SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ समाख्याऽपि च शाखानां सम्बन्धस्य परिच्छेदः सम्भोगो निर्विशेषाणां संस्कारः पुंस एवेष्टः साक्षात्कारिणि नित्ययोगिनि पर सादृश्यस्यानिमित्तत्वात् साधर्म्यमिव वैधयं सापेक्षत्वादनादित्वात् सिद्ध्यसिद्ध्योविरोधो न सुघटत्वेऽपि सत्यर्थे स्थैर्यदृष्ट्योर्न सन्देहो स्यामभूवं भविष्यामि 192 * परिशिष्ट-१ 5.17 स्वगुणा: परमाणूनां 3.10 स्वभावनियमाभावात् स्वभाववर्णना नैवम् 1.11 स्वर्गापवर्गयोर्मार्गम् 4.6 स्वातन्त्र्ये जडताहानिः 3.11 स्वार्थद्वारैव तात्पर्य हेतुत्वादनुमानाच्च 1.4 हेतुभूतिनिषेधो न 5.2 हेतुशक्तिमनादृत्य 4.2 हेत्वभावे फलाभावात् 1.17 हेत्वभावे फलाभावः 5.17 हासदर्शनतो हास: 5.16 3.9
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy