________________ 3.4 5.12 m 0 1.3 1.17 1.7 1.14 परिशिष्ट - 1 न्यायकुसुमाञ्जलिकारिकार्धपादानाम् अकारादिक्रमेण सूची अक्षाश्रयत्वाद् दोषाणाम् 3.21 इष्टसिद्धिः प्रसिद्ध शे अज्ञातकरणत्वाच्च 3.20 इष्टहानेरनिष्टाप्तेः अतिप्रसङ्गान्न फलं ईशस्यैष निवेशितः अदृश्यदृष्टौ सर्वज्ञो 3.16 ईश्वरादिपदं सार्थं अदृष्टिबाधिते हेतौ 3.6 उद्देश एव तात्पर्यं अनियम्यस्य नायुक्ति 3.19 उद्भिवृश्चिकवद् वर्णाः अनुकूलस्तु तर्कोऽत्र उपासनैव क्रियते अनैकान्तादसिद्धैर्वा 4.3 एकतानिर्णयो येन अनैकान्तः परिच्छेदे 3.13 एकस्य न क्रमः क्वापि अन्यत्र क्लृप्तसामर्थ्यात् 5.14 कर्तृधर्मा नियन्तारः अन्यथाऽनपवर्गः स्यात् 1.14 कारं कारमलौकिकाद्भुतमयं अन्विता इति निर्णीते 3.15 कार्यत्वान्निरुपाधित्वम् . अप्राप्तेरधिकप्राप्तेः 4.1 कार्यायोजनधृत्यादेः अभावविरहात्मत्वं किन्तु प्रस्तुतविप्रतीपविधयः अभिधेयोऽनुमेया तु कृताकृतविभागेन अर्थापत्तिरसौ व्यक्तम् 3.9 कृत्स्न एव च वेदोऽयं अर्थेनैव विशेषो हि 4.4 क्रिययैव विशेषो हि अवच्छेदग्रहध्रौव्यात् 3.22 क्वायोग्यं बाध्यते शृङ्ग असत्त्वात् प्रत्ययत्यागात् 5.8 चिरध्वस्तं फलायालं असत्त्वादप्रवृत्तेश्च 5.13 जन्मसंस्कारविद्यादेः अस्माकं तु निसर्गसुन्दर ! चिरात् 5.19 जयेतरनिमित्तस्य आकाङ्क्षा सत्तया हेतुः 3.13 तज्ज्ञानं विषयस्तस्य आक्षेपलभ्ये संख्येये 5.11 तत्त्वे यत्नवता भाव्यम् आगमादेः प्रमाणत्वे तदन्यस्मिन्नविश्वासात् आभासत्वे तु सैव स्यात् 3.5 इत्येवं श्रुतिनीतिसंप्लवजलैः 5.18 तदयोगव्यवच्छेदः इत्येष नीति 5.20 तदलाभान्न कार्यं च इत्येषा सहकारिशक्तिरसमा 1.20 तद्युक्तं तत्र तच्छक्तम् 1. 3.21 = स्तबक 3 कारिका 21 5 5.15 1.13 5.7 2.1 3.18 4.5 5.12 1.18