SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 73 * न्यायकुसुमाञ्जलि स्तबकः 2 59. जन्मादिहासप्रतिपादनेन वेदहासदर्शनवशेन श्रूयमाणवेदस्याप्युच्छेदोऽनुमातव्य इति मन्वानो जन्मादिहासमुदाहरणेन स्फुटयति - पूर्वं हीति / समाधायिषतेति सम्यगाहिता इत्यर्थः / सहस्रशाख इत्यादिना वेदहासो दर्शितस्तथा तेन दृष्टान्तेन श्रूयमाणवेदा उच्छेदमुपयास्यन्ति वेदत्वाद् वाक्यत्वाद् वा उच्छिन्नशाखवेदवदिति प्रयोगा द्रष्टव्याः / ऋतं सत्यम्, तद्वृत्तयः / अथवा - ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् / [मृतं तु याचितं] भैक्ष्यं प्रमृतं कर्षणं स्मृतम् / / सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते / सेवा श्ववृत्तिराख्याता [तां तु] परिवर्जयेत् // कुसीदं कलान्तरम् / पाशुपाल्यं गोरक्षादिः / श्ववृत्तिः सेवा / अमृतं देवानां हुतं यज्ञशेषः / विघसः अतिथिभुक्तशेष इति / अघभुज इति / भुञ्जन्ते ते त्वघं पापा: पचन्ति ये स्वकारणात् / चतुष्पादिति / तपोज्ञानमिज्यादानानि चत्वारः पादः / दुरागतं दुष्टादुपायात् स्वबलादन्याक्षोपायादेरागतं धनम् / विपादिका पादरोगः / उक्तमर्थमसहमानो मीमांसकः शङ्कते - इदानीमिति / यथेदानीं दृश्यते तथा पूर्वमग्रे च, न तु पूर्वदृष्टोऽधुनोच्छिन्नस्तथाऽग्रेऽप्युच्छेत्स्यति / तथा च साध्यविकल इत्यभिसन्धि निराकरोति - नेति / [64B] ननु स्मृतेराचारस्य वा किमर्थं वेदमूलत्वमास्थीयत इत्यत आह - स्वातन्त्र्येणेति / ननु तेऽप्यतीन्द्रियार्थद्रष्टारो भविष्यन्तीत्यत आह - मन्वादीनामिति / प्रमाणाभावादित्यनाश्वासादिति भावः / ननु मा भूदेषामतीन्द्रियार्थद्रष्टुत्वे समाश्वासः / भूयोभूयः स्वदृष्टशिष्टाचारपरिचयात् स्मृतिप्रणयनम्, ततः पुनरिदानीं शिष्टाचारपरम्परा भविष्यतीति किमनेनोक्तं(क्ते)न शेषानुमानेनेत्याशङ्क्याप्रमाणमूलतया परिहरति - अन्धपरम्परेति / उभयोरप्यप्रमाणमूलत्वेनाव्यवस्थापकत्वात् / प्राभाकरास्तु नित्यमाचारलिङ्गानुमेयं पठितमेव संसारे सहस्रशाखं वेदमनुमन्यन्ते न त्वपठितमुच्छिन्नशाखम्, तदुत्थाप्य व्याघातेन दूषयति - आसंसारमिति / व्याघातमेव विशदयति - उत्पत्तित इति / तथाहि विविधधर्मवेदनाद् वेदः, ज्ञातस्य च तस्य तद्वेदकत्वम्, ज्ञान(त)[स्य] चोत्पन्नस्य वा यथाऽस्मद्दर्शने, अभिव्यक्तस्य च यथा त्वन्मते, उभयमते वा यथाभिप्रायस्य, उभयं त्रितयमप्यनुपपन्नम्, नानभ्युपगमात् / ततस्त्रिभिरपि प्रकारैरनवच्छेदाद् वर्णमात्रं स्यात् / तच्च कचटतपादिवदनर्थकत्वं(नर्थक) वेदत्वमिति भावः / नन्वस्य नित्यानुमेयस्य मा भूतामुत्पत्त्यभिव्यक्ती, अत एव नाभिप्रायाव्यवच्छेदोऽपि, अनुत्पन्नानभिव्यक्तया(यो)रभिप्रायानारोहात् / तदेभिस्त्रितयैरनवच्छेदो नित्यानुमेयस्य नु [65A] दूषणम् सत्तामात्रं तु शिष्टाचारानुमितकर्तव्यत्वलिङ्गवेद्यमिति किमनेनोक्तेनेत्याह- यदि चेति / गुरुमते हि कर्तव्यताज्ञानं विना न प्रवृत्तिः, तच्च वेदाद् वाऽनुमानाद् वा भवतु न कश्चिद् विशेषः / तथा च शिष्टाचारत्वलिङ्गप्रसूतकार्यताज्ञाने किमवशिष्यते यदर्थं वेदानुमानस्वीकारः / प्रवृत्तेरपि तावतैवोपपत्तेः / न च वेद एव कर्तव्यताधियमादधातीति युक्तम् / तथा सति जले तज्जातीयतया श्रेयःसाधनतामनुमापा(या)पि कर्तव्यताबोधाभावात् प्रवृत्त्यनुपपत्तिप्रसङ्गात् तदर्थस्येतिकर्तव्यताज्ञानात् प्रवृत्तेरित्यर्थः / ननु धर्मवेदकत्वनिबन्धनो वेदव्यवहारः सर्वत्र, त्स(स) च शिष्टाचारत्वादित्यत्र लिङ्गेऽप्यस्ति, ततस्तस्यापि धर्मवेदकत्वेन नित्यानुमेयवेदपदेनाभिधानमित्याशक्य निराकरोति - न चेति / नित्यानुमेयो हि वेदोऽभ्युपगतः / लिङ्गं च प्रत्यक्षम् / धर्मवेदकश्च शब्दः / अतः कथं लिङ्ग(ङ्गेन) नित्यानुमेयो वेदो भविष्यतीत्यर्थः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy