SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 15 * न्यायकुसुमाञ्जलि: स्तबकः 1 16. श्लोकपदं व्याचष्टे - न तावदिति / अक्रमात् क्रमिकं सहकारिविधुरादित्यर्थः / अक्रममपि कारणं क्रमिककार्यार्जनशीलत्वात् क्रमिकं कार्यं करोत्येव ज्वालां नैकस्वभावोऽपि प्रदीप इव कार्ययोगपद्यं विपक्षे बाधकाभावादित्याशयेन शङ्कते - क्रमवत् तावदिति / तस्य कारणस्य तदिति कार्यम् तथेति क्रमवदित्यर्थः / तदेतेन प्रकारेण न सहकारिनिराकरणं कृतं किन्तु तदभ्युपगमतयेति [17A] चार्वाकवराक(क) प्रतिपादयन्नाह - अयमपीति / अयमर्थः / यदा बौद्धेनोक्तं भवति समर्थस्य विलम्बानुपपत्तेरुत्पत्त्यनन्तरकाले कारणान्तर[मनपेक्ष]णीयं तदोच्यते समर्थोऽपि न तवै(दै)व सर्वाणि कार्याणि कुरुते, क्रमवत् तावत् कार्यकरणशीलत्वादिति क्षणभङ्गे सङ्गच्छते परिहारः / क्रमवत् तावत् कार्यमपि न सहकारिणमनासाद्य किन्तु तदङ्गीकृत्येत्याशयवानाह - न त्विति / एतदेव स्पष्टयति - पूर्वपूर्वेति / एककारणानन्तरमपरापरकार्योत्पादन(नं) हि क्रमः / पदार्थान्तरसहितस्य कार्यजनकत्वं चापेक्षा / लोकप्रसिद्धा चैषा / तत्र यदि क्रमस्तदाऽऽद्यकार्यसहितस्य द्वितीयकार्यजनकत्वात् तदपेक्षत्वमेवेति / अथाद्यकार्यसहितस्य कार्यजनकत्वं तदा युगपदेव कार्यद्वयमिति क्रमव्याकोप इत्यर्थः / ___ 17. नाप्यनेकमविचित्रम् / यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्यापि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् / न चैवम् / शक्तिभेदादयमदोष इति चेत् न / धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः / असङ्कीर्णोभयजननस्वभावत्वादयमदोष इति चेत् / न / न हि स्वाधीनमस्यादहनत्वम्, अपि तु तज्जनकस्वभावाधीनम् / तथा च तदायत्तत्वाद् दहनस्यापि तत्त्वं केन वारणीयम् / न हि तस्मिन् जनयितव्ये नासौ तत्स्वभावः / तस्माद् विचित्रत्वात् कार्यस्य कारणेनापि विचित्रेण भवितव्यम् / न च तत् स्वभावतस्तथा / ततः सहकारिवैचित्र्यानुप्रवेशः / न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति // 7 // 17. द्वितीयं पदं व्याख्यातुमुपक्रमते - नापीति / तथाहि - तदेकजातीयं कारणं दहनैकस्वभावमदहनजनकम् अदहनैकस्वभावं वा दहनजनकं सङ्कीर्णमुभयजनकस्वभावं वा तथाभूतोभयजनकम् / प्रथमे दोषमाह - नासाविति / असावदहनो न स्यात् कारणाभावादित्यर्थः / भवन् वा दहनो भवेदित्याह - दहनो वा स्यादिति / इतरदहनवत् तत्कारणप्रसूतत्वादित्याशयः / दहनैकजनकशीलस्यादहनजनकत्वे व्याघातोऽप्युन्नेतव्य इति तात्पर्यम् / द्वितीयोऽपि यथाव्याख्यातवैपरीत्यफक्किकायोजनया निरसनीयः / नासौ दहनोऽदहनो वा स्यादिति कृत्वा अदहनमात्रजननशीलस्य दहनजनकत्वे व्याघातोऽपि पूर्ववद् द्रष्टव्यः / तृतीयेऽनिष्टमाह - उभ[17B] यात्मक इति / तृतीयपादव्याचिख्यासुः शङ्कते - शक्तीति / ... दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वे पूर्वोक्तसमस्तानिष्टपरिहार इत्यर्थः / निराकरोति - शक्तिभावा(भेदा)दिति / शक्तिभेदो न संभवति धर्मिणोऽभिन्नत्वात् / अभिन्नायाः शक्तेर्भेदो(दा)नुपपत्तेः / तद्भेदस्तु प्रतिज्ञातैकजातीयकारणत्वव्याघातापत्तेरेवानुपपन्नः / भेदाभेदवादस्तु प्रमाणाभावव्याघाताभ्यामसम्भवी / तेनैव भेदो अभेदो वा भेदाभेदौ वेत्यर्थः / ...दहनादहनजनकस्य दहनादहनजनकत्वम् / नापि सङ्कीर्णो भयजनकत्वमभिप्रेतम् किन्तु विलक्षणानेकत्रयनकस्य(नेकजनकस्य) तथात्वमित्याशयवान् शङ्कते - असङ्कीर्णेति / अयमदोषः [न दहनादहन]जनकत्वोभयात्मकत्वप्रसङ्ग इत्यर्थः / एतदपि सहकार्यसम्भवे न सम्भवतीत्याशयवान् परिहरति - नेति / एतदेवोपपादयति - नहीति / अस्यादहनत्वेनाभिमतस्यादहनत्वं न स्वाधीनम् / क...नजनकस्वभावाधीननत्वंन्यच्चेति(स्वभावाधीनत्वं जन्यस्येति) लोकसिद्धम् / एवं च तदेवेतरनिरपेक्षं यदि दहनकारणं स्यात् तदा
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy