / svasambandhitayA tadavagamastathA na tu sAmAnyata iti cet / na / prathamapuruSeNa tadabhidhAne tasyAvidhyarthatvaprasaGgAt / odanakAmastvaM pAkacikIrSAvAnityato'pi pravRttyApattezca / api ca saGkalpajJAnAt yadi prayatno jAyeta tathApi saGkalpasya kuto janma kimarthaM ca / saGkalpajJAnAdeva, prayatnArthaM ceti cet / nanvicchAvizeSaH saGkalpaH, sa tAvat sukhe svabhAvataH, tatsAdhane caupAdhikaH, saGkalpaviSayastu katham ? tatsAdhanatvAdeveti cet / tarhi tatsAdhanatvajJAnAt na tu saGkalpasvarUpajJAnAd bhavitumarhati iti / anyatheSTasAdhanatAjJAnamapyanarthakamApadyeta / tasmAt saGkalpaH pravartaka ityabhyupeyate, kintu sattAmAtreNa na tu jJAta iti nAsau vidhiH / jJAnaM ca viSayopahAreNaiva vyavahArayati iti tadviSaya evAvaziSyate iti kartRdharmavyudAsaH / ___150. kasyeyamA[kAG] kSetyAzaGkyAha - yadi ceti / niyAmakamAzakyate - hetuphaleti / phalecchA [prayatna]majayantI na sarvatra kintu phalakAraNa eveti nAtiprasaGga ityarthaH / vikalpya nirAkaroti - ajJAtasyetyAdinA / tadicchaiveti sAdhanaviSayecchaivetyarthaH / nanu sukhAnuyA ----- [142B] kathaM na tatsAdhanaM viSaya ityata Aha - yo yaditi / sukhasAdhanasya jIvopAdhikaM sukhamastyeveti bhAvaH / anu(stu) tIcchA sAdhanaviSayA prayatnajananI liGartha ityata Aha - na ceti / nanu mAna ---- cchA satI tajjJAnameva pravartakamastu / tacca liGA kriyata iti matamAzaGkyAniSTapradarzanena nirAkaroti - na ceti / saGkalpaviSayastviti / saGkalpaviSayo yaH saGkalpya vi - - - - - jJAyatAmityarthaH / na hi saGkalpajJAnameva saGkalpasya kAraNamityAzayaH / tIti / tathA ceSTasAdhanameva vidhi: syAt na tu saGkalpaH, tena rUpeNApravartakatvAdityabhiprAyaH / yazca mahAbra--- vidhiricchA prayatno vA bhavet kAryam, na tu ta[j]jJAna[me]vetyabhidhAyAtra vipratipannasya naiyAyikasya stanyAbhilASamevAha stana(nya)pAne zi[zo]rapi pravRtti(tteH) kAraNaM sAkSAdakSapAdo mahAmunirityanenAvi[ro]dha uktaH / tasyAvirodhamupasaMharati - tasmAt saGklpeti / nanu kartRdharmeSu prayatna icchA vA na vidhiH / jJAnaM tu bhaviSyatIyata Aha - jJAnaM ceti / na hi nirviSayaM jJAnaM pravartakam, sarvasya sarvatra pravRttiprasaGgAt / viSayavizeSAvacchinnatve tu yadviSayopahAreNa pravartayati sa evArtho vidhirityarthaH / 151. astu tarhi karmadharmaH / netyucyate - atiprasaGgAnna phalaM nApUrvaM tattvahAnitaH / / tadalAbhAnna kAryaM ca na kriyA'pyapravRttitaH // 12 // karma hi phalaM vA syAt, tatkAraNamapUrvaM vA, tatkAraNaM kriyA vA ? na prathamaH phalecchAyAH pravRttiM prati ahetutvAt, atiprasaGgAdityuktatvAt / na dvitIyo'vyutpatteH / liGo hi pravRttinimittamapUrvatvaM vA syAt, ubhayaM vA ? na prathamaH, zabdapravRttinimittasyApUrvatvasya pramANAntarAdavagatAvapUrvatvavyAghAtAt, anavagatAvavyutpatteH sambandhino'navagame sambandhasya pratyetumazakyatvAt / tata evAvagatAvitaretarAzrayadoSAt / na ca gandhavattvenopanItAyAM pRthivyAM pRthivIzabdavat apUrve pravartate liGiti yuktam / tatrobhayorapi pratIyamAnatvena sandehakalpanAgauravapuraskAreNa pRthivItva eva saGgativizrAnterupapatteH, na Page #189 -------------------------------------------------------------------------- ________________ 174 * vAmadhvajakRtA sRGketaTIkA tvatrApUrvatvapratItiH / syAdetat, kAryatvamupalakSaNIkRtya tAvadeSA liG pravRttA, tadupalakSitazca yAgo vA yatno vA'nyo vA zabdetarapramANagocaro nAdhikArivizeSaNasvargasAdhanasamarthaH / na cAkAmyaphale kAmI niyoktuM zakyate / tato'nyadevAlaukikaM kiJcidanenopalakSyate, yo liGAdipravRttigocara iti kimanupapannamiti cet / upalakSaNaM hi smaraNamanumAnaM vA / ubhayamapyanavagatasambandhenAzakyam / 151. tadevaM kartRdharmo vidhi[riti pakSaM] vistarato nirAkRtya karmapakSaM nirAkartumupanyasyati - astu tIti / nirAkaroti atiprasaGgAdityAdinA / athApUrvasya karmasya [142B] apUrvasya zabdetarapramANAgocaratvaM vyavasthitam, dharme codanaiva pramANamityabhyupagamAt / idAnIM liGgo vyutpattimapUrve'bhyupagamA[t] kuto bhavatAmapUrve pramANAntaraM pravRttamityapUrvatvahAnirityApatitamityAha - tattvahAnita iti / na tu kAryatve nanupAdhinA(nanu kAryatvena upAdhinA) upanIte'pUrve kAryatvenaiva nimittena pravartiSyate liGityAha - tadalAbhAditi kAryApUrva(vA)lAbhAdityarthaH / pra[mANA]ntarapraNI(tI)te hi vastuni kenacinnimittena kiJcitpadaM pravartate, na tvapratIte iti bhAvaH / karma hIti / kriyata iti vyutpattyA sarvatra karmapadaM pravartate iti boddhavyam / tadalAbhAnna kAryateti / nirAkaraNIyamAzaGkya utthApya nirAkaroti - na ca gandhavattveneti / syAdetaditi / tathAhi - vRddhavyavahArAd vyutpadyamAno bAlaH svAtmanyavagatameva pravRttihetuM liGgArthamAzraya[mavadhArayati], na kriyAmAtrAvagamAt, nApi phalamAtrAvagamAt, nApi phalasAdhanatvAvagamAt, kintu kAryamAtrapratyayAt pravRttaH / na khalvantata: stanapAnAdikAmapi kriyAM kAryatayA yadi stanenAvagatavAna(n) tAvat tasyAmapi pravRttaH tatau vA yo(tatropAyo) dvArabhedena liGgAdevAnvitAbhidhAnasiddhau yogyaM vAnvIyata iti kAryAnvitAbhidhAnasiddhe codanAsiddhe codanAbhidhAnAt tatraiva kAryamarthapratipAdakata eva prAmANye vyavasthAM nIte'tha svasiddhAnte cAvadhRte niyojyavizeSaNatayA kArye vidite svargAdiphale ca niyojyavizeSaNe nirmAte kAmyamAnaphalotpAdanasamarthaniyojyavi[143A]ziSTakAryaM vaidikailiGadipratyayairabhidheyIkriyate / tathA'bhidheyIkRto na yAgaH zakya: kalpayituM tasyAcirasthiratvAt, vipAkakAlAnavasthAnAt, avyavahitasAdhyalakSaNasAdhanAnvayAyogAt, yAgasyaiva nityatvakalpanAyAM mAnAntaravirodhAt / yathoktaM svargayoH kAryatvamutsRjya tanmadhyavartino'pUrvasyaiva sakalAstikasiddhAntasiddhasya kAryatvaM vedo bodhayati / anyathA svargotpAdanasamarthaliGgAdibhirabhi--- / tadA tatra ka(kiM) syAt / tasya svayaM duHkharUpatayA svaviSayApekSAvat pravRttisiddhaye garbhavAsopakAranyAyena svavRddhi(ddhiH) svargamaGgIkaroti / tadevaM sakalaM manasi nidhAyoktaM gurubhiH / ArambhaviSayo hi karmasaJcArAbhA[vo] vidhyarthaH / svargakAmasya cAsAviti / Arambhasvarga iti bhrama itya antataHstanapAnAditRptikArye'pi sA kriyA / yAvanmAtreNa sAdhyate tAvataiva pravartate / / tatra lokAnusAreNa kriyA kAryeti yadyapi / tathApi vede'pyevaM tu siddhAn]te'vasthite sati / / svargakAmAdayaH sarve niyojyatvena saMsthitAH / / Page #190 -------------------------------------------------------------------------- ________________ 175 * nyAyakusumAJjali stabakaH 5 svargAdikAmayogAcca sAdhyatvenaiva gamyate / tena sAdhyatvaparyantasvargAdIcchAvizeSitaH / tadeva zaknuyAd boddhaM kAryaM yat kAmasAdhanam / iti prAbhAkarAdigarvasaGkSapaH / etannirAkaroti - neti / tathAhi gaGgAdipadaM tIramupalakSayatItyasyAyamarthaH / yatra tat svArthamabhidhAya pratItacarasvarUpasambaddhaM tatsambandhinaM smArayati tadavinAbhAvinamanumApayatIti vA / anyathA lakSaNAbIjAvinAbhAvAbhAvAt pratyAsattyanusmaraNaprayAsavaiphalyaprasaGgAcca / ta[5] dihApi kAryatvamapUrvatA pratItacaramupalakSayitumalamityAzayavAn vikalpayati - upalakSaNaM hIti / 152. na hi saMskAravanmanovadadRSTavad vA kAryatvamapUrvatvamupalakSayati, jJAnApekSaNAt / tato hastIva hastipakam, dhUma iva dhUmadhvajam, tatsambandhajJAnAdupalakSayet, na tvanyathA / tathA ca nyAyasampAdanA'pyaraNye ruditam, na hi yuktisahasrarapyavidite saGgatigraho'viditasaGgatirvA zabdaH pravartate iti / etena bhedAgrahAt kriyAkArye vyutpattiriti nirastam, na hyajJAte bhedAgraho vyavahArAGgam, atiprasaGgAt / kiJcApUrvatve pravRttinimitte kalpyamAne laukikI liGanarthikA prasajyeta, tatropalakSaNIyAbhAvAt / tatra kAryatvameva pravRttinimittamiti yadi, prakRte'pi tathaivAstu klRptatvAt sambhavAcceti / 152. nanu mano dRSTasvarUpaM sambaddhamevAnumApayati smArayati ceti dRSTacaraM tathehApi syAdityAzakya nirAkaroti - na hIti / upalakSaNaM [jJApayati], na janayatItyarthaH / nanu nyAyasampAdanayA'pUrvasya pratItirasti na vA / evaMsati pramANApUrvatvavyAghAtaH / nyAyasampAdanAyA apramANatvAt / yathAbhUtapramANasApekSA[rtha]paricchedakatvena smRtirapramANaM tathA bhAvipramANasApekSArthaparicchedakatayA nyAyasampAdanA'pi smRtivadapramANaM smRtireva vetyata Aha - tathA ceti / nyAyasampAdanA hi [144A] apUrvAtmani jJAnaM janayati na vA / na cet, kathamagRhIte saGgatigrahaH / janayati cet, yathArthamayathArthaM vA / ayathArthaM ced gataM vedaprAmANyaM pratyAzayA / yathArthaM cedananubhUtagocaramanubhUtagocaraM vA / ananubhUtagocaraM cet nkA(kvA)pUrvatvam / anubhUtagocaraM tu bhaviSyatpramANasApekSArthaparicchedakatvAt smRtivadapramANam / smRtireva na prathamaH ziSTAbhyAsavazena bhaviSyatpramANagocaratayA'numIyamAnasya zAstrArthasyAnumite bhAvipramANaviSayatayAH(tha)paricchedikAyA api prAmANyadarzanAt / evamAtmAbhyAsaparasya bhaviSya - - -sAkSAtkAra iti jJAnamapramANaM syAt / yadi tasyecchAkalpitena lakSaNena vA prAmANyavyavahAraH, tadA liGarthajJAnaM pramANamiti sutarAmapUrvasya pramANagocaratva - - - / tadihApi prAmANyavyavahAro lokasiddho vA vaktavyaH parIkSakasiddho vA parIkSakAntarAbhyupagamasiddho vA / na tAvadAdyaH, na hyanubhUtapadArthAvagAhi vijJAnaM laukikAM(kA) apramANamiti vyavahA(ha)rati(nti) / na dvitIyaH, parIkSakAnAM sarvatra yathAnubhavapramANavyavahAradarzanAt / tatra tadviparyAsasyAnupapatteH / na ca smRtivismRtatva(tvaM) tatrAnubhavasiddhaM vA syAt / anubhavAntaraviSayatvenArthaparicchedakatvAdanumitaM vA parIkSakAntarAbhyupagamasiddhaM vA / nAdyaH, smarAmItyanubhavAbhAvAt / na dvitIyaH, smarAmItyanubhavena smRtitvaM(tva)sya bAdhita[144B]tvAt / anyathA jJAnatvena sarvasmRtitvAnumAnaprasaGgAt / na tRtIyaH, tadbhAvAt / caturthe tu jJAnamAtraM smaraNamiti lakSaNakalpanAyAM sarvasya jJAnasya smRtitvaprasaGgAt / tasmAnnyAyasampAdanAvalamavalameveti(nAyAlameveti) tAtparyam / eteneti / apUrvasyApratItapUrvatvenetyarthaH / sthAyikAryameva pravRttinimittaM kriyAkArye tu tadbhedAgrahAlliGa: pravRtterityarthaH / -- etadityata Aha - na hIti / Page #191 -------------------------------------------------------------------------- ________________ 176 * vAmadhvajakRtA sRGkettaTIkA 153. astu tarhi tadeva pravRttinimittam, tarkasampAdanayA tvapUrvavyaktilAbha iti cet / na / nityaniSedhApUrvayoralAbhaprasaGgAt / na cAsmin pakSe ekatra nirNItena zAstrArthenAnyatra tathaiva vyavahAra iti sambhavati / kAryatvasyaiva pravRttinimittatvena nirNItatvAt, na tvapUrvatvasya / nyAyasampAdanAyAzca tatrAsambhavAt / phalAnuguNyena hi vyaktivizeSo labhyate, na ca tat tatra zrUyate / na cAzrutamapi kalpayituM zakyate / bIjAbhAvAt / taddhi vidhyanyathA'nupapattyA lpyeta, kAryatvapratyayAnyathA'nupapattyA vA, lokavat / na prathamaH / bhavatAM darzane tasyopeyarUpatvAt, yataH zrutasvargaphalatve'pi sAdhyavivRddhirucyate / na dvitIyaH / zabdabalena tatpratyaye tadanapekSaNAt, loke hi tatpratyaya iSTAbhyupAyatA'dhIno na tu vede ityabhyupagamAt / anyatheSTAbhyupAyataiva prathamaM vedAdavagantavyA, pramANAntarAbhAvAt, tataH kAryatetyAnumAniko vidhiH syAt, na zAbdaH / __153. tadevamapUrvasya pratItAvapUrvatvahAnirityupakrAntaniyatA(ta)prabandhena samarthitam / samprati tadalAbhAnna kAryatveneti saGgrahItasya SThI(svI)ka -----nityaniSedhApUrvayoriti / 'aharaha: sandhyAmupAsIta, brAhmaNo na hantavyaH' ityAbhyAM vidhiniSedhAbhyAM nityApUrvasya niSedhApUrvasiddhipakSa ityarthaH / tat tatreti / tat pha[lam, tatra vidhiniSedhAdAvityarthaH / nanu vizvajidAdAvazrutamapi svarga[phalaM] sarvAn pratyaviziSTatvAditi nyAyAt svargAdiphalaM kalpayiSyata ityAzakya nirAkaroti - na ceti / ta[d]darzane iti zeSaH / bIjAbhAvAdityatrApi anvaya iti zeSaH / apasiddhAntaprasaGgAcca / bIjAbhAvameva vikalpya darzayati - taddhIti kAryamiti / loke hi bhojanAdau kArye tatpratyaya iSTasAdhanatAliGgaka: kAryatApratyayaH / [145A] yadi bhojanAdau phalaM nAstISTasAdhanatAliGgAnusa[-]dhAnahetukastatra kAryatApratyayo na syAt tadavazyaM kAryatApratyayAnyathAnupapattyA yathA loke phalaM kalpyate tathA vede'pi kalpanIyamityarthaH / bhavatAM darzana iti / yasya hi darzane samIhitasAdhanatArUpo vidhiH tanmate samIhitatatphalasambandhamantareNAnupapadyamAnaH phalamupakalpayati / yasya tvananyoddezapravRttavRttisAdhyo vidhiH tasya kutaH phalakalpanA / svabhAvata eva kRtisAdhyasya kRtyuddezyasya ca prati nirAkAkSatvAt tasyeti / vidhina(ra)pUrvasyeva sAdhyasvargapayantaM vyApnoti / [a]pUrvaH svargaM prati sAdhanamiti kRti prati sAdhanasya guNatvAnupapatte. / zabdabaleneti / tavAbhyupagama ityabhiprAyazeSaH / tameva darzayati - loke hIti / tatra hi kAryatApratyayaH samIhitasAdhanatAjJAnamapekSate yatreSTasAdhanatvaliGgaM vinotpattirbhavati, yatra punaH zabdasaGketaM vinotpattistatra kiM liGgApekSayeti / evamapi ya----pi kartavyatAbodha iSTAbhyupAyatApratyayAdhIna ityanumanyate tadeSTasAdhanatAdhiyamapi veda eva sUta(zrUyata) ityavarjanIyajJA(tA) padyate / anyatha(thA)syAbhAvAdityAha - anyatheti / tathAhi zabdAdavagatAdiva liGgAt kAryatA'vagantuM zakyata iti / na tatra zabdazaktikalpanA / evaM ca kAryatArUpo vidhiranumAnagamyaH syAt, na za(zA)bdaH ityarthaH / _154. AnumAnikaM phalamastu, yat katavyaM tadiSTAbhyupAya iti vyApterityapi na yuktam / sukhena vyabhicArAt / anyatve satIti cet / na / duHkhAbhAvena vyabhicArAt / phalaM vihAyeti cet / tadeva kimuktaM syAt / iSTaM svabhAvata iti cet / tarhi tato'nyadaniSTaM syAt, tacca kartavyamiti vyAghAtaH / tatsAdhanamiti cet / tatsAdhanatve satIti sAdhyAviziSTaM vizeSaNam / svabhAvato nedamiSTaM kartavyaM ca, tato nUnamiSTasAdhanamiti sAdhanArtha iti cet / na / svabhAvato nedamiSTamityasiddheH / ananyoddezapravRttakRtivyAptavAt, anyathA tadasiddheH, tato vyAghAtAdanyatarApAya iti / astu nityaniSedhApUrvayoralAbhaH, Page #192 -------------------------------------------------------------------------- ________________ 177 * nyAyakusumAJjali stabakaH 5 kiM nazchinnamiti cet / kiM nazchinnaM yadA kAmAdhikAre'pi tadalAbhaH, na hi liGA kAryaM svargasAdhanamuktam / nApi svargakAmapadasamabhivyAhArAnyathAnupapattyA tallabdham, brAhmaNatvAdivad adhikAryavacchedamAtreNaivopapatteH / na cedamanumAnam - yasya yadicchAto yat kartavyaM tat tasyeSTasAdhanamiti / anyecchayaiva tatkartavyatAyAH sukhenAnaikAntikatvAt, aupAdhikakartavyatAyAzceSTasAdhanatvamapratItya pratyetumazakyatvAt / kimanayA vizeSacintayA, pratIyate tAvacchabdAdanyadicchato'nyatkAryamityetAvataivAnumAnamiti cet / nanvanvitamabhidhAnIyam, yogyaM cAnvIyate, anyadicchatazcAnyat kartavyamanvayAyogyam, tat kathamabhidhIyatAm / tata eva tatsAdhanatvasiddhiriti cet / evaM tISTasAdhanataikArthasamavAyikartavyatvAbhidhAnAdanumAnAnavakAzaH / __154. AnumAnika[145B]miti / ayamarthaH / nityaniSedhAdau na vidhyanyathAnupapattyA phalakalpanA, nApi kAryatApratyayAnyathAnupapattyA, kintu yat kartavyaM nahi(tadi)STAbhyupAya iti kartavyatvena pha[lA]numAnaM siddhya[tItyarthaH - phalaM vihAyeti / phalavyatiriktatve sati kartavyatvAt iSTopAyatAnumAnamityarthaH / tIti / phaletaratvaM hi svabhAvato'niSTatvam, uddezapravRttaM ca tatkRtisAdhyatvam / na ca yat svabhAvato'niSTaM taduddezena kRtirbhavati / na ca yaduddezena kRtirna bhavati tatho(du) dezapravRttakRtisAdhyakartavyaM bhavatItyarthaH / annyoddesheti| nityaniSedhAdAvuddezyaphalAntarAbhAvAdityarthaH / anyatheti / uddezyaphalAntarasadbhAve nityavidhitve svAde(svodde)zyAntarAbhAvAta svabhAvAniSTatvAsiddhirityAha - tata iti / vyAptAvavirodhAdityarthaH / a[nanyoddezapravRtta iti / sAdhyatvasvabhAvAniSTatayoranyatarApAya ityarthaH / nityaniSedhApUrvayoralAbhe tvanyatrApi nApUrvasiddhirityAha - astviti| nanu kathaM kAmAdhikAre [apUrva]lAbhaH / uktaM hi 'kA(maH) kAmyamAnaphalotpAdanasamarthavaidikairliGAdibhirabhidheyIkriyate' ityata Aha - na hIti / tatki liDeva nirapekSA'bhidadhya(dhA)ti svargakAmAdipadasamabhivyAhRtA vA ? Adya uktaM na hIti / evaM hi laukikI liGanarthikA prasajyata ityuktamiti bhAvaH / AliGAdikAryaM cAnanyoddezapravRttakRtisAdhyam / na ca tatsvarga[146A]sAdhana[m] / na hi pradhAnatvenaikAdaivAbhidhIyamAnaM svarga(ga) prati sAdhanatvena guNabhUtatvenApi zakyamabhidhAtumiti tAtparyam / dvitIyamAzaGkya nirAkaroti - nApIti / svargakAmapadasamabhivyAhArabalena svargakAmisambandhi tatkAryaM vaktavyam / tadeva ca kAryaM svargakAmisambandhIti dRtvA sAdhyato'kRtizca, svargakAmisambandhidhI saiva yA svargakAmitayA janyate eva, asvargarUpaM svargasAdhanaM ca na svargakAminaH kAryaM bhavitumarhati / svargasAdhanatve tu kAryasya niyatamapUrvalAbha ityarthaH / brAhmaNatvAdivaditi / ayamarthaH / yasya sahajasundaratvena svargakAmenotpannA[ta]tsambandhikAryamiti vAkyArtho na tu svargakAmenAjanitA kRtiH taduddezyakAryamiti kRtisvargakAmanayorapi kAryakAraNabhAvo vAkyAdavagamyate / yathA ca yathA yasya brAhmaNyamasti tasya kAryamityavagamaH tathA yasya svargakAmanA'sti tatsambandhi kAryatvamiti kArya pratIyate / nanu(na tu) svargakAmanAjanyA kRtiH svarNoddezapravRttakRtisAdhya(dhyaM) ca kAryami[ti] vAkyAt pratItirasti / evaM ca ka(na) sthAyino'pUrvasya lAbha ityarthaH / nanu vAkyAdapUrvalAbho mA bhUt / svargakAmapadasamabhivyAhArAnyathAnupapatteH / tathApyanumAnAdapUrvalAbho'stviti paramatamAzaGkya nirAkaroti - na cedamiti / anumAnamupanyasyati - yasya yadicchAta iti / kimani(nye)cchayA [146B] kartavyatvaM svabhAvataH [vA] / anyecchayA kartavyatve svoddezapravRttakRtisAdhyatvaM bhajyeta / dvitIye sukhena vyabhicAra ityAha - tadicchayaiveti / sukhamicchataH svabhAvataH sukhaM kartavyaM bhavati / na ca tadiSTopAya iti vyabhicAraH / tata eveti svargasAdhana Page #193 -------------------------------------------------------------------------- ________________ 178 * vAmadhvajakRtA sRGketaTIkA tvasiddhirityarthaH / evamiti / na hISTasAdhanatAbhidhAnA[n]tarbhAvyAnyadicchato'nyat kartavyamayogyatayA'nvetumarhatIti bhAvaH / 155. na cAnvitAbhidhAne'pi tatsAdhanatvasiddhiH / adhikAryavacchedamAtreNApyanvayayogyatopapatteH / na ca kAryatvamapUrve sambhavati / taddhi kRtivyApyatA cet, vrIhAdiSveva, siddhatvAt / kRtiphalatvAccet, yAgasyaiva, tatastasyaivAhatyotpatteH / kRtyuddezyatA cet, svargasyaiva, nisargasundaratvAt / na tvapUrvasya, tadviparItat / stanyapAnAdivadaupAdhikIti cet / sA'pi yAgasyaiva / svargasya sAdhyatvasthitau yAgasyaiva sAdhanatvenAnvayAt / kAlavyavadhAnAnnaitannirvahatIti cet, yathA nirvahati zrutAnurodhena tathA kalpyatAm / vyApAradvArA kathaJcit syAt, na tu bhinnakAlayoApAravyApAribhAvaH / kAraNatvaM ca vyApAreNa yujyate / avyavadhAnena pUrvakAlaniyamazca tattvam / anyathA'tiprasaGgAditi cet / na, pUrvabhAvaniyamamAtrasya kAraNatvAt / kAryAnuguNAvAntarakAryasyaiva vyApAratvAt, kRSicikitsAdau bahulaM tathA vyavahArAt / lAkSaNiko'sAviti cet / na, mukhyArthatve virodhAbhAvAt / astu tarhi putreNa hate brahmaNi ciradhvastasya pitastamavAntaravyApArIkRtya kartatvama, tathA ca lokayAtrAviplava iti cet / na / satyapi sute kadAcit tadakaraNAt tasminnasatyapi kadAcit karaNAdanirvAhakatayA tasya vyApAratvAyogAt / yaM janayitvaiva hi yaM prati yasya pUrvabhAvanirvAhaH, sa eva taM prati tasya vyApAro nAparaH, yathA'nubhavasya smaraNaM prati saMskAraH, tasya hyanvayavyatirekAnuvidhAne siddhe tadanyathAnupapattyA saMskAraH kalpyate, na tvanyathA, tathApi / na cedevam, tavApi brahmabhidurazaravimokasamasamayahatasya hantRtvaM na syAt, syAcca svanivezanazayAnasya tatpituriti / etenobhayaM veti nirastam / astu tarhi kriyAdharma eva kAryatvaM vidhiH, sarvo hi kartavyametaditi pratyeti, tataH kuryAmiti saGkalpya pravartate iti cet / na / kartavyaM mayeti kRtyadhyavasAyArtho vA syAt ? kartavyaM mayetyucitArtho vA syAt ? tatra prathamaH saGkalpAnna bhidyate / vyavahitakAryasaGkalpo hi kartavyo mayeti, sannihitakAryasaGkalpastu kuryAmiti / sa ca na liGarthaH / sattAmAtreNa pravartanAdityuktam / tadetat kartavyatAyAM jAtAyAM pravartate iti vastusthitau bhrAntairzAtAyAmiti gRhItam / aucityaM tu kriyAdharmaH prAgabhAvavattvam, tasmin sati zakyatvaM vA, tasmin sati kartAraM pratyupakArakatvaM vA ? prathame kutazcidapi na nivartate / dvitIye duHkhe'pi tathAvidhe pravarteta / tRtIye tu vakSyate / astu tarhi karaNadharmaH / na / karaNaM hi zabdaH, taddharmo'bhidhA vA syAt, tadarthoM bhAvanAdirvA, taddharma iSTasAdhanatA vA ? na prathamaH - asattvAdapravRttezca nAbhidhA'pi garIyasI / bAdhakasya samAnatvAt parizeSo'pi durlabhaH // 13 // 155. astvanyadicchato'nyat kartavyamanvayayogyaM tathA[pi] neSTasAdhanatvamanumAtuM zakyata ityAha - na ceti / kuta ityata Aha - adhikArIti / kAryatvamapUrvasya vikalpya nirAkaroti - na ceti / zakyate - vyApAradvAreti kAraNatvaM ceti / na ca prakRte tatheti zeSaH / tattvaM kAraNatvamityarthaH / anirvAhakatayeti / uktametat - yat kAraNaM dRSTaM zrutaM vA yayA kriyayA vinA nopapadyate sA [ta]tkAraNatvanirvAhAyA'vAntaravyApAra iti / na ca vyApArI avyabhicArI phalAvaspa(sA)no'nyathAtiprasaGgAt / na ceha pituH kAraNatvaM siddhaM, na ca Page #194 -------------------------------------------------------------------------- ________________ 179 * nyAyakusumAJjali stabakaH 5 putrasya vyApAralakSaNayoga ityAzayavAn vizadayati - yaM janayitveti / ubhayaM veti / kAryatvamapUrvatvaM ca liGA pravRttinimittamiti na sambhavatItyarthaH / na kriyApIti saMgRhItam / vidhivAdinamAzaGkate - astu tIti / adhyavasAyArtho veti / adhyavasAyArthaH cikIrSA / zeSaM tu subodham / tRtIye tu vakSyate / [147A] kartu(A)pekSitopAyatAnirAkaraNe[ne]tyarthaH / parAnI(parasvI)kRtakaraNadharmavidhi nirAkartumAzaGkate - astviti / nirAkaroti - neti / tadartho bhAvanAdirvA karaNamityanuSaJjanIyam / tathA ca tasya zabdArthabhAvanAdekaH karaNadharma ityu(tya)sAdhuH, nAnetyarthaH / abhidhApakSe dUSaNaM saMgRhNAti - asattvAdityAdinA / abhidhAyA asattvAt / sattve'pyapravartakatvAnnAbhidhA vidhirityarthaH / anyeSa pakSeSa bAdhasambhavAta parizeSAdabhidhApakSo bhaviSyatItyAzakya atrApi bAdhasambhava iti pariharati - bAdhakasyeti / ___156. saGgatipratisandhAnAdhikAyAM tasyAM pramANAbhAvAt / anyasamavetasyApUrvavadanyavyApAratvenApyupapatteH / viSayatayA'pi ca svavyApAra prati liGgavaddhetubhAvAvirodhAt, adhikatve'pi tto'prvRtteH| bAlAnAM tadabhAve'pi tadbhAvAt / zabdAntareNa tacchrAviNAmapyapravRtteH / na ca vilakSaNaiva sA liGgo viSayaH / tadvailakSaNyaM pratItaM prati cet, arthavizeSo'pi syAt / pravRttimAtraM prati cet, abhidhAsamavetaM taditi kutaH ? tatsannidhAnAditi cet / na / aniyamAt / anyasya sarvasya niSedhAditi cet / n| pravRttihetutvaniSedhasya tulyatvAt / zabdaikavedyatve cAvyutpatteH / pravRttyanyathAnupapattisiddhe vyutpattirityapi vArtam / na hi pravRttihetuH kazcidastIti pravartate / iSTasAdhanatA tu syAt / sarvo hi mayA kriyamANametanmataM samIhitaM sAdhayiSyatIti pratisandhatte, tata icchati kuryAmiti, tataH karotIti sarvAnubhavasiddham / tadayaM vyutpitsuryajjJAnAt prayatnajananImicchAmavAptavAn tajjJAnameva liGjhAviNaH prvRttikaarnnmnuminoti| tatazca kartavyataikArthasamavAyinI iSTasAdhanatA. liGartha ityavadhArayati / na ca vAcyam - evaM cet varaM kartavyataivAstu, avazyAbhyupagamanIyatvAt, kRtamiSTasAdhanatayA iti / yathA hi neSTasAdhanatAmAtraM pratItya pravartate, asAdhyeSu vyabhicArAt / tathA prayatnaviSayasamavAyinImiSTasAdhanatAmadhigamyAdhikArI pravartate ityanubhavaH / 156. asattvAditi vivRNoti - saGgatIti saGketavAsana(nA)nu zabdArtha arthajJAnaM janayatIti saGketagrahaNamevAbhidhetyarthaH / nanu ca sarvasyaiva karaNasya svakArye la(?) vyApAravantamupalabdham / ata zabdasyApi svArthapratipAdane kartavye vyApAreNa saMbhavitavyam / na cAsya saGgatiH pratisandhAnamantarAntaravyApAro bhavitumarhati vyApAriNaM zabdaM vihAya tasyAtmasamavetatvAt / tato yaH zabdasambandho vyApAraH zabdArthapratItyarthAnukUlA sA'bhidheti paramataM hRdi nidhAyAha - Atmasamavetasyeti / yathA hyAtmana(ni) samavetama[147B]pyapUrva yAgAde[rvyApAra]stathA saGgatipratisandhAnamAtmasamavetamapi zabdavyApAro bhaviSyatItyarthaH / nanu ca yo vyApArI tasya vyApAre kAraNatvamupalabdhaM yathA kuThArasyodyamananipatanAdi tarusaMyoge / ataH zabdenApi svavyApAre kAraNena bhavitavyam / na ca tasya saGgatisandhAne kAraNatvamastyataH tadanya eva zabdAdhArotpattizabdavyApAro'bhidheti svIkartavyamiti [hRdi] nidhAmA(yA)ha - viSayatayApIti / yathA hi liGasya svaparAmarzarUpe'vAntaravyApAre viSayatayA kAraNatvam tathA saGgatipratisandhAne vAcyavAcakabhAvanirUpaNe''tmA(tma)ni viSayatayA zabdasya 1. pATho'pUrNo'spaSTazca / Page #195 -------------------------------------------------------------------------- ________________ 180 * vAmadhvajakRtA sRGketaTIkA kAraNatvaM bhaviSyati / na hi vAcakatvaM zabdasvarUpanirUpaNaM vinetyarthaH / astu vA zabdavyApAro'bhidhAbhAva(va:), abhidhIyatAM ca liGA[t], tathApi nAsau pravRttihetuH apuruSArthatvAt / samudrataraNopadezAdapi pravRttyApattezcetyAha - adhikatve'pIti / pravartakazca vidhirabhimata iti rahasya[m] / vyutpannAbhidhA liGaH pratipadyamAnA api na pravarta[-]te ityabhidhAyAvyutpannAstu abhidhAmabuddhyamAnA api pravarta[-]te ityAha - bAlAnAM tviti / tadabhA[148A]ve'pi tadbhAvAd vRttibhAvAdityarthaH / uktaM ca na cAbhidhAne'bhidhAne'pi mataMzca hi na zizava iti(tI) ti' / abhidhAzabdenA'pyabhidhAbodhavatAmapyapravRttirityAha - zabdAntareNeti / nanvabhidhAzabdA[da]bhidhAmAtraM pratIyate liGastu vilakSaNaiveti paro manyate tadAzakya nirAcaSTe - na ceti / arthavizeSo'pIti / 'arthenaiva vizeSo hi nirAkAratayA dhiyAm' iti nyAyAdarthavizeSaM vinA buddhivizeSasyAnutpatterityarthaH / tatsannidhAnAditi / abhidhAyAH sannihitatvAdabhidhA samavAyinI vilakSaNA(NAM) pravRtti(tti) vidhatta ityarthaH / aniyamAditi / iSTasAdhanatAderapi sannihitatvAdityarthaH / nanu [3]ktaM kAzikAkRtA yat sakaletaraprakAravyudAsAdityAdyA(di) [tat] hRdi [nidhAya] zaGkate - anyasyeti / zeSamatirohitam / dvitIyapakSamAzaGkate - iSTasAdhanatA tviti| 157. tatra viSayo dhAtunA bhAvanA''khyAtamAtreNa, zeSaM tu tadvizeSeNa liDA ityevamiSTAbhyupAyatAyAmadhigatAyAmanvayabalAt tadviSayasyeSTasAdhanatvAvagatiriti kartavyataikArthasamavAyinISTAbhyupAyatA liDara pravRttinimittamityuktam / karaNasyeSTasAdhanatAbhidhAne jyotiSTomeneti tRtIyayA na bhavitavyamiti tu dezyamavaiyAkaraNasyAvadhIraNIyameva / tatsaGkhyAbhidhAnaM hi tadabhidhAnamAkhyAtena, na ca tat prakRte / na ca yAgeSTasAdhanatAbhidhAnaM liGA, kintvanvayabalAt tallAbha ityuktam / yat tu siddhApadezAdapi pratIyate iSTasAdhanatA, na cAta: saGkalpAtmA pravRttirastIti dezyam / tatra samutkaTaphalAbhilASasya samarthasya tatsAdhanatAvagame'pi na pravRttiriti kaH pratIyAt / sarvapakSasamAnaM caitat samAnaparIhAraM ceti kiM tena / atrAbhidhIyate - astu prayatnaviSayasamavAyinISTasAdhanatA pravRttihetuH, tathApi nAsau liDarthaH, sandehAt / sA hi kiM sAkSAdeva liGA'vagamyate, stanapAnAdAvanumAnAdiva bAlena, kiM vA tatpratipAditAt kutazcidarthAdanumIyate, ceSTAvizeSAnumitAdivAbhiprAyavizeSAt samayAbhijJeneti sandihyate / evaM ca sati sA nAbhidhIyate ityeva nirNayaH / 157. tatra viSaya iti / bhAvanAviSayo yAga ityarthaH / bhAvanA prayatnaH / zeSastvi(SaM tvi)ti / bhAvanAyAH kAlatrayApavAmaze(trayAvamarza) iSTasAdhanatvAdityarthaH / tadvizeSeNeti AkhyAtavizeSeNeti / tadvizeSasyeSTasAdhanIbhUta[148B]bhAvanAviSayasya / bhAvanA hi svargasAdhanatayeSTeti tatkAraNaM yAgo'pi iSTasAdhanamityarthaH / avaiyAkaraNasyeti / abhihitAdhikArasya liGkRttaddhitasamAsairupasaGkhyAnamityanena niyamitatvAt / na ceti / kArakAdibhirapyabhidhAnadarzanAt pradarzanIyAtrArtha[tA] / taditi vAcya(cyaM) ziSTaistathAprayujyamAnatvAt / tadapekSayaiva tasya tathAtvavyavasthApanAt / anyathA'niyamaprasaGgAditi / tadatra kRttaddhitasamAsAnAmasambhavAt na tathA / liGAkhyAtena yAgasaGkhyAbhidhAnamiti vAcyam, na caivamihAstItyAha - tatsaGkhyAbhidhAnamiti / kuto'ne[ne]tyata Aha - na ceti / na hi [ya]jeteti karaNe pratyayo yena karaNasaGkhyAmabhidadhyAt, kintu kartarIti 1. bhraSTaM vAkyam / Page #196 -------------------------------------------------------------------------- ________________ 181 * nyAyakusumAJjali stabakaH 5 [tatsaGkhyAbhidhAnamiti] / liGA ceSTasAdhanatAmAtrAvagame'pi na yAge iSTasAdhanatApratyayaH / pacet-paThet-gacchettiSThedityAdiSu yAge [i]STasAdhanatApratItiprasaGgAdityAha - na ceti / co hetvarthe / yato hetoranvayabalAt tallAbha ityuktaM tato na yAgeSTasAdhanatAbhidhAnamityarthaH / iSTasAdhanatAna(va)game'pi na pravRttiriti hetutvavirahAnneSTasAdhanatAvidhiriti kenaciduktamutthApya phalAbhilASiNo na tu pravRttiriti nirAkaroti - yattvityAdinA kaH pratIyAdityane (nte)na / [149A] yadi vA siddhApadezAdiSTasAdhanatAmavagamya na pravartata iti neSTasAdhanatAvidhiriti tathA pUrvokteSu karmadharmAdiSu siddhApadezAdapUrvakAryatAdipratItAvapi na pravRttiriti karmadharmAdayo vidhayo [na] bhaveyurityAzayavAnAha - sarvapakSeti / samAnaM caitadrUSaNamityarthaH / yadi tatra phalAbhilAkSaNika:(lASiNaH) pravRttiriti noktaM dUSaNamiti tadA prakRte'pi tathaiva samAdhiravaseya ityAzayavAnAha - samAnaparihAraM ceti / evamiSTasAdhanatAvidhipakSaM parAbhyupagataM vistarato vyutpAdya svasiddhAntAnusArato nirAkartuM sandehaM tAvadutpAdayati astvityAdinA sandihyata ityantena / atra nirNayasu(mu)pakramate - evaM ca satIti / 158. hetutvAdanumAnAcca madhyamAdau viyogataH / ___ anyatra klRptasAmarthyAnniSedhAnupapattitaH // 14 // tathAhi - 'agnikAmo dAruNI manIyAt' iti zrutvA kuta ityukte vaktAro vadanti yatastanmanthanAdagnirasya siddhayatIti / 'tarati brahmahatyAM yo'zvamedhena yajate' ityAdAviSTAbhyupAyatAyAmevAvagatAyAmanumimate tAntrikAH - yadazvamedhena yajeta mRtyubrahmahatyAtaraNakAma ityAdividhim / nindayA ca niSedham / tat yathA - 'andhaM tamaH pravizanti ye ke cAtmahano janAH' ityato 'nAtmAnaM hanyAt' iti / kuryAH kuryAm ityatra vidhivihitaiva liG neSTAbhyupAyatAmAha, kintu vaktRsaGkalpam na hISTAbhyupAyo mamAyamiti kuryAmiti padArthaH, kintu tatpratipatteranantaraM yo'sya saGkalpaH kuryAmiti, sa eva / sarvatra cAnyatra vakturevecchA'bhidhIyate liDetyavadhRtam / tathAhyAjJA'dhyeSaNA'nujJAsaMpraznaprArthanA''zaMsAliGi nAnyat cakAsti / yAM vakturicchAmananuvidadhAnastatkSobhAd bibheti, sA AjJA / yA tu zrotuH pUjAsammAnavyaJjikA, sA'dhyeSaNA / vAraNAbhAvavyaJjikA anujJA / abhidhAnaprayojanA sampraznaH / lAbhecchA prArthanA / zubhAzaMsanamAzIriti / na ca vidhivikalpeSu niSedha upapadyate / tathAhi - yadA'bhidhA vidhiH tadA na hanyAta hananabhAvanA nAbhidhIyate iti vAkyArtho vyAghAtAnnirastaH / yadA kAlatrayAparAmRSTA bhAvanA tadA neti sambandho'tyantAbhAvo mithyA / _158. kuto nAbhidhIyata ityata Aha - hetutvAdityAdi / agnikAmo dAruNI mathnIyAditi zrute kuta ityanuyoge prativaktAro bhavanti tatprayatnasya hetutvAditi / atra ca liGA iSTasAdhanatAbhidhAne praznottarakramo na bhavedityarthaH / anumAnAditi / vidhiriti zeSaH / azvamedheneti / yadi liGA iSTasAdhanatA'bhidhIyate tadetasmAdeva vAkyAdazvamedhasya bahmahatyAtaraNasAdhanatvAvagate vidhi(dhe)ranumAnaM vyartham / vidherapi hISTasAdhanatA pratyetavyA, sA cAsmAdeva vAkyAt pratIteti kiM vidhyanumAnena / tasmAt tadeva vidhyanumAnamupapadyate yadISTasAdhanatA[149B]vyatirikto'rtho vidhinA pratipadyeta iti rahasyam / madhyamAdAviti vivRNoti / kuryAH kuryAmityatreti / yadi prathamapuruSe vidhivihita(tA) yA liGeSTasAdhanatA [bhidhIyate] tadA madhyamottamapuruSayorapi vidhivihitA liGeSTasAdhanatAmabhidadhyAt / nanvevamabhidhatte / tasmAnmadhyamAdAviSTasAdhanatAvirahe vaktRtaM(saM) Page #197 -------------------------------------------------------------------------- ________________ 182 * vAmadhvajakRtA sRGketaTIkA kalpa [eva liGarthaH], tadvat prathamapuruSe'pIti boddhavyam / anyatra klRptasAmarthyAditi vivRNoti - sarvatreti / nigadavyAkhyAtametat / niSedhAnupapattita iti vivecayati --- abhidhAvidhipakSe ayaM cAkhyAtayogI vA niSedho dhAtvarthasaGgato vA / carame mukhyArthatve hananaprAgabhAva eva bhAvanopadeze vidhivaiyarthyam, asAdhyatvAt / prathame tu tadarthe hi [hananabhAvanA / tatra ca niSedhasambandhinI hananabhAvanA nAstIti ceta vaiparItyaparicchedAnmithyA tato hananabhAvanAbhidhIyata iti pArizeSyAdavasIyate [ityAzaya]vAnapAkaroti - tathAhIti / vAkyArtho vyAghAtato nirastaH yathAha - bhAvanApadaM hananabhAvanAbhidhAyakaM hananabhAvanAM nAbhidhatta iti vyAghAtaH / tathA hanyA[ditipadaM] hananabhAvanAbhidhAyakamiSTamabhidhAvidhivAdinA / tathA ca tanniSedhe vyAghAta ityarthaH / bhAvanA hi kvacicca vartamAnakAlasambaddhA [150A] pratIyate yathA pacatIti, kvacidatItakAlasambaddhA yathA apAkSIditi, kvacid bhAvikAlasambaddhA yathA pakSIditi, kvacitkAlatrayAnavacchinnA yathA pacediti / ataH kAlatrayAnavacchinnA bhAvanA liGAdibhirabhidhIyate / ataH saiva vidhiriti kecid vAdino manyante / tanmataniSedhArthamAha - kAlatrayeti / yadA sakalakAlA nAvacchinnA bhAvanA 'na hanyAta' iti katvA niSidhyate tadA hananabhAvanA nAstIti vaakyaarthH| sa ca pramANabAdhitatvAd mithyeti / ___159. yadA kAryaM tadA na hanyAt na hananaM kAryamityanubhavaviruddham / kriyata eva yataH / na hananena kAryaM hananakAraNakaM kAryaM nAstItyartha ityapi nAsti / duHkhanivRttisukhApatyoranyatarasya tatra sadbhAvAt / hananakAraNakamadRSTaM nAstItyartha iti tu nirAtaGkaM dRSTArthinaM pravartayedeveti sAdhu zAstrArthaH / ahananenApUrvaM bhAvayediti tvazakyam / kAraNasyAnAditvena kAryasyApi tathAbhAvaprasaGgAt, bhAvanAyAzca tadaviSayatvAt / ahananasaGkalpeneti yAvajjIvamavicchinnatatsaGkalpaH syAt / sakRt kRtvaiva vA nivRttiH / pazcAd hanyAdevAvirodhAt / sampAdito hyanena niyogArthaH / yAvad yAvad hananasaGkalpavAn tAvat tAvad viparItasaGkalpenApUrvaM bhAvayediti vAkyArthaH, tathAbhUtasyAdhikAritvAdityapi vArtam / tadazruteH / prasaktaM hi pratiSidhyate nAprasaktamiti cet / na vai kiJcidiha pratiSidhyate / tadabhAvaH pratipAdyate iti niSedhArthaH / hananakaraNakamapUrvaM vAkyArthaH / kiJca na hanyAditi ahananenApUrvasya kartavyatApratyayo jAto vedAt, jAtazca hananakriyAyAM rAgAt / niSphalAcca kAryAdapekSitaphalaM garIya iti nyAyena hanyAdevetyaho vedavyAkhyAkauzalamAstikyAbhimAnino mImAMsakadurdurUDhasya / iSTasAdhanatApakSe'pi na hanyAt na hananabhAvanA iSTAbhyupAya iti vAkyArthaH / tathA cAniSTasAdhanatvaM kuto labhyate / na hISTasAdhanaM yanna bhavati tadavazyamaniSTasAdhanaM dRSTamupekSaNIyasyApi bhAvAt / yat rAgAdiprasaktaM pratiSidhyate tadavazyamaniSTasAdhanaM dRSTam, yathA saviSamannaM na bhuJjIthA iti, tena vede'pyanumAsyate, ityapi na sAdhIyaH / pratiSedhArthasyaiva cintyamAnatvAt / na hi kartavyatvasyeSTasAdhanatvasya bhAvanAyA vA abhAvaH pratipAdayituM zakyate, laukikAnAM laukikapramANasiddhatvAt / tathApi pratipAdyate tAvaditi cet / na / pASaNDAgamaniSedhenAnaikAntAt / nAsau pramANamiti cet / 159. kAryavidhipakSe'pi niSedho na ghaTate ityAha - yadA kAryamiti / kAryaM kRtisAdhyaM kRtyuddezya ca / tatra hananaM kRtisAdhyaM kRtyuddezyaM ca na bhavatItyubhayamapi bAdhitaM, hananasya kRtisAdhyatvAditi / bhAvanAyAM hi kRtyuddezyatvayoranubhavasiddhatvAditi / ahananeneti / AhananaM] hananaprAgabhAvaH, tasyAnAditvena kAryasyApUrva Page #198 -------------------------------------------------------------------------- ________________ 183 * nyAyakusumAJjali stabakaH 5 syApi tathAbhAvo'nAditvaM saMprayo(sa)jyetetyarthaH / nanu hananaprAgabhAvabhAvanA'pUrvamAdha(da)dhAsyatItyata Aha - bhAvanAyAzceti / atadviSayatvaM prAgabhAvAviSayatvaM prAgabhAvasyAsAdhyatvAditi / bhAvanA hi prayatnarUpA sAdhyaviSayi[NIti] [150B] siddhaH(ddhe) prAgabhAvastasyA [a] viSayo bhavitumarhatItyarthaH / nanvahananasaGkalpo'pUrvaM bhAvayiSyatIti matamAzaGkya nirAkaroti - ahananasaGkalpeneti / ahananasaGkalpenA[pUrvaM bhA]vayediti vAkyArthavyutpAdane tu kiM sakRdahananasaGkalpenApUrvaM bhAvayed yAvajjIvaM vA / Adye dUSaNa[mAha] - sakRt kRtvaiveti / sarvadeti dUSayati yAvajjIvamiti / yA[va]diti / hananapravRttimAtrAdhikArI ne(te)na yadA yadA hanane pravRttastadA tadA tadviparItasaGkalpenApUrvaM bhAvayedityarthaH / tadazruteriti parihAre kRte paraH zaGkate - [prasaktaM hiiti]| pariharati - na vai kiJciditi / kathaM taM pratiSidhyata iti jijJAsAparaM bodhayitumuktamarthaM vivecayati - tadabhAvaH pratipadyata ityAdinA vAkyArtha ityane(nte)na / sa bodha ----- na hIti / yadi tAvanniSedhazAstreNetiTa' uccainiSidhyamAnaH kartavyatArUpo veSTasAdhanatArUpo vA niSidhyate, tadazakyo niSeddhaM laukikAnAM kartavyatvAdInAM lau[kikapramANasiddhatvAditi / nanu bAdhitasyApi pratipAdanaM dRSTam, agninA siJcediti vadityAzayavAnAzaGkate - tathApIti / pariharati - na, pASaNDeti / pUrvamuktaM yat prasaktaM pra[sA]dhyate[151A] tadavazyamaniSTasAdhanamityAdi / tathA ca prasaktaiva hi hiMsA yAgAdiviSayA pASaNDaiH pratiSidhyate, na ca sA aniSTasAdhanamiti vyabhicAra ityarthaH / nanu pramANavAkyena pratiSedho'bhimataH, na ca pASaNDavAkyAni tathetyAzayavAn zaGkate - nAsAviti / 160. na, arthaviparyayapratipAdanAvizeSe'syApi tathAbhAvAt / tAtparyataH prAmANyamiti cet / na / vidhiniSedhayorananyaparatvAt / na vidhau paraH zabdArtha iti vacanAt / tathApi niSedhe tathA bhaviSyatIti cet / na / avinAbhAvataduddezapravRttyorabhAvAt / nApyasurAvidyAdivadasya no virodhivacanatvam, kriyAsaGgatatvAt / asamastatvAcca / tasmAt - vidhirvakturabhiprAyaH pravRttyAdau liGAdibhiH / abhidheyo'numeyA tu karturiSTAbhyupAyatA // 160. nanu yadi pramANabAdhitamarthaM pratipAdayataH pASaNDavAkyasyApramANatvam, ya(ta)dA [na] hanyAditi vAkyasyApramANatvamityAzayavAn pariharati - na, arthaviparyayeti / hananaM kartavyaM na bhavatItyayamartho na hanyAdityanena pratipAdyate / tatra pramANAbAdhitana(ta)[yA] na karmabhAvanAyAH pratIyamAnatvAdityarthaH / nanu yathA gaGgAyAM ghoSa ityasya vAkyasya tIrAnvaye tAtparyAt tatpratipAdakatvam, tathA na hiMsyAditi niSedhavAkyasya niSidhyamAnAnasarva(nAniSTa)sAdhanatAyAM tAtparyAt tatpratipAdakatvamiti / vizeSamurarIkRtya zaGkate - tAtparya[ta] iti / arthavAdAdivacanAta(nA) [ma]nyatra vidhau tAtparyamabhyupeyate na tu vidhivacanasyApIti sarvajanasiddhametaditi paraH / na, vidhIti / punaH zaGkate - tathApIti / pariharati - na, avinAbhAveti / tatra hi lakSaNIyArthaparatvaM yatra [151B] tenArthena zabdArthasyAvinAbhAvo bhavati, taduddezena zabdaH prayujyate / na hIha vidhiniSedhavAkyamanyaparatayA prayujyate / na vAkyena sahAsyAvinAbhAvo'stIti niSedho hyatra parisphurati / na ca tasyAnarthasAdhanatvenAvinAbhAva ityarthaH / nanu yathA asura iti padena avidyA iti padena na devabhAvamAtraM vidyAbhAvamAtraM vAbhidhIyate, 1. pATho bhraSTaH / Page #199 -------------------------------------------------------------------------- ________________ 184 * vAmadhvajakRtA sRGketaTIkA api tu devavirodhino dAnavAH vidyAvirodhinaH sa(cha) dmavAdeyo(vAdino)'bhidhIyante ya(ta)thA'trApi neSTasAdhanatAniSedhamAtrabhidhIyate kintu tadviruddhamanarthasAdhanatvamiti zaGkate - nApyasureti / pariharati - kriyAsaGgatatvAditi / na hanyAditi niSedhaH kriyAsaGgato'kRtasamAsazca prAtipadikasaGgatazca naJazabdo virodhivacano loke dRSTa ityarthaH / tadevaM kartRkarmakaraNadharmA na vidhiriti parAGgIkRtAn [pakSAn] vistarato nirAkRtya kartRkarmakaraNadharmavidhipakSeSu ca niSedhAmu(nu)papattimupakrAntAM(ntAn) samarthya svAbhimataniyoktRdharmavidhimupasaMharati - tasmAditi / 161. tatra svayaGkartRkakriyecchA'bhidhAnaM kuryAmiti / sambodhyakartRkakriyecchA'bhidhAnaM kuryA vAkyasyAyamarthaH sampadyate agnikAmasya dArumathane pravRttirmameSTeti / tataH zrotA'numinoti - nUnaM dArumathanayatno'gnerupAya iti / yadviSayo hi prayatno yasyApteneSyate, na tasyApekSitahetuH / tathA tenAvagatazca, yathA mamaiva putrAderbhojanaviSaya iti vyApteH / viSaM na bhakSayedityasya tu viSabhakSaNagocarA pravRttirmama neSTA ityarthaH / tato'pi zrotA'numinoti - nUnaM viSabhakSaNabhAvanA aniSTasAdhanam / yadviSayo hi prayatnaH karturabhimatasAdhako'pyAptena neSyate sa tato'dhikatarAnarthahetuH, tathA tenAvagatazca, yathA mamaiva putrAdeH krIDAkardamaviSabhakSaNAdiviSaya iti vyApteH / laukika eva vAkye ayaM prakAraH kadAcid buddhimadhirohati na tu vaidikeSu, teSu puruSasya nirastatvAt iti cet / na / nirAsahetorabhAvAt / tadastitve'pi pramANaM nAstIti cet / mA bhUdanyat, vidhireva tAvadgarbha iva puMyoge pramANaM zrutikumAryAH kimatra kriyatAm / liGo vA laukikArthAtikrame ya eva laukikAsta eva vaidikAsta eva caiSAmA iti viplaveta / tathA ca jabagaDadazAdivat anarthakatvaprasaGga iti bhava susthaH / syAdetat / tathApi vaktaNAmupAdhyAyAnAmevAbhiprAyo vede vidhirastu kRtaM svatantreNa vaktrA paramezvareNeti cet / na, teSAmanuvaktRtayA'bhyAsAbhiprAyamAtreNa pravRtteH zukAdivat tathAvidhAbhiprAyAbhAvAt / bhAve vA na rAjazAsanAnuvAdino'bhiprAya AjJA, kiM nAma rAjJa eveti laukiko'nubhavaH / / _161. liGAdibhiH pratyai(pratyaya)rabhidheyo vidhirvaktrabhiprAyarUpatve kuryAt kuryAH[152A] kuryAmityatrArthavaicitryAtyayo na syAdityAzabyAha - tatra svayamityAdi / uddeza eva tAtparyamityAdi / loke lokavRttAnusArata ityabhihitam / tatra laukikavAkyasyaiva tAvanniyoktRdharmapratipAdakatvamiti darzayati / tathAhi agnikAma ityAdinA krIDAkardama[ viSa]bhakSaNAdiviSaya iti vyApterityanteneti / ya eva laukikA iti / 'hiraNyaparNo vanaspati' tathA 'uttAnA vai devagAvo vahati' ityAdikamudAhRtya vicAritA(taM) kiM ya eva laukikA zabdA agnyAdayasta eva vaidikA anye veti / tatra hiraNyaparNottAnavahanarUpaM kiJcidvaidhaye'NAnyatvena pUrvapakSe(kSa i)ti, siddhAntaH sa eva laukikAsta eva vaidikAsta eva cAmISAmA iti / tathAhi loke paridRSTA eva pa[dArthA] vede'pi pratyabhijJAyamAnAH kathamanyatayA vaktuM zakyate / uttAnavahanavAkyAdestu anyathaiva grahacakrabhramaNadarzanena varNitaH / na cAtrAnAdivahanarUpa[sya] [kiMcidvaidhAdarthasya atyanta ve(bhe)da iti sAMpratam / yadyaivavAmanAgAke evasAnavarAzcipitRnAMzikA' iti / anarthakatvaprasaGga iti / gRhItasaGgatelaukika[152B]padAdanyatvenA 1. bhraSTaH pAThaH / Page #200 -------------------------------------------------------------------------- ________________ 185. nyAyakusumAJjali stabakaH 5 gRhItasaGgatitvAdityarthaH / 162. zruteH khalvapi - kRtsna eva hi vedo'yaM paramezvaragocaraH / svArthadvAraiva tAtparyaM tasya svargAdivad vidhau // 16 // na santyeva hi vedabhAgA yatra paramezvaro na gIyate / tathAhi - sraSTatvena puruSasUkteSu, vibhUtyA rudreSu, zabdabrahmatvena maNDalabrAhmaNeSu, prapaJcaM puraskRtya niSprapaJcatayopaniSatsu, yajJapuruSatvena mantravidhiSu, dehAvirbhAvairupAkhyAneSu, upAsyatvena ca sarvatreti / siddhArthatayA na te pramANamiti cet / na / taddhetoH kAraNadoSazaGkAnirAsasya bhAvyabhUtArthasAdhAraNatvAt / anyatrAmISAM tAtparyamiti cet / svArthapratipAdanadvArA, zabdamAtratayA vA ? prathame svArthe'pi prAmANyameSitavyam / tasyArthasyAnanyapramANakatvAt / ata eva tatra tasya smArakatvamityapi mithyA / tatpratipAdakatve'pi na tatra tAtparyamiti cet / svArthAparityAge jyotiHzAstravadanyatrApi tAtparye ko doSaH / anyathA svarganarakavrAtyazrotriyAdisvarUpapratipAdakAnAmaprAmANye bahu viplaveta / tatrAbAdhanAt tatheti cet / tulyam / ___162. siddhArthe tu vRddhavyavahAre / kArye kAryAnvite vArthe zabdAnAM zaktiravadhAritA / pravRttinivRttiyogyo hyarthastadarthaM(rthaH) padasyetyupadizyate / pravRttinivRttiyogyatA ca kAryasya kAryAnvitasya vA na tu tadviparItasya, siddhAnAM cArthAnAmakAryatvAta kAryAnanvitatvAcca na teSa zabdasya [zaktiH] / nana sa(za)Gate - atastadapratipAdakatayA zabdAste na pramANam / siddhe cArthe zabdasya prAmANyAdarzanAcca / ita eva bAdhakaH / zabdasya anyatra tAtparyAnnetya- - - - dhiH / taddhetoriti / ayamarthaH / aprAmANyaM tridhA bhinna(nna) mithyAtvAnA(jJA)nasaMzayaiH / tatra na tAvat siddhArthAnAmapratipAdakatvaM sAdhyArtheSu sAdhyArthapratipattiva[deva te]Svapi siddhasyArthasya parisphuraNAt / nApi saMzayajanakatvenAprAmANyam, avasthitasya svArthApratipAdakatvAt / nApi mithyAtvena, bAdhakAnullekhAt / ataH sAdhyArthavat siddhA[A]nA[ma]pi prAmANyakAraNadoSAzaGkayA evaMbhUtasyApi vedasya siddhArthasya na prAmANyamiti cet, tadetat tulyaM sAdhyArtheSvapi / athApauruSeyatvanirNayAt sarvajJapuruSapraNIta[153A]tvanizcayAdvA sAdhyArthAnAM prAmANyaM tade[tat] tulyaM siddhArtheSvapi / tadidamuktam - bhAvyabhUtArthasAdhAraNatvAditi anyatheti / kArye kAryAnvite ca zabdasya zakteravadhAraNe siddhArthAnAmapi tatraiva tAtparyamityarthaH / zabdamAtratayeti / svArthamapratipAdyetyarthaH / kiM pratIyamAnasiddhArthAnvayapuraskAreNa kArye tAtparya tatparihAreNa vA / prathame na kiJcidanupapannamityAha - svArthe'pIti / ata eveti / ananyapramANakatvAdevetyarthaH / jyotiHzAstravaditi / ayamarthaH / yathA jyotiHzAstrasyAmAvAsyAdikAlapratipAdakatvena ca saMvA---pratipAdakatvena darzapUrNamAsAbhyAM svargakAmo yajeteti vaMzate brAhmaNo'gnInAdadhItetyAdau siddhArthe prAmANyamapariharata eva kAryAnvitArthapratipAdakasya prAmANyaM syAt tathezvarasvarUpapratipAdayata eva vedarAzerIzvaramupAsItetyupAsanAdikAryAnvitezvarasvarUpapratipAdanAt prAmANyam / dvitIye dUSaNam - svarganaraketyAdi / siddhArthasvarganarakAdipratipAdakasyAgamasya tatrAprAmANye niSedhavidhyorapi na nivRttiH syAdityarthaH / 1. pratipAdyamAna iti pAThaH samIcInaH / Page #201 -------------------------------------------------------------------------- ________________ 186 * vAmadhvajakRtA sRGketaTIkA 163. na tAdRgarthaH kvacit iSTa iti cet / svargAdayo'pi tathA / tanmithyAtve tadarthinAmapravRttau sAyujyAdiphalamithyAtve kaH prekSAvAn tamupAsIteti tulyamiti / vAkyAdapi / saMsargabhedapratipAdakatvaM hyatra vAkyatvamabhipretam / tathA ca yat padakadambakaM yat saMsargabhedapratipAdakaM tat tadanapekSasaMsargajJAnapUrvakam, yathA laukikam, tathA ca vaidikamiti prayogaH / vipakSe ca bAdhakamuktam / saGkhyAvizeSAdapi - syAmabhUvaM bhaviSyAmItyAdisaGkhyA ca vaktRgA / samAkhyA'pi na zAkhAnAmAdyapravacanAdRte // 17 // kAryatayA hi prAk saGkhyoktA, samprati tu pratipAdyatayocyate / tathAhi uttamapuruSAbhihitA saGkhyA vaktAramanvetIti suprasiddham / asti ca tatprayogaH prAyazo vede / tatastadabhihitayA tayA'pi sa evAnugantavyaH, anyathA'nanvayaprasaGgAt / athavA - samAkhyAvizeSaH saGkhyAvizeSa ucyate / kAThakaM kAlApakamityAdayo hi samAkhyAvizeSAH zAkhAvizeSANAmanusmaryante / te ca na pravacanamAtranibandhanAH pravaktRNAmanantatvAt / nApi prakRSTavacananimittAH / upAdhyAyebhyo'pi prakarSe pratyutAnyathAkaraNadoSAt / tatpAThAnukaraNe ca prakarSAbhAvAt / katicanAdau saMsAre prakRSTAH pravaktAra iti ko niyAmaka iti / nApyAdyasya vaktuH samAkhyeti yuktam / bhavadbhistadanabhyupagamAt / abhyupagame vA sa evAsmAkaM vedakAra iti vRthA vipratipattiH / syAdetat, brAhmaNatve satyavAntarajAtibhedA eva kaThatvAdayaH / tadadhyeyA tadanuSTheyArthA ca zAkhA tatsamAkhyayA vyapadizyate iti kimanupapannam / na / kSatriyAderapi tatraivAdhikArAt / na ca yo brAhmaNasya vizeSaH sa kSatriyAdau sambhavati / na ca kSatriyAderanyo veda ityasti / na ca kaThAH kAThakamevAdhIyate tadarthamevAnutiSThantIti niyamaH, zAkhAsaJcArasyApi prAyazo darzanAt / prAgevAyaM niyama AsIdidAnImayaM viplavate iti cet / viplava iva tarhi sarvadA, kaThAdyavAntarajAtiviplavAdityagatireveyam / tasmAdAdyapravaktRvacananimitta evAyaM samAkhyAvizeSasambandha ityeva sAdhviti / sa evaM bhagavAn zruto'numitazca, kaizcit sAkSAdapi dRzyate prameyatvAderghaTavat / 163. sAlokyaM samAnalokatA / sAyujyaM samAnAtmanA martyalokAd viziSTapu[ruSArtha]vazena [153B] zivAdiloke vaset / ziva[loke] tatsArvajyANimAdikaizvaryavAn vasedityarthaH / nanu vipakSe kiM bAdhakamityata Aha - vipakSe ca bAdhakamuktamiti nirarthakatvaprasaGgaH / [zaktihAnApa]ttiprasaGgazcetyAdi / anyatheti / uttamapuruSAbhihitA hi saGkhyA yadi vaktrA sahAnvayaM nA'bhidhatte tadA'nyenApyanvayaM nAbhidadhyAt, virodhAt / tathA cAnanvitasaGkhyApratipAdA[t] ananvitArthatvaM syAdityarthaH / nanvasmarNamANakartRkeSu kaThAdisamAkhyAyA anyanibandhakatvAt kathamataH karturanumAnam / taduktam - kAThAdikasamAkhyA ca etatkartRnibandha[nA] / [tathA]sya kartRmattA'tastayA na parikalpyate / / tathA kArikAyA[m] Page #202 -------------------------------------------------------------------------- ________________ 187 * nyAyakusumAJjali stabakaH 5 anyathApyupi(pa)pannatvAdiyaM pravartanoditA' / na zaktA kartRmUlAgha(ya) prAkte [ca] smaraNaM sthitam // iti paroktaM hRdi nidhAya - na ca [te] pravacanamAtranibandhanA ityAha / 'dUrasUkSmAdidRSTau syAnna rUpe zrotravRttitA' ityAzaGkya samAdhimArabhate - api ceti prAgeveti / anubhavatvasyAbAdhitabuddhiviSayatvAdityarthaH / na ca sambhavatItyapIti / smRtAvevAnubhavatvAropa ityanuSaJjanIyam / kuto na sambhavatItyata Aha - na hIti / atIndriyadeze manaso yogena / subodhamitarat / [154A] yaduktamupAsanaiva kriyate / zravaNA[na]ntarasmeteti(mananamiti) / tadiyatA prabandhena sakalavAdimatanirasanena niSpAdya tatpuratphalaM) kathayitumarthAntaramupodyate kAThe]ti / sa eSa bhagavAnityAdinA / tatra pramANamAha - prameyatvAderiti / AdigrahaNAdabhidheyatvasattvadravyatvAdaya udyotakarAcAryavacanamanusRtya vaktavyAH / ___164. nanu tatsAmagrIrahitaH kathaM draSTavyaH / sA hi bahirindriyagarbhA manogarbhA vA tatra na sambhavati / cakSarAdeniyataviSayatvAt / manaso bahirasvAtantryAta / tadaktama 'hetvabhAve phalAbhAvAt' ityAdi / na kAryaikavyaGgyAyAH sAmagryA niSeddhamazakyatvAt / api ca dRzyate tAvad bahirindriyoparame'pi asannihitadezakAlArthasAkSAtkAraH svapne / na ca smRtirevAsau paTIyasI / smarAmi smRtaM veti svapnAnusandhAnAbhAvAt / pazyAmi dRSTamityanuvyavasAyAt / na cAropitaM tatrAnubhavatvam / abAdhanAt / ananubhatasyApi svazirazchedanAderavabhAsanAt ca / smRtiviparyAso'sAviti cet / yadi smRtiviSaye viparyAsa ityarthaH tadA'numanyAmahe / atha smRtAvevAnubhavatvaviparyAsaH iti tadA prAgeva nirastaH / na ca sambhavatyapi, na hyanyenAkAreNAdhyavasito'nyena jJAnAvacchedakatayA'dhyavasIyate / tathA ca sa ghaTa ityutpannAyAM smRtau bhrAmyatastaM ghaTamanubhavAmIti syAt, na tvimaM ghaTamiti / na hyayaM ghaTa iti smRterAkAraH / tasmAdanubhava evAsau svIkartavyaH / asti ca svapnAnubhavasyApi kasyacit satyatvam, saMvAdAt / tacca kAkatAlIyamapi na nirnimittam / sarvasvapnajJAnAnAmapi tathAtvaprasaGgAt / hetuzcAtra dharma eva / sa ca karmajavat yogajo'pi yogavidheravaseyaH, karmayogavidhyostulyayogakSematvAt / tasmAt yoginAmanubhavo dharmajatvAt pramA, sAkSAtkAritvAt pratyakSaphalam, dharmAnanugRhItabhAvanAmAtraprabhavastu na prameti vibhAga iti / atastatsAmagrIviraho'siddhaH / tathApi vipakSe kiM bAdhakamiti cet / 'dve brahmaNI veditavye' ityAdiyogavidhivaiyarthyaprasaGgaH azakyAnuSThAnopAyopadezakatvAt / na cAsAkSAtkArijJAnavidhAnametat / arthajJAnAvadhinA'dhyayanavidhinaiva tasya gatArthatvAt iti / etena paramANvAdayo vyAkhyAtA iti / tadenamevambhUtamadhikRtya zrUyate 'na draSTurdRSTeviparilopo vidyate' iti / 'ekamevAdvitIyam' iti / 'pazyatyacakSuH sa zRNotyakarNaH' iti / 'dve brahmaNI veditavye paraM cAparameva ca' iti / 'yajJena yajJamayajanta devAH' iti / 'yajJA vai devAH' iti / 'yajJo vai viSNuH' ityAdi / smaryate ca - sarvadharmAn parityajya mAmekaM zaraNaM vraja / iti / madarthaM karma kaunteya ! muktasaGgaH samAcara / iti / 1. pravacanAdinA iti pATho mudrite zlokavArtike vedanityatAdhikaraNe zloka 8. Page #203 -------------------------------------------------------------------------- ________________ 188 * vAmadhvajakRtA sRGketaTIkA yajJArthAt karmaNo'nyatra loko'yaM karmabandhanaH / iti / yajJAyAcarataH karma samagraM pravilIyate / ityAdi / anuziSyate ca sAGkhyapravacane IzvarapraNidhAnam / tamimaM jyotiSTomAdibhiriSTaiH prAsAdAdinA pUrtena zItAtapasahanAdinA tapasA ahiMsAdibhiryamaiH zaucasantoSAdibhirniyamaiH AsanaprANAyAmAdinA yogena maharSayo'pi vividiSanti / tasmin jJAte sarvamidaM jJAtaM bhavatItyevaM vijJAya zrutvaikatAnastatparo bhavet / yatredaM gIyate - manmanA bhava bhadbhakto madyAjI mAM namaskuru / mAmevaiSyasi yuktvaivamAtmAnaM matparAyaNaH // bhoktAraM yajJatapasAM sarvalokamahezvaram / suhRdaM sarvabhUtAnAM jJAtvA mAM zAntimRcchati // iti // 164. kAryaikavyaGgyAyA iti sAmagyA abhAvo na bhAvayogyAnupalambhena nirUpaNIyaH dRzyakAraNasamudAyarUpAyA asAmagryAH grahaNayogyatvAsiddheH / atha ma[taM] kAryavyaGgyA sAmagrI, atastadabhAvaH kAryAbhAvAdeva nirUpyate, tatkAryamapyasyAH pratyakSajJAnaM, tacca puruSAntarasamavetamayogyamiti tadabhAvo nAnupalambhena zakyate jJAtumiti, tadabhAvAdapi na sAmagryA bhAvanirUpaNamiti sAmagrIviraho siddhaH / nanu mA saitsItAnupalabdhikArakaH sAmagrIvirahaH, indriyatvA[ddhi nirUpa]kastAvatya(tye)vamAtmagrAhakatvAbhAvaH setsyati / na ca prakRSTendriyatayA'viSaye'pi pravRttiH saMbhAvanIyA rUpe'pi zrotravRttiprasaGgAt / yathoktam - [154B] yatrApyatizayo dRSTaH sa svArthAnatilaGghanAt / dUrasUkSmAdidRSTau syAnna rUpe zrotravRttitA // iti // [zlokavA0 codanAsUtra zloka 116] zeSam / eteneti / 'paramANvAdayaH kasyacitpratyakSAH prameyatvAt ghaTavat' ityasmAdapyanumAnAd yogI siddhyatItyarthaH / prAsAdAdinetyAdigrahaNAt parikhAvalayAdiH / anazanAdinetyAdigrahaNAjjalAdi / AsanaprANAyAmAdinetyAdigrahaNAdatra pratyAhAradhAraNAdhyAnAdiH / ahiMsAdibhirityatrAsteyabahmacaryAdiH / saMtoSAdibhirityatra zaucatapaHsvAdhyAyAdiH / kimarthamityAha - tasmin jJAte iti yuktyeti / anindriyadezena naH saMyogena / 165. ityevaM zrutinItisaMplavajalairbhUyobhirAkSAlite yeSAM nAspadamAdadhAsi hRdaye te zailasArAzayAH / kintu prastutavipratIpavidhayo'pyuccairbhavaccintakAH kAle kAruNika, tvayaiva kRpayA te bhAvanIyA narAH // 18 // asmAkaM tu nisargasundara ! cirAcceto nimagnaM tvayItyaddhA''nandanidhe / tathApi taralaM nAdyApi santapyate / tannAtha ! tvaritaM vidhehi karuNAM yena tvadekAgratAM yAte cetasi nApnuvAma zatazo yAmyAH punaryAtanA // 19 // Page #204 -------------------------------------------------------------------------- ________________ 189 * nyAyakusumAJjali stabakaH 5 ityeSa nItikusumAJjalirujjvalIryadvAsayedapi ca dakSiNavAmako dvau / no vA tataH kimamarezagurorgurustu prIto'stvanena padapIThasamarpitena // 20 // iti zrInyAyAcAryapadAGkittamahAmahopAdhyAyazrImadudayanaviracitaM nyAyakusumAJjaliprakaraNaM samAptam // nvite [sarvabhUtAntara]vartibhavya[pArva]tIpatau kumatAbhyAsarasAvasekaduravalepadurvidagdhatayA na zraddhaikatAnaH kAtyAyanIkAntamAkalayati taM pratyAha - ityevamiti / pratyu( stu)teti / vipratIpavidhayaH viparItaprakArAH ityarthaH / kAle kadAcid bhavaccintakA iti yojanA / bhAvanIyA iti vAsanIyA anukampanIyA iti yAvat / hantAstva devatA yAsAmityarthaH / tadevaM svarganirmANaprakarSapratyayAnandakandalitakaNThaH prAha - ityeSa nItIti / atra yadi nirlajjaH kazcidevaM brUyAt nanu mAsmAneSA kusumAJjalirvAsayati iti taM prati sa kaSTamivAha - no vA tata iti / iti paramapAzupatAcAryapaNDitazrIvAmezvaradhvajaviracite nyAyakusumAJjalinibandhane paJcamaH paricchedaH samAptaH / doSeSveva guNAH svayaM[vi]racite granthe guNeSveva ca doSA na(a)nyakRte(tau) yadApyavahitAH zaktAH samAropitum / tanmuktvaiva tathApi dhUrtacaritaH(taM) mAhAtmyamAlambya ca grantho'yaM guNa[ta] yaiva satataM sadbhiH samAvarNyatAm // 1 // pAramparyavazAd gurorguruguNagrAmaiH sahasrAdibhi rvAdAtsvIyavicAratazca sudhiyAM sasva(zazva)cca svditH(sNvaadtH)| nirNItaM kusumAJjaleH kimapi yattattvaM mayA sAMpratam kAryastatra viparyayo na caturairaTi(gha) vicArodyataiH // 2 / / yasmin jalpati vAkyavakrimavazAd vakratvamatyadbhutaM bibhrANAstadUpodhi(dupAdhayaH) [155A] SaDapi te tarkAH purovAdinAm / tasmAttattvamavetya tAttvikaguroH zrImadvirUpAkSata zcakre vRttimimAM samAhitamatirvAmadhvajo dhIradhIH // 3 // zubhamastu / sArva[jyAdiguNamUrti]niratA bhavantu bhUtagaNAH / svasti / paramabhaTTArakaparamezvaraparamazaivasatprakriyopetamahArAjAdhirAjamahAsAmantAdhipatiH rAjAzrIyuvarAjadevasadbhujyamAnacausAnagarAvasthitamahAmahopAdhyAyamizrazUlapANe: suta upAdhyAya mahAdevasya pAThArthaM tIrabhukti saM0 [causAvAstIka] karNakulAlaGkAraThakkurazrImAdhavena likhimidam / yathA dRSTaM tathA likhitamidam / gatavikramAdityasaMvat 1312 bhAdrasudi 4 ravidine zubhamastu / Page #205 -------------------------------------------------------------------------- ________________ 3.4 5.12 m 0 1.3 1.17 1.7 1.14 pariziSTa - 1 nyAyakusumAJjalikArikArdhapAdAnAm akArAdikrameNa sUcI akSAzrayatvAd doSANAm 3.21 iSTasiddhiH prasiddha ze ajJAtakaraNatvAcca 3.20 iSTahAneraniSTApteH atiprasaGgAnna phalaM IzasyaiSa nivezitaH adRzyadRSTau sarvajJo 3.16 IzvarAdipadaM sArthaM adRSTibAdhite hetau 3.6 uddeza eva tAtparyaM aniyamyasya nAyukti 3.19 udbhivRzcikavad varNAH anukUlastu tarko'tra upAsanaiva kriyate anaikAntAdasiddhairvA 4.3 ekatAnirNayo yena anaikAntaH paricchede 3.13 ekasya na kramaH kvApi anyatra klRptasAmarthyAt 5.14 kartRdharmA niyantAraH anyathA'napavargaH syAt 1.14 kAraM kAramalaukikAdbhutamayaM anvitA iti nirNIte 3.15 kAryatvAnnirupAdhitvam . aprApteradhikaprApteH 4.1 kAryAyojanadhRtyAdeH abhAvavirahAtmatvaM kintu prastutavipratIpavidhayaH abhidheyo'numeyA tu kRtAkRtavibhAgena arthApattirasau vyaktam 3.9 kRtsna eva ca vedo'yaM arthenaiva vizeSo hi 4.4 kriyayaiva vizeSo hi avacchedagrahadhrauvyAt 3.22 kvAyogyaM bAdhyate zRGga asattvAt pratyayatyAgAt 5.8 ciradhvastaM phalAyAlaM asattvAdapravRttezca 5.13 janmasaMskAravidyAdeH asmAkaM tu nisargasundara ! cirAt 5.19 jayetaranimittasya AkAGkSA sattayA hetuH 3.13 tajjJAnaM viSayastasya AkSepalabhye saMkhyeye 5.11 tattve yatnavatA bhAvyam AgamAdeH pramANatve tadanyasminnavizvAsAt AbhAsatve tu saiva syAt 3.5 ityevaM zrutinItisaMplavajalaiH 5.18 tadayogavyavacchedaH ityeSa nIti 5.20 tadalAbhAnna kAryaM ca ityeSA sahakArizaktirasamA 1.20 tadyuktaM tatra tacchaktam 1. 3.21 = stabaka 3 kArikA 21 5 5.15 1.13 5.7 2.1 3.18 4.5 5.12 1.18 Page #206 -------------------------------------------------------------------------- ________________ 3.22 5.13 5.10 191 * nyAyakusumAJjali stabakaH 5 tadvaiziSTyaprakAzatvAt 4.3 pratyakSAderasAdhyatvAt tannAtha ! tvaritaM vidhehi karuNAM 5.19 pratyAtmaniyamAd bhukteH vayA vivaraNadhrauvyAt 5.10 pramAyAH paratantratvAt tarkAbhAsatayA'nyeSAM pravAho nAdimAneSa taM devaM niravagrahasphuradabhi 2.4 pravRttiH kRtirevAtra taM sarvAnuvidheyamekamasama 3.23 prAptyantare'navasthAnAt dRSTalAbhaphalA vApi 1.8 bAdhakasya samAnatvAt dRSTyadRSTyorna sandeho 3.6 bhAvanaiva hi yatnAtmA duSTopalambhasAmagrI 3.3 bhAvo yathA tathA'bhAvaH devatAH sannidhAnena 1.12 mitiH samyakparicchittiH devo'sau virataprapaJcaracanA 1.20 yatna eva kRtiH pUrvA na cAsau kvacidekAntaH 3.17 yathArtho'nubhavo mAnam na tasyAM nopalambho'sti yadupAstimasAvatra na pramANamanAptoktiH 3.16 yogyAdRSTiH kuto'yogye na bAdho'syopajIvyatvAt 5.2 lezAdRSTinimittaduSTivigama na mAnayovirodho'sti 3.19 varSAdivadbhavopAdhiH na vaijAtyaM vinA tat syAt 1.16 vAkyAt saGkhyAvizeSAcca nAnyadRSTaM smaratyanyo 1.15 vAsanAsaMkramo nAsti nAnyA sAmAnyataH siddhiH 3.4 vicchedena padasyApi nimittabhedasaMsargAt 1.12 vidhirvakturabhiprAyaH niraJjanAvabodhArtho 3.17 vinA tena na tatsiddhiH nirNItazaktervAkyAddhi 1.14 viphalA vizvavRttioM naikatA'pi viruddhAnAm 3.8 vyastapuMdUSaNAzaGkaH no vA tataH kim 5.20 vyAghAtAvadhirAzaGkA nyAyacarceyamIzasya 1.3 vyApakasyApi nityasya padArthAnvayavaidhuryAt 3.12 vyAptismRtivilambana parasparavirodhe hi 3.8 vyAvAbhAvavattaiva parokSyasamavetasya 1.13 zaktibhedo na cAbhinnaH pUrvabhAvo hi hetutvaM 1.19 zaGkA cedanumA'styeva pratipatterapArokSyAt 3.20 zrutAnvayAdanAkAGkSa pratibandho visAmagrI 1.10 saGkhyeyamAtralAbhe tu pratiyogini sAmarthyAt 3.21 satpakSaprasaraH satAM pratyakSAdibhirebhirevamadharo 3.23 samayo durgrahaH pUrvaM 1.16 1.8 3.15 3.7 3.7 3.12 5.11 1.1 3.11 Page #207 -------------------------------------------------------------------------- ________________ samAkhyA'pi ca zAkhAnAM sambandhasya paricchedaH sambhogo nirvizeSANAM saMskAraH puMsa eveSTaH sAkSAtkAriNi nityayogini para sAdRzyasyAnimittatvAt sAdharmyamiva vaidhayaM sApekSatvAdanAditvAt siddhyasiddhyovirodho na sughaTatve'pi satyarthe sthairyadRSTyorna sandeho syAmabhUvaM bhaviSyAmi 192 * pariziSTa-1 5.17 svaguNA: paramANUnAM 3.10 svabhAvaniyamAbhAvAt svabhAvavarNanA naivam 1.11 svargApavargayormArgam 4.6 svAtantrye jaDatAhAniH 3.11 svArthadvAraiva tAtparya hetutvAdanumAnAcca 1.4 hetubhUtiniSedho na 5.2 hetuzaktimanAdRtya 4.2 hetvabhAve phalAbhAvAt 1.17 hetvabhAve phalAbhAvaH 5.17 hAsadarzanato hAsa: 5.16 3.9 Page #208 -------------------------------------------------------------------------- ________________ 193 .nyAyakusumAJjali stabakaH 5 pariziSTa - 2 saGketagatAnAM grantha-granthakArAdinAmnAM sUciH akSacaraNa 31 trilocanaguru 129 akSapAda 173 [dharma]kIrti 9 abhinavanaiyAyika 96 nyAyakusumAJjali 140, 189 abhinavamImAMsaka 95 nyAyavArtikakRt 167 IzvarakRSNa 30 naiyAyika 9, 20, 48, 88, 95, 113, 173 udyotakarAcArya 187 naiyAyikamata 108 ekadezimata 20, 22 naiyAyikaikadezimata 12, 55, 96 kaNabhakSa 31 naiyAyikaikadezI 54, 95 kapila 40 pataJjalimata 3 karNakula 189 pANini 169 kAlidAsa 156 pANinismRti 167 kAzikA 112, 115, 180 pANinIya 171 kAzikAkRt 115, 180 prAbhAkara 19, 28, 67, 73, 106, 164, 175 kIti (dharmakIrti) 9 prAbhAkaramata 65 kusumAJjali 1, 45, 126, 189 bauddha 5, 13, 14, 15, 35, 39, 42, 90, 95, guru 174 126, 141, 150 gurumata 73, 95 bauddhadhikkAra 150 cArvAka 4, 5, 8, 9, 10, 11, 13, 15, 29, 34, bauddhamata 16, 38 42, 62, 88, 89, 90, 141 bhaTTa (kumArila) 97 cirantananaiyAyika 89 bhaTTamata 65 causA 140, 189 bhASyakRt 112 causAnagara 189 bhUSaNa 50 jaranmImAMsakamata 95 bhUSaNakAra 95, 97, 125 jJAtatAvAdI 133 maNDana 155 jJAnazrI 36 mahAdeva 140, 189 tIrabhukti 140, 189 mahAvrata 25, 26, 27 Page #209 -------------------------------------------------------------------------- ________________ 194 . pariziSTa-1 mahAvratimata 3 mAdhava 140, 189 mAdhyamika 45 mImAMsaka 4, 5, 12, 18, 22, 62, 69, 73, 88, 89, 96, 128, 130, 131, 141 mImAMsA 10 mImAMsAmata 46 mImAMsAvArtika 92 yuvarAjadeva 189 vAcaspati 146 vAmadhvaja 1, 80, 126, 140, 189 vAmezvaradhvaja 45, 125, 140, 189 vArtikakRt 88, 116, 117 vindhyavAsI 30 virUpAkSa 1, 117, 141, 189 veda 3-5, 47, 49, 50, 54, 73-78, 106, __107, 128, 174, 184, 185 vedAntI 45 vainAzika 113 vaiyAkaraNasUtra 166 vaizeSika ), 103, 105 vyAsa 70 zaktivAda 29 zabarasvAmI 95 zAlikanAtha 174 zUlapANi mizra 140, 189 saGketa 1 sAGkhya 31, 45, 95 sAGkhyamata 3, 97, 111 sugata 155 sUkSmajAtivAdI 13 sUtrakAra 61, 92, 138 sUtrakRt 94 saugatamata 38 Page #210 -------------------------------------------------------------------------- ________________ PI bhAratIya apatabhAI 2010 L. D. INSTITUTE OF INDOLOGY AHMEDABAD 380 009 padAbAda