________________ 49 * न्यायकुसुमाञ्जलि स्तबकः 2 वैयात्येन प्रत्यवतिष्ठते - अस्त्विति / वैयात्यमृजु मार्गेण निवारयति - भवेदिति / 42. स्यादेत् / शब्दे तावद् विप्रलिप्सादयो भावा एव दोषाः / ततस्तदभावे स्वत एव शाब्दी प्रमेति चेत्, न / अनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे तदभावमात्रेण प्रमाऽनुत्पत्तेः / अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्साद्यभावे वक्तृगुणापेक्षा नास्तीति चेत्, न / गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् / अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेको स्त इति चेत्, न / प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् / पौरुषेयविषये इयमस्तु व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेत्, न / गुणनिवृत्त्याऽप्रामाण्यस्यापि सम्भवात् / तस्या अप्रामाण्यं प्रति सामर्थ्य नोपलब्धमिति चेत् / दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम् ? लोकवचसीति चेत् / तुल्यम् / तदप्रामाण्ये दोषा एव कारणम्, गुणनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत् / प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् / गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेत्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु / निःस्वभावत्वमेवमपौरुषेयस्य वेदस्य स्यादिति चेत्, आत्मानमुपालभस्व / तस्माद् यथा द्वेषरागाभावाविनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि / 42. नन्वन्यत्र प्रमाणादस्त्वयं नियमः प्रकृतप्रमाणे तु शब्दाख्ये नियम एव विप्रतिपत्त्यादीनां दोषाणां भावरूपत्वादित्याशय(वा)न् शङ्कते - स्यादेतदिति / यदि गुणव्यतिरिक्तकारणसद्भावे दोषाभावमात्रेण प्रमा ते तदा अनुमाऽपि यथार्थलिंगज्ञानरूपगुणाभावे आत्मसन्निकर्षादेः दोषरूपलिङ्गविपर्यासाभावे प्रमोत्पद्येताविशेषादिति परिहरति - न, अनुमानेति / यद्यप्यन्यत्र गुणाभावेन ल(च) न प्रमोत्पद्यते तथापि शब्दे दोषाभावे वक्तृगुणापेक्षा न भविष्यतीति मन्वानः पुनः शङ्कते - अन्य[त्रे]ति / ननु वक्तृगुणापेक्षा नास्तीति कुतः ? किं गुणानां प्रमा प्रत्यन्वयव्यतिरेकरका)भावात् अन्वयव्यतिरेकभावेऽप्युपकाराभावात् [वा]? नाद्यः, असिद्धत्वात् / नापि द्वितीयः, नियमस्यैव सर्वत्रोपकारार्थत्वात् / अनुपकारेणानपेक्षायामुपकारेऽप्युपकारान्तरापेक्षायामनवस्थातः / एवं तभ्यु(एवमभ्युपगमेऽप्रामाण्यमपि परतो न स्यादित्याशयवान् समाधत्ते - न, गुणाभाव इति / तथा चाप्रामाण्यमपि दोषमतिरिक्तमपेक्षत इति / स्वत एव [न] भवेदिति तात्पर्या[र्थः]। अप्रामाण्यं परतस्तत्रास्तु दोषाणामपेक्षे(क्षणादि)ति शङ्कते - अप्रामाण्यं प्रतीति / [दोषाणां] नोपकारार्थत्वात्, अनुपकारेणानपेक्ष(क्षा)यामुपकारेऽप्युपकारान्तरापेक्षयाऽनवस्थितेः / एवमनभ्युपगमेऽप्रामाण्यमनया [45A] परिहरति - न गुणनिवृत्त्येति / प्रमाणसिद्धगुणत्वनिवृत्तेरप्रामाण्य(ण्यं) प्रति शङ्कान्तराभ्यामादर्शयति - तस्येति / अत्र गुणाभावस्य प्रमा प्रत्यवर्जनीयतया सनि(न्नि)धीनां हेतुतयेति शङ्कते - तदप्रामाण्य इति / तुल्यत्वेन परिहरति - नेति / तयोरित्यन्वयव्यतिरेकयोरित्यर्थः / स्वदर्शन श्रद्धया पुनः शङ्कते - पौरुषेयेति / प्रमाणसिद्धं न प्रामाण्ये उपयुज्यते इति यदि तदा दोषसन्निधिरपि तथा नाप्रामाण्ये उपयुज्यत इति शङ्कोत्तराभ्यामादर्शयति - गुणानामिति / ननु यदि प्रामाण्यकारणं गुणा अप्रामाण्यकारणं च दोषास्तदा वेदे दोषाति(दोषाभावात) प्रामाण्येऽपि [गुणाभावादप्रामाण्यसम्भवः], तर्हि गुणा एव कारणं दोषाभावस्तु वर्जनीय इत्याशयवान् परिहरति - प्रामाण्यमिति / गुणसन्निधिरन्यत्रोपक्षीणो(णा) [तत्] पूर्वकत्वाभावात् नाप्रामाण्यं गुणपूर्वकत्वाभावाच्च न