SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 142 * वामध्वजकृता सृङ्केतटीका बलौ / न हि भवति तरक्षुः प्रतिपक्षो हरिणशावकस्य / दुर्बलैः हीनबलैरित्यर्थः / विरुद्धमात्रस्यासंभवाद् विशेषविरोधमाशङ्क्याह - सिद्धयसिद्धयोरिति / अभिमतविशेषसिद्ध्यसिद्ध्योः सहोपलम्भविरोधिविशेषानुपलम्भाभ्यां विरोधस्य बाधितत्वेन प्रत्येतुमशक्यत्वयोरजले पावमानत्वादित्यर्थः / नासिद्धिरिति / संदिग्धव्यतिरेकित्वाप्रतीतव्याप्तिकत्वोपाधिभिरसिद्धिर्नेति / अत्रोपपत्तिः - अनिबन्धनेति / विपक्षे बाधकोपदर्शनव्याप्तिप्रतीत्युपायोपदर्शनोपाधिविरहव्युत्पादनेन नैव दोषावकाश इति समुदायार्थः / 120. तथाहि - अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति कस्तेषामाशयः ? किमीश्वरं पक्षयित्वा कर्तृत्वाच्छरीरित्वम्, ततः शरीरव्यावृत्तेरकर्तृत्वम् / अथ क्षित्यादिकमेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृकत्वम् / यद्वा शरीराजन्यत्वादकार्यत्वम्, परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति / तत्र प्रथमद्वितीययोराश्रयासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधः / तृतीये तु व्याप्तौ सत्यां नेदमनिष्टम्, असत्यां तु न प्रसङ्गः / चतुर्थे बाधानैकान्तिकौ / पञ्चमे त्वसमर्थविशेषणत्वम् / षष्ठेऽपि नागृह्यमाणविशेषया व्याप्त्या बाधः / न चागृह्यमाणविशेषव्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् / अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः / कर्ता शरीरी, विपरीतो न कर्तेति चानयोस्तद्विरहः / 120. श्लोकार्थं व्याख्यातुं परोक्ताभिप्रायं यथासंभवं विकल्पयति / अत्रानुपलब्धिर्हि सत्तया वा बाधिका भा(भ)वेत् ज्ञाता वा / नाद्यः, भिन्नविषयत्वात् / कतुरेवानुपलब्धिरिति तु प्राग्निरस्तम् / वाद्यविवक्षितसमुदायानुपलम्भेन च विरोधाद्यभिधानेऽतिप्रसङ्गात् / ज्ञाता त्वनुपलब्धिलिङ्गान्तरविरोधिनीत्यादि / पक्षादिप्रविभागं पृच्छति - किमीश्वरमिति / ईश्वरस्य धर्मित्वे प्रमाणतोऽप्रतिपत्तिप्रतिपत्तिभ्यामाश्रयासिद्धिबाधौ / ईश्वरविद्वेषिणः परस्य कर्तृत्वाच्छरीरित्वाभ्युपगमेऽपसिद्धान्तः / ईश्वरः शरीरी ईश्वरोऽकर्ता इत्यत्र प्रतिज्ञापदयोविरोधः / ईश्वरपदस्याशरीरिदेवताविधायकत्वात् जगत्कभिधायकत्वादेवेत्यर्थः / शरीरिकर्तृविरहेऽप्यकुरादेः कार्यत्वदर्शनेनानैकान्ति[121A]कत्वमिति हृदि निधायाह - तृतीये त्विति / असत्यामिति कार्यत्वस्य शरीरिकर्तृकत्वे साध्य इत्यर्थः / चतुर्थ इति / सर्वस्य क्षित्यादयेपाद(क्षित्यादेः) पक्षत्वे वो(बा)धः, कस्यचिदपक्षत्वेऽनेकान्त इति बाधानेकान्तावित्यर्थः / पञ्चमे त्वसमर्थविशेषणत्वमजन्यत्वोपाधिविद्यमानत्वे न शरीरविशेषणं समर्थमित्यर्थः / यत्तूक्तं परव्याप्तिस्तम्भनार्थमिति तत्र स्तम्भनमिति बाधः प्रतिरोधो वा विवक्षितः / उभयमपि नोपपद्यते इति / यथाक्रममाशय दर्शयति - षष्ठेऽपीत्यादि / ननु कथं गृह्यमाणविशेषणत्वमित्यत आह - अस्ति चेति / [चो] हि यस्मादर्थः / अनयोस्तद्विरह इति पक्षधर्मताविरह इत्यर्थः / तथाहि - यः कर्ता स शरीरी, योऽशरीरी नासौ कर्ता इत्यत्र कर्ता चायमशरीरी चायमिति पक्षधर्मता नास्ति / 121. ननु यद् बुद्धिमद्धेतुकं तच्छरीरहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद्बुद्धिमद्धेतुकमपि न भवति इति विपर्ययनियमोऽपि स्यात्, तथा च पक्षधर्मताऽपि लभ्यते इति चेत् / न गगनादेः सपक्षभागस्यापि सम्भवात् केवलव्यतिरेकित्वानुपपत्तेः / अन्वये तु विशेषणासामर्थ्यात् / हेतुव्यावृत्तिमात्रमेव हि तत्र कर्तृव्यावृत्तिव्याप्तम्, न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम् / व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात् / 1-1. अर्थो न स्पष्टः / पाठः संदिग्धः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy