SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ वामध्वजविनिर्मिता सङ्केतटीका तया सहितः महामहोपाध्यायश्रीमदुदयनाचार्यप्रणीतः न्यायकुसुमाञ्जलिः प्रथमः स्तबकः [1] ॐ नमः शिवाय / यद् योगिमुखै(ख्यै)रपि नैव गम्यं ___यत् कारणं सर्गलयस्थितीनाम् / यदर्धदेहस्थितसुन्दरीक मीशस्य तद्रूपमहं नमामि // 1 // भुवनत्रितये यस्य कीर्त्या पल्लवितं विभोः / नमामि विरूपाक्षं गुरुं वाक्कायमानसैः // 2 / / विषमग्रन्थदुर्गस्थि(दुर्ग्रन्थि)विपाटनपुरस्सरम् / वामध्वजेन सङ्केतः क्रियते कुसुमाञ्जलौ // 3 / / भ्रातस्तर्क ! तवातिकर्कशतया मातर् ! मृदुत्वात् तव ब्राह्मि ! क्वापि न दृश्यतेऽत्र युवयोर्योगो जने यद्यपि / कारुण्येन तथापि मामकमुखाख्याब्जे मुहुः स्थीतयाम् येनाहं कुसुमाञ्जलेविवरणं कुर्यां महार्थद्युतिम् // 4 // यद्यप्यस्य विवेचितानि बहुशस्तत्त्वानि तज्ज्ञैर्जनैः / मद्ग्रन्थे ननु पिष्टपेषणमति: कार्या तथाप्यत्र न / रत्नानि त्रिदशैर्यदप्यवहितैर्निर्मथ्य पाथोनिधे राकृष्टानि तथापि जातु किमसौ रत्नैर्भवत्युज्झितः / / 5 / / 1. सत्पक्षप्रसरः सतां परिमलप्रोद्बोधबद्धोत्सवो विम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः / ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम च्चेतो मे रमयत्वविनमनघो न्यायप्रसूनाञ्जलिः // 1 // 1. Square brackets are used to indicate filling of lacunae, and round brackets to enclose emendments by the editor.
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy