SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 185. न्यायकुसुमाञ्जलि स्तबकः 5 गृहीतसङ्गतित्वादित्यर्थः / 162. श्रुतेः खल्वपि - कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः / स्वार्थद्वारैव तात्पर्यं तस्य स्वर्गादिवद् विधौ // 16 // न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते / तथाहि - स्रष्टत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति / सिद्धार्थतया न ते प्रमाणमिति चेत् / न / तद्धेतोः कारणदोषशङ्कानिरासस्य भाव्यभूतार्थसाधारणत्वात् / अन्यत्रामीषां तात्पर्यमिति चेत् / स्वार्थप्रतिपादनद्वारा, शब्दमात्रतया वा ? प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम् / तस्यार्थस्यानन्यप्रमाणकत्वात् / अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या / तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत् / स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः / अन्यथा स्वर्गनरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत / तत्राबाधनात् तथेति चेत् / तुल्यम् / ___162. सिद्धार्थे तु वृद्धव्यवहारे / कार्ये कार्यान्विते वार्थे शब्दानां शक्तिरवधारिता / प्रवृत्तिनिवृत्तियोग्यो ह्यर्थस्तदर्थं(र्थः) पदस्येत्युपदिश्यते / प्रवृत्तिनिवृत्तियोग्यता च कार्यस्य कार्यान्वितस्य वा न तु तद्विपरीतस्य, सिद्धानां चार्थानामकार्यत्वात कार्यानन्वितत्वाच्च न तेष शब्दस्य [शक्तिः] / नन स(श)ङते - अतस्तदप्रतिपादकतया शब्दास्ते न प्रमाणम् / सिद्धे चार्थे शब्दस्य प्रामाण्यादर्शनाच्च / इत एव बाधकः / शब्दस्य अन्यत्र तात्पर्यान्नेत्य- - - - धिः / तद्धेतोरिति / अयमर्थः / अप्रामाण्यं त्रिधा भिन्न(न्न) मिथ्यात्वाना(ज्ञा)नसंशयैः / तत्र न तावत् सिद्धार्थानामप्रतिपादकत्वं साध्यार्थेषु साध्यार्थप्रतिपत्तिव[देव ते]ष्वपि सिद्धस्यार्थस्य परिस्फुरणात् / नापि संशयजनकत्वेनाप्रामाण्यम्, अवस्थितस्य स्वार्थाप्रतिपादकत्वात् / नापि मिथ्यात्वेन, बाधकानुल्लेखात् / अतः साध्यार्थवत् सिद्धा[A]ना[म]पि प्रामाण्यकारणदोषाशङ्कया एवंभूतस्यापि वेदस्य सिद्धार्थस्य न प्रामाण्यमिति चेत्, तदेतत् तुल्यं साध्यार्थेष्वपि / अथापौरुषेयत्वनिर्णयात् सर्वज्ञपुरुषप्रणीत[153A]त्वनिश्चयाद्वा साध्यार्थानां प्रामाण्यं तदे[तत्] तुल्यं सिद्धार्थेष्वपि / तदिदमुक्तम् - भाव्यभूतार्थसाधारणत्वादिति अन्यथेति / कार्ये कार्यान्विते च शब्दस्य शक्तेरवधारणे सिद्धार्थानामपि तत्रैव तात्पर्यमित्यर्थः / शब्दमात्रतयेति / स्वार्थमप्रतिपाद्येत्यर्थः / किं प्रतीयमानसिद्धार्थान्वयपुरस्कारेण कार्ये तात्पर्य तत्परिहारेण वा / प्रथमे न किञ्चिदनुपपन्नमित्याह - स्वार्थेऽपीति / अत एवेति / अनन्यप्रमाणकत्वादेवेत्यर्थः / ज्योतिःशास्त्रवदिति / अयमर्थः / यथा ज्योतिःशास्त्रस्यामावास्यादिकालप्रतिपादकत्वेन च संवा---प्रतिपादकत्वेन दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वंशते ब्राह्मणोऽग्नीनादधीतेत्यादौ सिद्धार्थे प्रामाण्यमपरिहरत एव कार्यान्वितार्थप्रतिपादकस्य प्रामाण्यं स्यात् तथेश्वरस्वरूपप्रतिपादयत एव वेदराशेरीश्वरमुपासीतेत्युपासनादिकार्यान्वितेश्वरस्वरूपप्रतिपादनात् प्रामाण्यम् / द्वितीये दूषणम् - स्वर्गनरकेत्यादि / सिद्धार्थस्वर्गनरकादिप्रतिपादकस्यागमस्य तत्राप्रामाण्ये निषेधविध्योरपि न निवृत्तिः स्यादित्यर्थः / 1. प्रतिपाद्यमान इति पाठः समीचीनः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy