SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः // ॐ नमः शिवाय // 40. तदेवं सामान्यतः सिद्धेऽलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम् / न च तच्छक्यमस्मदादिभिर्द्रष्टुम् / न चादृष्टेन व्यवहारः / ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते / ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत् / अत्रोच्यते - प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् / तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः // 1 // 40. मिथ्याज्ञानतमिस्रमुद्रितदृशः संसारदुःखाकुलान् लोकान् दर्शयितुं सुमार्गमभितो न्यायागमैर्व्यञ्जितम् / श्रीवामध्वजनामधेयमुनिना विद्यावतामचिंता टीकेयं कुसुमाञ्जलेविरचिता चेतश्चमत्कारिणी // 1 // वामध्वजेन रचिता जगतां हिताय न्यायप्रबन्धकुसुमाञ्जलिसज्ञकस्य / श्रीशैलराशिरुपमन्युहिताय चारुटीका लिलेख परमार्द्रमना सुमैत्र्या // 2 // आप्तोक्तत्वकृतत्वलक्षणपदद्वन्द्वे यदीयेऽन्यथासिद्ध्यादीनभिधाय कार्यनिवये(हे) हत्वापि तत्कर्तृताम् / मीमांसामतमाश्रिता अपि सदा यस्य प्रकारान्तरै स्त(स्तै)स्तैः कुर्युरुपास्ति[रेव] निखिलव्यक्तिं तमीशं नुमः // [42A] प्रथमविप्रतिपत्तिं निराकृत्य विस्तरतो निराकार्यद्वितीयविप्रतित्तिमुत्थापयितुं भूमिरचनां करोति - तदेवमिति / नन्वस्मदादिभिरेवैतद् दृष्टं भविष्यतीत्यत आह - न चेति / अतीन्द्रियत्वेन साक्षाद् द्रष्टुमशक्यमित्यर्थः / मा भूद् दर्शनं तस्य किं नो बाध्यत इत्याह - न चेति / व्यवहार एवंभूतस्य फलस्यैवंभूतं साधनमित्येवमाकारः / अदृष्टस्याचेतनत्वे न चेतनसाक्षात्कारत्(रः) ज्ञानमन्तरेण चेतनाधिष्ठानरूपं चेति / तस्माल्लोकोत्तर अस्मदादिविलक्षणः सर्वानुभावी समस्तवस्तुसाक्षात्कारवान् संभाव्यते / साध्य-साधनभावोपदेष्ट(ष्ट्र)त्वेन परमाण्वाद्यचेतनकारणानामधिष्ठानत्वेन चैतदुभयम् / न तथाविधपुरुषमन्तरेणान्यथा संभवतीति पूर्वोक्तविप्रतिपत्तिविवरणव्याजेनाह - नन्विति / नित्यनिर्दोषचोदनसाध्यसाधनभावप्रतिपादनात् पुरुषदोषानां(णां) तदसंभवेनासंभवात् प्रामाण्यस्य
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy