________________ 80.वामध्वजकता सङ्केतटीका [तदाऽपि] प्रत्यक्षत एव ब्राह्मणत्वादिजातयः प्रतिसन्धास्यन्त इति आह - न हीति / न त्वेवमयमीश्वरेऽपि दोषः समान इत्यत आह - ईश्वरवदित / कपिलादिभिरिति विशेषः / प्रकारान्तरमाशय परिहरति - नेति / अणिमादिशक्तौ प्रमाणमाशङ्कते - आद्येति / त्रिविधपापम् / महाजनपरिग्रहस्तत्र हेतुदर्शनशून्यैर्ग्रहणधारणादिः प्रथमः, स्वीकृतप्रामाण्य(ण्या)र्थं करणाद्यनुपालनीयत्वम् द्वितीयः, सर्वदर्शना[]तःप[पा] तिभिरनुष्ठीयमानार्थत्वम् तृतीयः, तत्रानन्तरं द्वयोरन्यथोपपत्तिः कथंचित् संभाव्यते / न तु प्रथमस्येति भावः / अत्रेति अणिमादिसम्पत्तावित्यर्थः। परिहरति - नेति / तथाहि - अणिमादिसम्पन्ना बहव एव कल्पनीयाः, एक एव वा निरतिशयशक्तिशाली ? आद्येऽनिष्टमाह - एवमिति / द्वितीयं कल्प:(ल्पं) परमुखेनोत्थापयति - विदेहेति / आदिर्य इति शेषः / परिच्छेदार्थमुपसंहरन्नीश्वरं नमस्यति - कारमिति / शिवं प्रति शिवमुद्दिश्य / नमन् प्रणमन् / अन्तेष्वपि अन्तकालेष्वपि / भूयासम् भावीत्याशंसा लिङ् / ननु चेतनत्वाविशेषात् कुतस्तवायं नमस्य इत्यत आह - देवमिति स्तुत्यमित्यर्थः / एतदेव कुत इत्यत आह - विश्वासैकभुवमिति / एतदपि [70B] कुत इत्यत आह - भवमिति जगन्मूलकारणमित्यर्थः / एतेन नित्यज्ञानत्वादीश्वरानुगुणजगत्पितृत्वमस्य सूचितम् / अथ शरीरेणाशरीरेण वाऽस्मदादिवन्मुक्तात्मवच्च कथं साक्षा[द्] युगु(ग)[प]त् कारणत्वं चेत्याशङ्क्योभयतो विशेषमाह - निरवग्रहेति / निष्प्रतिबन्धस्फुरदभिध्यानानुभा नित्येच्छाप्रभाववन्तमित्युक्ते कमित्याकाङ्क्षायामाह - य इति / यो जगत् हारं कृत्वा आभीक्ष्ण्येन / ननु कथमयं जगत् देव: संहर्तुं शक्नोतीति चेत् सत्कर्तृत्वादित्याह - कारमिति / कृत्वा कृत्वेति पूर्ववदिति / इति श्रीवामध्वजविरचिते कुसुमाञ्चलिनिबन्धे द्वितीयः परिच्छेदः