________________ _145 * न्यायकुसुमाञ्जलि स्तबकः 5 पूर्वकस्तदन्यस्त्वदृष्टमात्रादेव भविष्यति(ती)ति / 'गण व्यणुकादिभिः / उक्तं च अङ्करादावदृष्टे स्तु(तु) यदि शङ्का समैव सा व्यणुकस्याणुहेतुत्वे, न चैषापि विरोधिनी, एतेन साधनावान्तरसामान्यं यत्र यत्रोपाधित्वेन परैरुच्यते तत्रोक्तप्रकारेण परिहतं वेदितव्यम् / एवं विशेषानुपाधित्वमुपपादितं परमङ्गीकारयति / तथापीति / किं बहुना, साधनविशेषस्य साधनसामान्य(न्यं) प्रत्यनुपाधित्वादुपाधित्वे वा सर्वानुमानविलयात् / सर्वानुमाने एवं वक्तुं सुलभत्वात् / कार्यकारणानुमाने कार्यविशेषस्योपाधे(धेः) सुवचन्नात(नात्) / एवं यत्सिद्धये यत्साधनमुच्यते [123B] तत्र विशेषस्योपाधेः वकुळ(वक्तुं) सुकरत्वादित्याशयवानाह - अवश्येति / 124. अन्यथा कार्यत्वस्याकस्मिकत्वप्रसङ्गात् / स्यादेतत् / अन्वयव्यतिरेकि तावदिदं कार्यत्वमिति परमार्थः / तत्राकाशादेविपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिराहोस्वित् कारणमात्रव्यावृत्तेरिति संदिह्यते / तदसत् / कर्तुरपि कारणत्वात् / कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वादन्यथा कारणत्वव्याघातात् / कारणादिविशेषव्यतिरेकसन्देहप्रसङ्गाच्च / कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः उत करणव्यावृत्त्या / एवं किमुपादानव्यावृत्त्या, किमसमवायिव्यावृत्त्या, किं निमित्तव्यावृत्त्येति / कार्यत्वात् करणमुपादानमसमवायि निमित्तं वा बुद्धयादिषु न सिद्धयेत् / कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितम्, तदेव त्वसिद्धमिति चेत् / किं पटादौ कुविन्दादिरकारणमेव कर्ता, प्रस्तुते वोदासीन एव साधयितुमुपक्रान्तः / तस्माद् यत्किञ्चिदेतदपीति / ननु कर्ता कारणानामधिष्ठाता साक्षाद् वा शरीरवत्, साध्यपरम्परया वा दण्डादिवत् ? तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् / न द्वितीयः, द्वाराभावात् / न हि कस्यचित् साक्षादधिष्ठेयस्याभावे परम्परया अधिष्ठानं सम्भवति / यदयं प्रमाणार्थः - परमाण्वादयो न साक्षात् चेतनाधिष्ठेयाः, शरीरेतरत्वात् / यत् पुनः साक्षात् अधिष्ठेयं न तदेवम्, यथास्मच्छरीरमिति / नापि परम्परया अधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात्, स्वचेष्टायामस्मच्छरीरवत् / व्यतिरेकेण वा दण्डाद्युदाहरणम् / एवं क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यतिपीडया सत्प्रतिपक्षत्वम् / अपि च पटादौ कुविन्दादेः किं कारकाधिष्ठानार्थमपेक्षा, तेषामचेतनानां स्वतोऽप्रवृत्तेः, आहो कारकत्वेन ? न पूर्वः, तेषां परमेश्वरेणैवाधिष्ठानात् / न ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन् न व्याप्नोतीति सम्भवति / न चाधिष्ठितानामधिष्ठात्रन्तरापेक्षा तदर्थमेव / तथा सत्यनवस्थानादेवाविशेषात् / न द्वितीयः / अधिष्ठातृत्वस्यानङ्गत्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः / न च हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम् / एवं तर्हि यत् कार्यं तत् सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति / तथा च तथैव प्रयोगे सिद्धसाधनात् / किञ्च अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् / न ह्यनित्यप्रयत्नोऽपि बुद्ध्या शरीरवत् कारणत्वेनाऽपेक्ष्यते येन तन्निवृत्तावप्यकार्यबुद्धिर्न निवर्तते इति / 124. बाधकान्तरमाह - अन्यथेति / कार्यत्वमभूत्वा भावित्व[म्] / तत्र किं प्रयोजकत्वम् / ने(न) तावदुपादानमसमवायि वा प्रध्वंसेऽसम्भवात् / तस्मात् सहकारिप्रयुक्तम् / तत्रापि किमचेतनमात्र[प्र]युक्तमुत चेतनप्रयुक्तमपि / तत्र न प्रथमः / उभयोरपि चेतनाचेतनयोस्तुल्ययोगक्षेमत्वात् / अन्वयव्यतिरेकयोविशेषानुपलम्भात् / 1. पाठो भ्रष्टः /