SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 134 * वामध्वजकृता सृङ्केत्तटीका ज्ञानाभ्युपगमेऽपि तुल्यत्वात् / स्वहेतोः कुतश्चिदिति चेत् / तत एव इच्छा अस्तु, किं ज्ञानकल्पनयेति / स्यादेतत् / प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्थायामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् / तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयं यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्तते इति चेत् / हन्तैवं सुष्वापनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवापरोक्षमिष्यते / अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति / तथा च कालात्ययापदिष्टो हेतुः / एतेन क्षणिकत्वादिति निरस्तम् / अपि च किमिदं क्षणिकत्वं नाम ? यदि आशुतरविनाशित्वम्, तदानैकान्तिकम् / अथैकक्षणावस्थायित्वम्, तदसिद्धं प्रमाणाभावात् / 111. ननु प्रवृत्तिरूपव्यवहारस्तावत् प्रत्यक्षसिद्धतयाऽशक्यापह्नवोऽतस्त[द्]व्यवहारान्यथानुपपत्तिनिमित्तं किञ्चिदुपकल्पयिष्यति / तत्त्वज्ञानकार्यमिति ज्ञानस्यासिद्धिरित्याशयवानाशङ्कते - अस्ति तावदिति / तदिति व्यवहारनिमित्तमिति / तस्यैवासिद्धिरित्यर्थः / ज्ञानसिद्धौ हि व्यवहारनिमित्तस्य तज्जन्यतासिद्धिः, त[द]सिद्धौ व्यवहारनिमित्ताज्ञान(त्ताजन्यता)सिद्धिरिति भावः / ननु कर्तृ[धर्म]प्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मश्च ज्ञानमेवेति मन्वानः पुनः शङ्कते - तथापीति / समाधते - अस्त्विच्छेति / एतत् तव ज्ञानाप्रतीतावतीन्द्रिय[त्व]साधनस्याश्रयासिद्धि प्रतिजा(ज्ञा)तां सन् समर्थ्य संप्रति ज्ञानाप्रतीतावतीन्द्रियत्वसाधनस्य कालात्यपापदिष्टत्वं वक्तुमुपक्रमे(म)त(ते) - स्यादेतदिति / ननु पूर्वोक्तप्रमाणस्य हेत्वाभावः(स)ता, ज्ञानस्यातीन्द्रियत्वेऽनुमानमुच्यते परैस्तत् सर्वं पूर्वन्यायेनाश्रयासिद्धिकालात्ययापदिष्टत्वाभ्यामननुमानमिति मन्तव्यम् / 112. ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृशमेव गृह्णाति, अन्यादृशं वा, न वा कमपि इति / न प्रथमः / तस्य क्षणस्यातीतत्वात् / प्रत्यक्षज्ञानस्य च वर्तमानाभत्वात् / न चातीतमेव वर्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् / न द्वितीयः, विरम्य व्यापारायोगात् / प्रथमतोऽपि तथाभ्युपगमेऽनागतावेक्षणप्रसङ्गात् / न तृतीयः / ज्ञानत्वहानेरिति महाव्रतीयाः / तदसत् / ज्ञानं गृह्णातीत्यस्यैवार्थस्यानभ्युपगमात् / अपि तु तदेव ग्रहणमित्यभ्युपगमः / तथा च ज्ञानं प्रथमे क्षणे यमर्थमालम्ब्य जातं द्वितीयेऽपि क्षणे तदालम्बनमेव तन्न वेति प्रश्नार्थः / तत्र तदालम्बनमेव तदिति परमार्थः / न चैवं भ्रान्तत्वम् / विपरीतानवगाहनात् / तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् / किमस्मिन्ननुपपन्नम् / न हि ज्ञानमर्थश्चेत्येकं तत्त्वमेकायुष्कं वेति / सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् ? इत्थं यथोच्यते - न स्वप्रकाशम्, वस्तुत्वात्, इतरवस्तुवत् / न च ज्ञानान्तरग्राह्यम्, ज्ञानयोगपद्यनिषेधेन समानकालस्य तस्याभावात् / ग्राहककाले ग्राह्यस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः / ग्राह्यकाले च ग्राहकस्यानागतत्वात् इति चेत् / नन्वेवं ज्ञाततापि न प्रत्यक्षा स्यात्, क्षणिकत्वात् / कथम् ? इत्थम् - न स्वप्रकाशा वस्तुत्वात् / न जनकग्राह्या, अनागतत्वात्, विरम्यव्यापारायोगाच्च / न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् / न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वादिति / क्षणिकत्वमेव तस्याः कुत इति चेत् / त्वदुक्तयुक्तरेव / तथाहि - यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयतेऽन्यं वा, न वा कमपि / तत्र न प्रथमः / तस्य तदानीमसत्त्वात् / न द्वितीयः / अप्रतिसंक्रमात् / एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञातताफलत्वेन भ्रान्तत्वप्रसङ्गात्, रजतावगाहिनि पुरोवर्तिवृत्तिज्ञातताफल इव / न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात् / न तृतीयः / निःस्वभाव
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy