________________ पञ्चमः स्तबकः 119. तत्साधकप्रमाणाभावदिति पञ्चमी विप्रतिपत्तिं निराकर्तुमपन्यस्यति - नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति चेत् / न ह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति / तथाहि - कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः / वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः // 1 // क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति / न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः / सिद्धयसिद्ध्योर्विरोधो नो नासिद्धिरनिबन्धना // 2 // 119. // ॐ नमः शिवाय // श्रुतिवेद्यं जगन्नाथं न्यायवेद्यमुमापतिम् / ध्यानवेद्यं विरूपाक्षं प्रणमामि महेश्वरम् // तदेवमीश्वरप्रतिपादकप्रमाणयुगे परैरुक्तां तर्कापरिशुद्धिं विस्तरतो निराकृत्य सम्प्रति बौद्ध-चार्वाकमीमांसकोक्तसंदिग्धव्यतिरेकित्वासिद्धव्याप्तिकथा(त्वा)प्रयोजकत्वैरुक्तं दूषणाभासमिति हृदि निधाय पञ्चमी विप्रतिपत्तिं निराकतुमुपन्यस्यति - नन्वीश्वरे इति / [120A] ननु पद-युग-वाक्य-प्रमाणसम्भवे कथं तदभाव इति मनसि निधायोकरूपाभिप्रायेणाह - तदेव त्विति / यद्यप्युक्तं दोषवजितं कार्यत्वादिकं तथाप्यसंत(सत्त)र्काभ्यासवासनदोषचित्तानां दोषपरिस्फुरणमित्याशयवानुपहासपूर्वकं हृदि स्थितं प्रमाण(णं) प्रकटयति - न ह्येष इति / कार्यायोजनादयो व्याप्तिपक्षधर्मतोपेतास्तर्कासहायाः कर्तारं, नित्यज्ञानादयो यद्य(द)धिकरण(णं) सर्वशं साधयतो न नास्तिकैः शक्या निराकर्तुमिति विवरणे स्पष्टीभविष्यति / कार्यत्वहेतोः धर्मिणं साध्यधर्मं च दर्शयति - क्षित्यादीति / विवादाध्यासितं सकर्तृकमित्यर्थः / तेन न भागासिद्धिरंशत: सिद्धसाधनं वा दृष्टान्ताभासो वा / कर्तृपूर्वकमिति उपादानादिगोचरापरोक्षज्ञानचिकीर्षा, प्रयत्नधा(द्वा)रपूर्वकमिति न सिद्धसाधनावकाशः, कार्यत्वं च कारणाधीनात्मलाभत्वाभावित्वोत्पत्तिमत्त्वादिशब्दवाच्यमुभयसिद्धं साधनत्वेन विवेचनीयमिति / न साध्याविशिष्टत्वम् / ग्रन्थत्वान्मू(त्वान्न्यू)नत्वमदोषः, कथायामेव तत्तस्योचितत्वादिति / अनुमानमुक्त्वा संक्षेपतो हेत्वाभासोद्धारव्याजेन पराभिमतं संदिग्धव्यतिरेकित्वादिकमुद्धरति - न बाध इति / न च वाच्यं बाधस्य तृतीयपरिच्छेदे निराकृतत्वादिह निराकरणमनुपपन्नमिति / तत्र प्रधानतो योग्यानुपलब्धिबाधस्य निराकृतत्वात्, इह चानुमानस्यैव निराकारिष्यमाणत्वादिति / अस्य कार्यत्वस्य धर्मिसिद्धियर्थमन्यैर्हेतुभिरुपजीव्यत्वादित्यर्थः / प्रतिबन्धः प्रतिरोध: सत्प्रतिपक्षत्वमि[120B]ति यावत् / तुल्यबलौ हि मिथः सत्प्रतिपक्षौ भवतः, न हीनोत्तम