SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 189 * न्यायकुसुमाञ्जलि स्तबकः 5 इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलीर्यद्वासयेदपि च दक्षिणवामको द्वौ / नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पितेन // 20 // इति श्रीन्यायाचार्यपदाङ्कित्तमहामहोपाध्यायश्रीमदुदयनविरचितं न्यायकुसुमाञ्जलिप्रकरणं समाप्तम् // न्विते [सर्वभूतान्तर]वर्तिभव्य[पार्व]तीपतौ कुमताभ्यासरसावसेकदुरवलेपदुर्विदग्धतया न श्रद्धैकतानः कात्यायनीकान्तमाकलयति तं प्रत्याह - इत्येवमिति / प्रत्यु( स्तु)तेति / विप्रतीपविधयः विपरीतप्रकाराः इत्यर्थः / काले कदाचिद् भवच्चिन्तका इति योजना / भावनीया इति वासनीया अनुकम्पनीया इति यावत् / हन्तास्त्व देवता यासामित्यर्थः / तदेवं स्वर्गनिर्माणप्रकर्षप्रत्ययानन्दकन्दलितकण्ठः प्राह - इत्येष नीतीति / अत्र यदि निर्लज्जः कश्चिदेवं ब्रूयात् ननु मास्मानेषा कुसुमाञ्जलिर्वासयति इति तं प्रति स कष्टमिवाह - नो वा तत इति / इति परमपाशुपताचार्यपण्डितश्रीवामेश्वरध्वजविरचिते न्यायकुसुमाञ्जलिनिबन्धने पञ्चमः परिच्छेदः समाप्तः / दोषेष्वेव गुणाः स्वयं[वि]रचिते ग्रन्थे गुणेष्वेव च दोषा न(अ)न्यकृते(तौ) यदाप्यवहिताः शक्ताः समारोपितुम् / तन्मुक्त्वैव तथापि धूर्तचरितः(तं) माहात्म्यमालम्ब्य च ग्रन्थोऽयं गुण[त] यैव सततं सद्भिः समावर्ण्यताम् // 1 // पारम्पर्यवशाद् गुरोर्गुरुगुणग्रामैः सहस्रादिभि र्वादात्स्वीयविचारतश्च सुधियां सस्व(शश्व)च्च सवदितः(संवादतः)। निर्णीतं कुसुमाञ्जलेः किमपि यत्तत्त्वं मया सांप्रतम् कार्यस्तत्र विपर्ययो न चतुरैरटि(घ) विचारोद्यतैः // 2 / / यस्मिन् जल्पति वाक्यवक्रिमवशाद् वक्रत्वमत्यद्भुतं बिभ्राणास्तदूपोधि(दुपाधयः) [155A] षडपि ते तर्काः पुरोवादिनाम् / तस्मात्तत्त्वमवेत्य तात्त्विकगुरोः श्रीमद्विरूपाक्षत श्चक्रे वृत्तिमिमां समाहितमतिर्वामध्वजो धीरधीः // 3 // शुभमस्तु / सार्व[ज्यादिगुणमूर्ति]निरता भवन्तु भूतगणाः / स्वस्ति / परमभट्टारकपरमेश्वरपरमशैवसत्प्रक्रियोपेतमहाराजाधिराजमहासामन्ताधिपतिः राजाश्रीयुवराजदेवसद्भुज्यमानचौसानगरावस्थितमहामहोपाध्यायमिश्रशूलपाणे: सुत उपाध्याय महादेवस्य पाठार्थं तीरभुक्ति सं० [चौसावास्तीक] कर्णकुलालङ्कारठक्कुरश्रीमाधवेन लिखिमिदम् / यथा दृष्टं तथा लिखितमिदम् / गतविक्रमादित्यसंवत् 1312 भाद्रसुदि 4 रविदिने शुभमस्तु /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy