SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 91 * न्यायकुसुमाञ्जलि स्तबकः 3 स्वयमनुमानवैरिणं प्रत्युत्तरमाह - शङ्का चेदिति / इदमसाधकमनुपलभ्योपाधिशङ्काग्रस्तत्वाद् व्यभिचारशङ्काग्रस्तत्वाद्वेत्यादिर्दूषणमनुमानमपि व्याप्नोतीत्यतः स्वात्म[79 A]व्याघातकत्वोपाधिना जात्युत्तरत्वादिति तात्पर्यार्थः / अक्षरार्थस्तु देशान्तरकालान्तरयोर्व्यभिचारोपाध्योरन्यत[र]शङ्का चेदनुमानवैरिणाभ्युपगम्यते यदि तदाऽनुमाऽस्त्येव तामन्तरेण कालान्तरदेशान्तरयोरप्रतीतेः शङ्कायाः कर्तुमशक्यत्वादिति / पूर्वार्धं व्याचष्टे कालेत्यादिना तथा चेत्यन्तेन / 72. एवं च देशान्तरेऽपि वक्तव्यम् / स्वीकृतमनुमानम् / सुहृद्भावेन पृच्छामः, कथामाशङ्का निवर्तनीया ? इति चेत्, न / यावदाशङ्कं तर्कप्रवृत्तेः / तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते / विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् / ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम् / न / शङ्काया व्याघातावधित्वात् / तदेव ह्याशङ्कयते यस्मिन् आशङ्कयमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा / न हि हेतुफलभावो न भविष्यतीति शङ्कित्तुमपि शक्यते / तथा सति शङ्कव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत् / ____72. एवमिति / अनुमानमवधीर्य यथा कालान्तरव्यभिचारशङ्का न भवति तथा देशान्तरेऽपीत्यर्थः / चतुर्थपादं व्याचिख्यासुः शङ्कते - ननु च शङ्कानिवृत्तेः किं प्रयोजनम् ? प्रतिबन्धनिश्चयो ह्यनुमानाङ्गम्, स चेदस्ति तदा तत्सामर्थ्येनैव शङ्कानिवृत्तिः / अथ नास्ति, कुत: ? तज्ज्ञानसामग्रीविरहादिति / तदुत्पत्त्यर्थं सामग्र्येव गवेषणीया किं शङ्कानिवृत्तिप्रार्थनयेति / उच्यते / अव्यभिचारश्चि(रनिश्च)यो व्यभिचारव्यावर्तकधर्मानुसन्धानबलेनैव वक्रंक्षेटवाद्युपलम्भेन स्थाणुनिश्चयवत् / यदा तु तथाभूतविशेषाननुसन्धाता(त्री) व्यभिचारशङ्कोपजाता तदा विपरीतशङ्कायां बाधकदशनो(र्शने)न सहायेन भूयो हि दर्शनेन निश्चयो जन्यते बाधके च विपर्ययेऽनिष्टप्रसङ्ग इत्यभिप्रायवान् परिहरति - न यावदिति / यथा नानुविहितान्वयव्यतिरेकत्वं कारणे हेतुः, व्यापारलक्षणोपकारस्योपाधि(धे)विद्यमानत्वादित्यत्रानवस्थाप्रसङ्गलक्षणस्तर्कः / इच्छा विच्छिद्यते जिज्ञासाजनकसहाय[79B]सहितेत्यर्थः / अनिष्टमिति / प्रामाणिकहानमप्रामाणिकोपादानमित्यर्थः / तृतीयं पादं व्याख्यातुमाशङ्कते - ननु तर्कोऽपीति / व्याप्यधर्माध्यारोपेण च नियतव्यापकधर्मप्रसञ्जनं तर्कमाहुस्तार्किका इत्यभिप्रायः / तत इति / तथा चान्यत्रै(त्रे)व तत्रापि व्याप्यव्यापकभावान[व] धारणे शङ्कानिवर्तकतर्कान्तरस्वीकारेऽनवस्थेत्यर्थः / न सर्वत्र शङ्का लौकिकपरीक्षकैः क्रियते / नोपायाद्य(नोपाध्य)भ्यवहरणाचौ(च्चा)निश्चयपूर्वकत्वेनोभयप्रवृत्त्यनुपपत्तेः ततो विरोधप्रतिसन्धानम्, तर्के न शङ्कां(ङ्का), ततो नानवस्थेति हृदि निधाय परिहरति - नेति / नहीति / यदि कार्यकर्तारमन्तरेण स्यादेवं समवाये(य)समवायिनोरन्यतरमन्तरेणापि स्यादिति / हेतुफलभावोच्छेदप्रसङ्ग इत्यस्मिंस्तकें मा भूद्धेतुफलभाव इति शङ्कां वारयति / कुत इत्यत आह - तथा सतीति / 73. तथापि अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् / न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम् / केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते ततः शङ्कव फलतः स्वरूपतश्च निवर्तनीया / तत्र फलमस्या विपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्तते /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy