SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ of Indian philosophy. This is evident from the commentary. The commentary ably discusses grammatical points and the problems of various pramanas. It testifies to Vamadhvaja's erudition and scholarship. Moreover, this commentary is the oldest among the commentaries on NKu. As we have already concluded, the composition of Vamadhvaja's commentary must have taken place round about 1196 A.D. One important fact revealed by the study of Vamadhvaja's commentary is that Vardhamana (c. 1300 A.D.) heavily depends on Vamadhvaja's Sanketa Commentary while composing his Prakasa commentary on NKu. Vardhamana bodily takes several passages and so many sentences from Sanketa and cleverly incorporates them in his Prakasa. This proves the importance of Vamadhvaja's Sanketa. Some of the supporting instances are given below: Vamadhvaja's Sanketa Vardhaman's Prakasa (1) यथा सुषुप्तौ कर्मणां युगपवृत्तिनिरोधेन श्वास- (1) यथा सुषुप्तौ कर्मणां युगपवृत्तिनिरोधेऽपि श्वासा सन्तानानुवृत्तिवशात् कदाचित् प्रबोधस्तथा परमाणूनां नुवृत्तिबलात् कदाचित् प्रबोधस्तथा परमाणूनां कर्मसन्तानानुवृत्तिवशादेव कदाचित् सर्ग इत्यर्थः। कर्मसन्तानानुवृत्तिवशात् कदाचित् सर्ग इत्यर्थः / प्रचयेति / यावत् प्रचयाख्यः संयोगोऽनुवर्तते तावत् प्रचयेति / यावत् प्रचयाख्यः संयोगोऽनुवर्तते तावत् कर्मसन्तानानुवृत्तिरित्यर्थः / p. 78 कर्मसन्तानाऽनुवृत्तिरित्यर्थः। - काशी संस्कृतग्रन्थमाला 30, वि.संवत् 2013, p.304 (2) एतेनेति / साधर्म्यवैधर्म्ययोरर्थापत्त्यन्तर्भावनेत्यर्थः। (2) एतेनेति / साधर्म्यवैधर्म्ययोरर्थापत्त्यन्तर्भावेनेत्यर्थः / पूर्वदृष्टं च तन्मध्येऽसन्निकृष्टं चेति दृष्टासन्निकृष्टं दृष्टं च तन्मध्येऽसन्निकृष्टं चेति तत् तथा, तस्य तस्य प्रत्यभिज्ञानमिति / ... प्रत्येकं व्यभिचारेऽपि प्रत्यभिज्ञातम् / ..ननु प्रत्येकं व्यभिचारेऽपि समुदितयोर्वाक्यप्रत्यक्षया (योः) फलं समुदितयोस्तयोः फलं स्यादिति / ... ननु प्रत्येकं भविष्यतीति / .... नन्विन्द्रियसम्बद्धे गवये व्यभिचारेऽपि समुदितयोस्तयोः फलं स्यादिति / वाक्यतदर्थस्मृतौ च सत्यां प्रमाणसमाहारो ...नन्विन्द्रियसम्बद्धे गवये वाक्यतदर्थस्मृतौ च भविष्यतीति / ... ननु यदि तत्फलत्वेन तदन्तर्भावो सत्यां प्रमाणसमाहारः स्यादिति / ... ननु तत्फलस्य न स्यात् तर्हि विकल्पस्याप्यालोचनफलस्य तदन्तर्भावे विकल्पोऽप्यालोचनफलं प्रत्यक्षं न प्रत्यक्षान्तर्भावो न स्यात् / भविष्यति चेत् तदा स्यात्, अन्तर्भावे वा लिङ्गसादृश्याध्यक्षयोः कः लिङ्गसादृश्यसाक्षात्कारयोः कः प्रद्वेषः ? ... यत्र प्रद्वेषः? ... यत्र व्यापारिण इन्द्रियसन्निकर्षादरवव्यापारिण इन्द्रियसन्निकर्षादेरवस्थितिस्तत्र स्थितिस्तत्र तत्फलस्यावान्तरव्यापारता, यत्र तु तत्फलस्यावान्तरव्यापारता, यत्र पुनर्व्यापारिण तस्यानवस्थितिस्तत्र प्रमाणबहिर्भूतत्वमित्यर्थः / p. 376-377
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy