________________ 144 * वामध्वजकृता सृङ्केतटीका सामर्थ्यसिद्धा वा व्याप्तिपक्षधर्मतयोरपि केवलयोः साध्यसमुच्चितयोर्वा / न तु प्रमाणसिद्धि(द्धे)ऽभ्युपगमसिद्धे वा सहोपलम्भेन विरोधः / केवलयोर्व्याप्तिपक्षधर्मतयोरसाधकत्वान्न विरोधसिद्धिः / समुच्चितयोस्त्वसंभव एव / न हि शरीरिणि[122B] कर्तरि साध्येऽङ्कुरादिषु पक्षधर्मता संभवति / नापि कर्तृत्वाशरार(रीरि)त्वयोविभिन्नव्यक्तिकयोविरोधः [त] स्याकिञ्चित्करत्वात् / एकधर्मितया त्वस्मदादा[व]नुपसंक्रि(हि)यमाणस्य विरोधस्यादूषणत्वात् / ईश्वरे तूपसंह्रियमाणस्य विरोधस्यासिद्धः धर्मिणोऽसिद्धत्वात् धर्मिसिद्धौ वा सहोपलम्भेन विरोधस्य बाधितत्वात् / नासिद्धिरनिबन्धनेऽपि पूर्वोक्तं समं(मा)धयितु(तृ) परां(रो)क्तमुपाधि(धि) न(नि)राचे(चि)का(की)षु(र्ष)रुपन्यस्य ----------------1 साधनसामान्याव्यापकतया चोपाधिलक्षणयोगानु(दु)पाधित्वमित्यभिमान: पद(र)स्येति तात्पर्यार्थः / तदेतत् परा(रोऽ)भिग[]तुमुत्स.....२ त्वादिति / _123. न स्यात् / न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् / तथा सति सौरभकटुत्वनीलिमाऽऽदिविशेषे सति न धूमसामान्यमग्नि गमयेत् / किं नाम साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्तमाने तद्विशेषः साध्यविशेषव्याप्तिमाश्रयेत्, न तु विशेषे सति सामान्यमकिञ्चित्करम् / तस्यापि विशेषान्तरापेक्षयाऽकिञ्चित्करत्वप्रसङ्गात / सौरभादिविशेषं विहायापि धमे वह्निर्दष्टः, न त विशेषं विहाय कार्ये कर्तेति चेत् / न / कार्यविशेषः कारणविशेषे व्यवतिष्ठते, न तु कार्यकारणसामान्ययोः प्रतिबन्धमन्यथाकुर्यादिति / किं न दृष्ट कार्य कारणमात्रे अङ्कुरो बीजे तद्विशेषो धान्ये तद्विशेषः शालौ तद्विशेषः कलमे इत्यादि बहुलं लोके / क्व वा दृष्टमणुद्रव्यारभ्यं द्रव्यं नित्यरूपाद्यारब्धं रूपादि / तथापि सामान्यव्याप्तेरविरोधात् सिद्धयत्येव / अवश्यं चैतदेवमङ्गीकर्तव्यम् / ____123. उपाधिलक्षणविरहमाह - न हि विशेष इति / तस्य तद्विशेषत्वेनैव तत्साध्यसामान्यव्यापकत्वम्, न हि त[स्]योपाधिसलक्षणायोगादित्यर्थः / तथाहि यो यस्याव्यवहिता[व]वान(न्त)रसामान्यविशेषौ नासौ तत्साध्यसामान्यव्यापको यथा गोत्वाद् विषाणित्वाद् वौ(गौः) शाबले....३ अन्यथा चेलू(चैत)द्विशेषानुपपत्तिरिति / ननु विशेषस्यासाध्यसामान्यव्यापकत्वे यथा शाबलेयपरिहारेण बाहुलेयत्वादौ विषाणित्वं तथा शरीरकार्यपरिहारेण अन्यत्रापि कर्ता दृश्येतेत्याशङ्कते - सौरभादीति / अत्र दृश्यतेत्युपलभ्येतेत्येतावन्मात्रविवक्षिता(तम्) इन्द्रियसम्बन्धा[द्] गृह्येतेति [वा] / आद्ये अनुज्ञातरमाह - किं न दृष्टम् ? दृष्टमेवेत्यर्थः / कार्यकारणसामान्ययोः प्रतिबन्धादनुमान इति शेषः / ननु तद्विशेषस्यौपाधिकत्वशङ्कया त्वसौ शिथिलीकृत इत्यत आह - कार्यविशेष इति / न प्रतिबन्धमन्यथा कुर्यादिति विशेषत्वेन साध्व(ध्य)स्मृता[व]न्यव्यापकं(क)वा(त्वा)योगादित्यर्थः / एतदेवोदाहरणान्तरेण [123A] स्पष्टयितुमाह - कार्यमिति / द्वितीये तु उत्तरमाह - क्व वेति / अत्रापि हि कार्यद्रव्यं कारणद्रव्यं त्वित्यत्र कार्यद्रव्यत्वावान्तरसामान्यविशेषो यतो मह[द्]द्रव्यजन्यत्वमनुनी(मी)यते / तत्प्रयुक्तामेव व्याप्तिमुपजीवत्कार्य --- व्यणुकत्र्यणुकयोः कारणद्रव्यपूर्वकत्वं साधयेत् / तत्र समवायिकारणाभावेऽसमवायिनिमित्तयोरप्यनुपपत्तौ कार्यानुत्पत्तिप्रसङ्गलक्षणतर्कविरोधान्नैवमिति चेते(त्) तुल्यमत्रापि / अचेतनाना(नां) चेतनव्यापारमव(न्त)रेणाप्यु(प्य)प्रव(वृ)त्तेः / प्रवृत्तौ वा स्वातन्त्र्येण चेतनत्वप्रसङ्गात् / घटादेवा(वा) चेतनव्यापारे(र)मन्तरेण कदाचिदुत्पादप्रसङ्गाच्च / नि(वि)शेष एवायं नियम इति चेत् तर्हि कार्यविशेष एव कारणत्रय 1-2. The copyst has left blank space in the ms. 3. The copyst has left blank space in the ms.