SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 24 * वामध्वजकृता सङ्केत्तटीका किमत्र क्रियताम्, विधेदुर्लध्यत्वात् / यथा चाभिचारसंस्कारो यं देहमुद्दीश्य प्रयुक्तस्तदपेक्ष एव तत्सम्बद्धस्यैव दुःखमुपजनयति, नान्यस्य / न वा तदनपेक्षः / एवमभिमन्त्रणादिसंस्कारा अपि भवन्तो न मनागपि नोपयुज्यन्ते / कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेति चेत्, प्रोक्षणादिफलसम्बन्धादेव / 25. सित्त(द्ध)मुपक्रमते - अत्रोच्यत इति / किंम(किम)त्र भावभूतमतिशयमुपजनयत एवेति यथाश्रुतः प्रतिज्ञार्थः व्रीह्यादेरेवेति विशेषितो वा ? आद्य(द्ये) सिद्धसाधनमनुमाने, अर्थापत्तावन्यथोपपत्तिरन्यसमवेतधर्मवशेनोपादाननियमोपपत्त्ये(त्या) / द्वितीये हविस्त्यागादिभिरनेकान्त इत्याशयवानाह - संस्कार इति / एव करोति / अन्यत्र संस्कारमपाकरोति / न तु संस्कार(र:) तस्येष्ट(ष्ट: अ)न्व[य] विभावनेन / उक्तप्रमाणदूषणमाह। कृष्यादिदृष्टान्ते च नातिशयमातिष्ठामहे / ततः साध्यविकलतेत्याह - स्वगुणा इति / न त्वतीन्द्रियशक्तिमन्त इत्यभिप्रायः / यत्वो(यच्चो)पदर्शिताभिमतप्रमाणयोः सिद्धसाधनानैकान्तिकत्वे व्याघातव्याजेन दर्शयति - यथाहीति। व्रीहिसंस्कारपक्षे हि व्रीहिगतमत्वे(गतत्वे)न संस्कारस्य व्रीहिसहकारिता युज्यते, पुरुषसंस्कारपक्षे त्वसम्बद्धत्वात् कथं व्रीहिसहकारित्वमिति यदि कश्चिद् व(ब्रू)यात् तत्राह - यथा चेति / संस्काराधारपुरुषसंयोगाद् व्रीहीणामस्ति संस्कारसम्बन्ध इत्यर्थः / ननु यदा पुरुषस्य पातकादिदुष्टत्वं भवति [24A] तदा कथं पुरुषस्य संस्कार इति / ततो दुष्टत्वाद् व्रीहीणां संस्कार एवास्त्वित्यत उक्तम् - यथा चैकत्रेति / कर्तृवैगुण्ये न क्वचित् संस्कार उत्पद्यते तत्सा[द्]गुण्यस्यापि निमित्तत्वादित्यर्थः / नन्वेवं संस्कृतव्रीहीणामुत्तरक्रि[या] यास्तूपयोगो न स्याद् बहिष इवेत्याशक्यते - न तीति / ननु 'व्रीहिभिर्यजेत' इति व्रीहेर्यागसाधनत्वेन विहितत्वादकृतसंस्कारस्यापि व्रीहेर्यागार्थं पुनरुपादानं भविष्यतीत्या(तीत्यत) अनिष्टमाह - उपयोगे वेति / संस्कारमाहात्म्यम(मे)वेदं यदुद्देश्यसहकारी कार्ये उपयुज्यते न तु तदसहकारीत्याशयवान् परिहरति - विधेरिति / 'प्रोक्षिता व्रीहयोऽभ्युदयाय घटन्ते' इति वाक्यशेषसहकृतस्य 'व्रीहिभिर्यजेत' इति वाक्यश्पे(स्ये)त्यर्थः / न केवलमनुल्लयविधिबलाद् व्याप्रियमाणोद्देश्यसहकारित्वं संस्काराणां किन्त्वन्यत्रापि व्याप्रियमाणोद्देश्यसहकारित्वसंदर्शनाच्चैवं कल्पनमित्याशयवानुभयसिद्धमुपदर्शयति - यथा चेति / ननु परसमवेतक्रियाफलशालित्वं कर्मत्वं तच्चेह प्रोक्षणजनितक्रियाफलशालित्वं व्रीहीणामस्तीत्यतः कर्मत्वान्यथानुपपत्तिं प्रथममुक्त्वा शङ्कते - कथमिति / प्रोक्षणजनितजलसंयोगाश्रयत्वेनैव कर्मत्वोपपत्तिरिति परिहरति - प्रोक्षणादीति / न च तस्य प्रधानता दृष्टाननुकूलत्वादनीप्सितत्वं परमापूर्वानुकूलचेतनाश्रितधर्मार्जनद्वारेणैव तदुपपत्तेरिति भावः / / 26. ननु यदुदेशेन यत् क्रियते तत् तत्र किञ्चित्करम्, यथा पुत्रेष्टिपितृयज्ञौ / तथा चाभिमन्त्रणादयो व्रीह्याद्युद्देशेन प्रवृत्ता इत्यनुमानमिति चेत्, तन्न / हविस्त्यागादिभिरनैकान्तिकत्वात् / न हि ते कालान्तरभाविफलानुगुणं किञ्चिद् हुताशनादौ जनयन्ति / किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापाराः प्रमेयोद्देशेन प्रवृत्ताः प्रमातर्येव किञ्चिज्जनयन्ति, न प्रमेय इति / कृषिचिकित्से अप्येवमेव स्यातामिति चेत्, न / दृष्टेनैव पाकजरूपादिभेदेनोपपत्तावदृष्टकल्पनायां प्रमाणाभावात् / तथा च लाक्षारसावसेको व्याख्यातः / अत एव बीजविशेषस्याऽऽपरमाण्वन्तभङ्गेऽपि परमाणूनामवान्तरजात्यभावेऽपि प्राचीनपाकजविशेषादेव विशिष्टाः परमाणवः, तं तं कार्यविशेषमारभन्ते / यथा हि कलमबीजं यवादेः, नरबीजं वानरादेः, गोक्षीरं माहिषादेर्जात्या व्यावर्तते, तथा तत्परमाणवोऽपि मूलभूताः पाकजैरेव व्यावर्तन्ते / न ह्यस्ति संभवी गोक्षीरं सुरभि मधुरं शीतम्, तत्परमाणवश्च विपरीताः / तस्मात् तथाभूताः
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy