SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ [तया] सर्वविषयत्वादर्थात् न तथाधिष्ठात्रन्तर- कल्पनायां प्रमाणमस्ति यतोऽनवस्था स्यादित्यर्थः। p. 148 तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति, येनानवस्था स्यात् / p. 497 (8) ननु तथापि प्रधानीभूतप्रयत्नपू[१२६B]र्वकत्व- (8) ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिर साध्यपक्षेऽप्यप्रधानीभूता बुद्धिः कुतः सेत्स्यति / प्रधानीभूता कुतः सिद्धयेत् ? न हि यत्नात्तत्सिद्धिः, प्रयत्नादेवेति चेत्, न, शरीरसम्बन्धे ज्ञानगत- शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि कार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्व- प्रयत्नगतकार्यत्वस्योपाधेः सुवचत्वात्, तथा च स्योपाधेः सुवचत्वात्, तथा च प्रयन्नमात्रशाली कृतिमात्रशाली कर्ता प्राप्त इति / p. 498 कर्ता प्राप्त इति / p. 149 (9) नन्वत्रापि विपक्षे किं बाधकमित्यत आह - (9) विपक्षे किं बाधकमित्याह हेत्वभाव इति / हेत्वभाव इति / हेतोश्चेतन[व्यापार]स्या- हेतोश्चेतनव्यापारस्यान्यत्रोपलब्धस्याभावे क्रियान्यत्रोपलब्धस्याभावे क्रियारूपफलाभाव इत्यर्थः / रूपफलाभाव इत्यर्थः / p. 503 p. 152 p.504 (10) प्रयत्नवदात्माल(त्मसं)योगासमवायिकारणकत्व (10) प्रयत्नवदात्मसंयोगाऽसमवायिकारणकत्वे हि एव हि परमाण्वादिक्रियाणां तेषां चेतनायोजितत्वं परमाणुक्रियायां चेतनायोजितत्वं साध्यम् / साध्यमित्यर्थः / ... p. 152 (11) एतेनेति धारकप्रयत्नधृतत्वव्युत्पादनेन / (11) एतेन धारकप्रयत्नधृतत्वव्युत्पादनेन / व्याख्याताः, व्याख्याताः मुख्यार्थतयेति भावः / नन्विन्द्रादि- मुख्यार्थतयेति शेषः / नन्विन्द्रादिदेवतादेवता[भेदाभिधायकागमस्या मख्यार्थत्वेऽभेद भेदप्रतिपादकागमस्य मुख्यार्थतायामभेदप्रतिपादप्रतिपादकागमविरोध इत्यत आह - सर्वावेशेति। कागमविरोध इत्यत आह सर्वावेशेति / p. 152-153 p. 506 (12) ननु विनाशविशेष एव प्रयत्नपदार्थ(नपूर्व)- (12) ननु नाशविशेष एव प्रयत्नपूर्वकोऽन्यस्त्वन्यथाऽपि कोऽन्यस्त्वन्यथा भविष्यतीत्याशङ्कद्वितत्र(क्य भविष्यतीत्याशङ्कय वृत्तसमाधानं कुर्वाण एव वृत्त)समाधानं क्राण (कुर्वाण) एव [ग्रन्थ- ग्रन्थलाघवाय वर्तिष्यमाणेप्यऽतिदिशति / लाघवाय] वर्तिष्यमाणो(णे)ऽतिदिशति / p. 153 p. 507 (13) यद्यपि व्यापारभूता हि प्रातिपदिकार्थेनान्वीयते, न (13) यद्यपि व्यापारात्मिका भावना व्यापारिसामान्य तु कारकाध(न्त)रेण तस्य निराकाङ्क्षत्वात् / माकाङ्क्षति आक्षिपति, तथापि साकाङ्क्षण उभयाकाङ्क्षाम(मे)व दर्शयति - प्रातिपदिकेति / व्यापारिणा प्रातिपदिकार्थेनान्वीयते न तु निरा p. 170 12
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy