SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ एवानवस्थितिस्तत्र प्रमाणबहिर्भूतत्वम् / p. 96-97 (3) अतीतेनापि क्षणेनोपलक्षितस्य वर्तमान(ना)[र्थ]- (3) अतीतेनापि क्षणेनोपलक्षितस्य वर्तमानार्थतयाऽनुवृत्तेरित्यर्थः / ननु ज्ञातता[पक्षे] अर्थ तयाऽनुवृत्तेरित्यऽर्थः / ननु ज्ञाततापक्षे अर्थनिरपेक्षवर्तमानज्ञाततासम्बन्धमात्रेणैव तज्जन निरपेक्षवर्तमानज्ञाततासम्बन्धमात्रेणैव तज्जनकत्वा(स्य) ज्ञानस्य वर्तमानाभू(भ)ताऽर्थापि(त्य) कज्ञानस्य वर्तमानाभताऽर्थात्ययेऽप्युपपद्यते / य(ये)ऽप्युपपद्यते / अन्वये (त्वन्नये) त्य(अ)र्थ त्वन्नयेऽर्थस्यातीतत्वाज्जाततायाश्चाभावात् सा स्यातीतत्वा[द्] ज्ञातताश्रयानभ्युपगमात् कथ नोपपद्यतेति / p. 467-468 मुपपद्यत इति / p. 135 (4) आत्ममनः संयोगस्य बुद्ध्यात्मसमवायस्य च (4) आत्ममनः संयोगस्य ज्ञानत्मसमवायस्य च पूर्वसिद्धत्वेन [उत्पन्नं] ज्ञानं मनसा सम्बद्धं पूर्वसिद्धत्वेनोत्पन्नं ज्ञानं मनसा सम्बद्धश्चेत्येकः चेत्येकः कालः / ततो निर्विकल्पकस्योत्पादो कालः / ततो ज्ञानत्वनिर्विकल्पकस्योत्पादो ग्राह्यज्ञानस्य विनश्यत्ता विकल्पस्योत्पद्यमानतेत्येकः ग्राह्यज्ञानस्य विनश्यत्ता सविकल्पकस्योत्पद्यमानकालः / ततो विकल्पस्योत्पादः, निर्विकल्पकस्य तेत्येकः कालः / ततः सविकल्पकस्योत्पादो ग्राह्य विनश्यत्ता ग्राह्यज्ञानस्य विनाश इत्येवमसमान- ज्ञानस्य विनाशो निर्विकल्पकस्य विनश्यत्तेत्येकः कालत्वेऽपि / ... p. 136 काल इत्येवमसमानकालत्वेन.... p. 471-472 (5) यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते (5) यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणमभ्युपेयते तथा व्यवसायसहकारिणा मनसा स्फुरणं तथा व्यवसायसहकारिणा मनसा जनितेजनितोऽनुव्यवसायः संयुक्तसमवेतविशेषणतया ऽनुव्यवसाये संयुक्तसमवेतविशेषणतया विषयविषयस्फुरणेऽपि न तत्र तस्य स्मरणत्वं स्फुरणेऽपि न तस्य स्मरणत्वमित्यर्थः / प्रत्यभिज्ञानेन प्रागवस्थायामिवेत्यर्थः / p. 137 p. 137 (6) साक्षात्प्रयत्नाधिष्ठेयत्वेऽपि तस्यैवेन्द्रियाश्रयत्वं, येन (6) साक्षात्प्रयत्नाधिष्ठितत्वेऽपि तस्यैवेन्द्रियाश्रयत्वम्, [यद]वच्छिन्ने आत्मनि प्रयत्नः य(त)दवच्छि- यदवच्छिन्न आत्मनि प्रयत्नस्तदवच्छिन्नात्मन्नात्मज्ञानेनेन्द्रियकार्येण [भोगो] जनयितव्यः / निष्टज्ञानेनेन्द्रियकार्येण भोगो जनयितव्यः / अकार्यों अकार्यों तु ज्ञानप्रयत्नाविन्द्रियाश्रयमन्तरेणापि तु ज्ञानप्रयत्नाविन्द्रियाश्रयत्वं विनाऽपि स्यातामिति स्यातामिति न कश्चित् विरोध इत्यर्थः / p. 146 न विरोध इति / p. 495 (7) यथाहि कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां सिद्ध्यति (7) यथाहि कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां तथेश्वर य(त)था वे(चे)श्वराभिधा(धिष्ठा)नं ज्ञानादिनित्य- स्याधिष्ठानं, ज्ञानादीनां नित्यतया सर्वविषयत्वात् /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy