SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 167 * न्यायकुसुमाञ्जलि स्तबकः 5 144. न, - भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः / तया विवरणध्रौव्यादाक्षेपानुपपत्तितः // 10 // केन हि तदाक्षिप्येत / न तावदनुकूलत्वमात्रेण, तस्य प्रयत्नत्वेनाव्यापनात् / न हि यत्नत्वैकार्थसमवाय्येवानुकूलत्वम् / अत एव न संख्यया, तस्याः संख्येयमात्रपर्यवसायित्वात् / कर्डेति चेत् / न / द्रव्यमात्रस्याकर्तृत्वात् / व्यापारवतश्चाभिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् / नापि धात्वर्थेन तदाक्षेपः / विद्यते इत्यादौ तदसम्भवात् / न ह्यत्र धात्वर्थो भावनाऽपेक्षी, सत्ताया नित्यत्वात् / तत्र न भविष्यतीति चेत् / न / पूर्वापरीभूतभावनाऽनुभवस्याविशेषात् / भावनोपरागेण ह्यतथाभूतोऽप्यर्थस्तथा भासते इति / न च पदान्तरलब्धया भावनयाऽनुकूलतायाः प्रत्ययार्थस्यान्वयः / तदसम्भवात् / न खलु प्रकृत्यैव साऽभिधीयते / धातूनां क्रियाफलमात्राभिधायित्वात् / अन्यथा पाक इत्यादावपि भावनाऽनुभवप्रसङ्गात् / नापि चैत्र इत्यादिना पदान्तरेण / प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात् / ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात् तेनाभिधानमाक्षेपो वा, कथमन्यथौदनमित्युक्ते किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षति चेत्, न / पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाङ्क्षादर्शनात् / सा चाक्षेपाभिधानयोरन्यतरमन्तरेण न स्यात् / तस्यां दशायां न चेदाक्षेपो नूनमभिधानमेवेति / स्यादेतत्, अभिधीयतां तर्हि कर्ताऽपि / तदनभिधाने हि सङ्ख्येयमात्रमाक्षिप्य सङ्ख्या कथं कर्तारमन्वियात्, न तु कर्मादिकमपि / शाकसूपौ पचति शाकसूपौदनान् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्तारमविरुद्धमनुगच्छतीति चेत् / चैत्र ओदनं पचतीत्यत्र का गतिः / ___144. भवेदप्येत[दे]वं यद्यन्यतः प्रयत्नलाभो भवेन्न त्वस्ति [137B] प्रकारान्तरेणानुपपत्तेरित्याशयवान् समाधिमुपक्रमते - भावनैवेति / तथा विवरणध्रौव्यादित्यस्य प्रागेव [वि]वृतार्थत्वादाक्षेपानुपपत्तित इत्येतद्विवृणोति / ते(?के)न हीति / तदिति प्रयत्नत्वमित्यर्थः / करॆति आख्यातार्थेनेति शेषः / अत्र कर्केति द्रव्यमात्रमभिप्रेतं व्यापारवद्वा / नाद्यः, तन्मात्रस्याकर्तृत्वादित्यकारकत्वादित्यर्थः / यथोक्तं न्यायवार्तिककृता 'न द्रव्यमानं कारकं नापि कर्तृव्यापारमात्रम्' इत्यादि / द्वितीये दूषणमाह - व्यापारवतश्चेति / ननु सत्ताया नित्यत्वेन पूर्वापरीभावो विरुध्यत इत्यत आह - भावनोपरागेणेति / ननु मा भूदाक्षेपो यदा पदान्तरेण भावनाऽभिधीयते अनुकूलता चाख्यातेन, तथा च भावना आक्षेपमन्तरेणापि प्रकृतिप्रत्ययार्थयोरिव परस्परमथ(र्थ)योभ(भ)विष्यतीत्याशयवानाशङ्कते - न च पदान्तरेति / तदसम्भवादिति / यत्नात्मकभावनाभिधायकपदान्तरासम्भवादित्यर्थः / एतदेव विशदीकर्तुं विचारमत्रारम्भते - न खल्विति / नापि चैत्र इति / प्रकृतिस्तावदत्र शुद्धप्रातिपदिकार्था, प्रथमाविभक्तिरपि प्रातिपदिकार्थवचनमात्र इति पाणिनिस्मृतेः / कारकार्थस्य तु भावनार्थत्वं सम्भवेत् / यस्य व्यापारवत [138A] एव कारकत्वान्नान्यस्येत्यर्थः / तस्य चेति कथमन्यथेति / यदि कारकपदेनौदन[म्] इत्यनेन क्रि[या]सामान्यस्याक्षेपतो वाऽभिधानतो वा न प्रतिपादनं तदा क्रियासामान्यस्यानधिगतार्थत्वात कथं तद्विशेषजिज्ञासा स्यात् / तस्माद विशेषाकाक्षायाः सामान्यानुभवपूर्वकत्वाविनाभावाद ओदनमिति कर्मपदेन क्रियासामान्यमभिधीयत इत्यर्थः / विशेषाकाङ्क्षा हि प्रतिपत्तुर्जिज्ञासा / सा चाविनाभाविन्यर्थविशेषे भवति / यथा दृष्टे रसविशेषे जिज्ञासेत्युक्ता(क्तम्) / न चैतदेव क्रियापदस्याप्यत एव कर्मसामान्या
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy