SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 170 * वामध्वजकृता सृङ्केतटीका परित्यागे निराकाङ्क्षान्वयानुपपत्तेः / न ह्यन्यतराकाङ्क्षा अन्वयहेतुः, अपि तूभयाकाङ्क्षा / प्रातिपादिकार्थो हि फलेनान्वयमलभमानः क्रियासम्बन्धमपेक्षते, भावनाऽपि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्वयहेतुः / कटं कटेनेत्यादि तु कारकतयैव फलसमन्वितं न व्यापारान्तरमपेक्षते इति निराकाङ्क्षमिति / _147. श्लोकं व्याचष्टे - सङ्ख्या तावदिति / सङ्ख्यापीति स्थितेरिति / समानप्रत्ययोपात्तभावना क्षिप्तान्वयोपपत्तावित्यादिना वक्ष्यमाणवाक्यबलादिति भावः / एतदेवमनग्नि(ग्नि) भावयति / एकप्रत्ययेति / ननु भावनापि भावमात्राकाक्षिणी कथं सङ्ख्येयविशेषान्वयं सङ्ख्यायाः कर्तुमीष्ट इत्यत आह - भावना चेति / कुत इत्यत आह - न हीति / हि यस्मादर्थे / आत्माश्रयत्वादिति / व्यापारवत्त्वेनैव व्यापारवत्त्वोपपादनादित्यर्थः / व्यापारान्तरकल्पनायामनवस्थानादिति शेषः / ननु व्यापारवत्त्वेनैव व्यापारस्य समवाय उपपादयिष्यतीत्यत आह - समवायं प्रतीति / यद्यपि चात्र व्यापारापेक्षत्वे व्यापारसमवायस्यानवस्थैव दूषणं तथापि समवायस्य नित्यतया व्यापारोप्त(रान्त)रानुपयोग[140A] इत्ययमुद्भ(द्भा)वये(नेऽ)पराध इति त एव दर्शिनः / किञ्च भावना तु स्वान्वयाय सजातीयव्यापारवत्त्वं वाऽऽक्षिपति अन्यजातीयव्यापारवत्त्वं वा / आद्येनानवस्थान्मा(नमा)[त्मा] श्रयप्रसङ्ग उक्तः / द्वितीये त्वापो गृन्वि(गन्धव)दित्यन्वय इति दर्शयन्नाह - विजातीयेति / न हि घटनिष्पादनानुगुणव्यापारेण पा[क] कर्तृत्वम्, पाकोत्पत्त्यनुकूलव्यापारेण वा घटकर्तृत्वम्, कुलालं पासुपकताया दृष्टमिति / नन्वाकाङ्क्षा तु शुद्धप्रातिपदिकभावना / तथापि द्वितीयाविभक्तिरूपोपादानोपनीतेनापि कुतो नान्वय इत्यत आह - न च द्वितीयाद्या हीति / न चैत्र इत्यादिना जातिगुणकर्मानि(णि) यथालिख्य विकल्प्य प्रतिभासं निषेध्यतया दर्शयति - आवृत्ताविति / एषा ह्यत्र वचनव्यक्तिः, यं तावन्न तथैव चैत्रपदव्यो(व्या)पीति / उद्देश्यविशेषणविवक्षायामित्यर्थः / -- आवृत्तिर्नास्ति तत् कुतो वाक्यभेद इत्यत आह - [ आ ]वृत्ताविति / प्रथमोच्चारितेऽपि येन केनभि(चि)न्निषेध्येन चरितार्थत्वात् / या ते व्याख्याताभिहितभावनेव व्रीहिभिरित्युपात्तकरण - - बद्धो न यवैरिति / तदे(दा) करणान्तरमाकर्षतीत्यर्थः / सामान्याक्षेपेऽपीति / यद्यपि व्यापारभूता हि भावना व्यापारे(रि)सामान्यमाक्षिपति - न तु कर्तृभूतव्यापारिविशेषः - तथापि साकाङ्क्षण व्यापारिणा प्रातिपदिकार्थेनान्वीयते, न तु कारकाध(न्त)रेण तस्य निराकाङ्क्षत्वात् / उभयाकाङ्क्षाम(मे)व दर्शयति - प्रातिपदिकेति / अकारकतया प्रातिपदिकार्थस्य फलेनान्वयाभावात् [140B] फलान्वयसिद्ध्यर्थं द्वारभूतव्यापाराकाङ्क्षा व्यापारभूतायाश्च भावनाया: व्यापार्याकाङ्क्षा / अत उभयाकाङ्क्षायामुभयोरन्वयो भवति / कारकपदस्य तु कारकत्वेनैव फलान्वयात् भावनाया नाकाङ्क्षाऽस्तीत्यर्थः / __148. अत एव 'आस्यते सुप्यते' इत्यादौ नाक्षिप्तेनान्वयः / न हि चैत्रेणेति तृतीयान्तशब्दस्य भावनायामाकाङ्क्षाऽस्ति / भाव्याकाङ्क्षाऽस्तीति चेत् / न, फलेन शयनादिधात्वर्थेनान्वयात् / फलसम्बन्धिनश्चात्र कर्चनतिरेकात्, न हि शयनादयो धात्वर्थाः कञतिरेकिसम्बन्धाः / न च फलतत्सम्बन्धिव्यतिरेकेणान्यो भाव्यो नाम यमपेक्षेत / स्यादेतत्, किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितानभिहितव्यवस्थाऽभावादिति चेत् / न, चैत्रमिति प्रथमान्तस्यासाधुत्वात् / द्वितीया 1. भ्रष्टः पाठः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy