SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 92 * वामध्वजकृता सृङ्केत्तटीका ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् / न चैतदनागमम्, न्यायाङ्गतया तर्कं व्युत्पादयतः सूत्रकारस्याभिमतत्वात् / अन्यथा तद्व्युत्पादनवैयर्थ्यात् / तदयं संक्षेपः / यत्रानुकूलतर्को नास्ति सोऽप्रयोजकः / स च द्विविधः - शङ्कितोपाधिनिश्चितोपाधिश्च / यत्रेदमुच्यते - यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्कयते / विपक्षस्य कुतस्तावद् हेतोर्गमनिकाबलम् // तत्रोपाधिस्तु साधनाव्यापकत्वे सति साध्यव्यापकः / तद्धर्मभूता हि व्याप्तिर्जपाकुसुमरक्ततेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते इति / तदिदमाहुः - अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः / तैदृष्टैरपि नैवेष्टा व्यापकांशाऽवधारणा // इति / तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्यं वा कारणं वा ततोऽन्यद् वा समवायि वा संयोगि वा अन्यथा वा भावो वाऽभावो वा सविशेषणं वा निर्विशेषणं वा लिङ्गमिति निःशङ्कमवधारणीयम् / अन्यथा तदाभास इति रहस्यम् / 73. शङ्कापि हेतुमती न वा ? आये, हेतुं विना न स्यादेव / द्वितीये, देशादिनियमानुपपत्तिरित्यर्थः / नन्वतीन्द्रियोपाधिनिषेधकमानाभावादेवानिषेध इत्याशय तथाविधोपाधिशङ्कायां सकललोकयात्रोच्छेद इति आशयेन परिहरति - तथापीति / तत्र फलमिति / तद्यथा धि(वि)वादपद(दं) सकर्तृकं कार्यत्वादित्युक्ते, ननु कार्यमकर्तृकमपि भविष्यतीति विपक्षजिज्ञासा सा तर्कादिति / परमाण्वादीनामचेत[80 A]नत्वात् स्वातन्त्र्येण स्वप्रवृत्त्यनुपपत्त्ये(त्ते)रकर्तृकत्वे विवादपदस्य कर्तृव्यावृत्तावन्यकारकव्यावृत्तिरिति कार्यता [इति] लोकः पठति / तर्क(काद्) विपक्षेच्छा विच्छिद्यते इत्यर्थः / तत एककोटिनियतायां जिज्ञासायामनुमानप्रवृत्तौ प्रमो(प्रमे)त्यादे(देः) संशयस्वरूपमपि निवर्तत इति / सर्वं सुस्थमिति तात्पर्यार्थः / न त्वेतत् सर्वमाशङ्कां पूर्वव्याख्यातृभिरेवमप्रतिपादनादित्यत आह - न चैतदिति / सूत्रकारेणावयवरूपन्यायानन्तरमाहत्य विपक्षजिज्ञासानिवर्तकत्वेन न्यायाङ्गतया प्रतिपादनात् तद्व्याख्यातृभिः सुव्याख्यातत्वादन्यथा प्रतिबन्धग्राहकत्व[म्] मानाङ्गत्वमानं स्यादिति भावः / ननु यदि विपर्ययबाधकबलेन प्रतिबन्धनिरूपणं तदोपाधितदभावनिरूपणेन किं प्रयोजनम् ? विपर्ययबाधकसिद्धयर्थमेवेति। तथाहि यदिदं व्यभिचरेत् तदा अनयोनिरुपाधिः सम्बन्धो न स्यादिति विपक्षे बाधक[म्] / न च तन्निरुपाधित्वनिरूपणं विनाशं भवति / ननु येनैव बाधकेन निरुपाधित्वं निरूप्यते तेनैवाव्यभिचारो निरूप्यतामन्येन वा ? उच्यते - यदि मित्रातनयत्वादावपि श्यामतासाधने ब्रवीति / मित्रातनयत्वं चेच्छ्यामतां परिहरेत्, सर्वत्र परिहरेत् न क्वचिदपि परिहरेत् / [80 B] न हि संसर्गस्य क्वचित् सत्तायां बीजमस्तीति बाधके दर्शितम् / संसर्गस्य क्वचित् कस्यचित् सिद्ध्यर्थमवश्यं बीजमुपदर्शयितव्यम् / स एवोपाधिरित्युच्यते / तस्माद् यत्सत्त्वे साध्यसंसर्गत्वं यदभावे च साध्यसंसर्गव्यावृत्तिः स एवान्यथासिद्धिबीजमुपाधिरित्युच्यते / स एव सुखावबोधार्थमन्यल्लक्षणेनाभिधीयते / सोपाधिसाध्यसम्बन्धहेतु[र] प्रयोजकमिति पूर्वाक्षेपसमाधानमिति मीमांसावातिकस्यापि
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy