SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 70 * वामध्वजकृता सृङ्केतटीका पूर्वतकत्वेऽपि तण्डुलीयकस्य तण्डुलकणादाद्यः, वह्निपूर्वकत्वेऽपि वढेररणेराद्यः, एवं क्षीरदधिघृततैलकदलीकाण्डादयः / तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव, स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम् ? गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना / न गतम्, योनिजेष्वेव व्यवस्थापनात्, मानसास्त्वन्यथाऽपीति / गोमयवृश्चिकादिवद् इदानीमपि किं न स्यादिति चेत्, न / कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु गोमयाच्छालूक इति हेमन्ते किं न स्यात् / समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठानाद् व्यवहारत एव सुकरः / यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिदमानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तद्दी बालो व्युत्पद्यते, तथेहापि स्यात् / क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम् / सर्गादावेव किं प्रमाणमिति चेत् / विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः / सन्तानत्वादारणेयसन्तानवत् / वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्यादि / अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्याताम्, सन्तानाविच्छेदश्चेति को विरोध इति चेत्, न, एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्यते / 57. परानभिमतपक्षं सिद्धसाधनेन निराकृत्याभिमतपद(क्ष)मुत्थाप्या[61B] प्रयोजकत्वमाह - तत्पूर्वकत्वमात्र इति / वर्षादिदिनेति / यथा वर्षादिदिनपूर्वकत्वे साध्ये बाधकवशेन तद्व्यतिरिक्तवर्षादिदिनत्वोपाधिवशाद् व्याप्तिभङ्गस्तथेहापि अहोरात्रस्याव्यवहिताहोरात्रपूर्वकत्वा(त्व)स्येति सम्बन्धः / द्वितीये साधने अनैकान्तिकमाह - वृत्तिनिरोधस्येति / सुषुप्तावस्थायां युगपन्निरुद्धवृत्तीनि कर्माणि विषमविपाकसमयानि चेति व्यभिचार इति तात्पर्यम् / तृतीयसाधनेऽप्रयोजकत्वमाह - वृश्चिकेति / अत्रापि बाधवशेन मानसब्राह्मणत्वादिकमुपाधिरित्याशयः / चतुर्थसाधने सिद्धसाधनं विवृणोति - समयोऽपीति / अत्र च परमेश्वर एव वृद्धः, तद्व्यवहारपूर्वकत्वमिष्टमेवेत्यर्थः / अन्तिमसाधनेऽप्रयोजकत्वमाह - तत एवेति / अत्रापि बाधवशादनन्तरभाविपटादिनिर्माणत्वप्रयुक्तसाध्यसम्बन्धित्वमिति रहस्यमिति / एवं निवारितं प्रतिपक्षसाधनं न बाधप्रतिरोधयोरुपयुज्यत इति / परमते दूषितेऽपि परः पृच्छति - सर्गादावेवेति / अत्र चागमानां बहुनां सम्भवेऽपि न्यायरुचितया प्रत्ययविशिष्टसृष्टिप्रतिपादकमनुमानद्वयमाह - विश्वेति / ननु विश्वसन्तान इत्यत्र विश्वशब्देन कार्यमात्रपक्षीकरणे क्रमारब्धदहनपवनसन्तानन्यायेनारम्भेऽपि प्रलयासिद्धेः सिद्धसाधनात् / एकदेति विशेषणे क्रमारब्धदहनपवनसन्तानेन व्यभिचारात् / एकदारम्भहेतुसाकल्ये सतीति विशेषणासिद्धेः / एकदापीति / यदी(दि) सर्वकार्याणां युगपदुत्पत्तौ [62A] व्याप्तिसंदेहादिति चेत् / नैवम् विश्वशब्देन ब्रह्माण्डं सन्तानशब्देन च तदारम्भकव्यणुकादिपरम्पराया विवक्षितत्वात् / एवमप्ये श्रयासिद्धिरिति चेत् / न, आगमसिद्धत्वात् ब्रह्माण्डस्य / स्मरति च भगवान् न्य(व्या)स: - निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते / / बृहदण्डमभूदेकं जगतो बीजमक्षयम् // भूगोड(ल)कमात्रपुडो(पिण्)डो नासाविति चेत्, स एव तर्हि तथैव पक्ष इति कृतं विवादेन / समवायिभिरारब्ध इति साध्ये प्रलयासिद्धौ सिद्धसाधनं भवेदतो विशिनष्टे - दृश्यसन्तानशून्यैरिति / अनेन
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy