SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 119 * न्यायकुसुमाञ्जलि स्तबकः 3 नानुमेय इति चेत्, न / वायौ रूपवत्ताप्राकट्याभावस्याप्यसिद्धेः, रूपाभावेन समानत्वात् / व्यवहाराभावेनानुमेय इति चेत्, न / कायवाग्व्यापाराभावेऽप्युपेक्षाज्ञानाभावाभ्युपगमात्, मूकस्वप्नोपपत्तेश्च / न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते / अनैकान्तिकत्वादसिद्धेश्च / तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा, तद्विषयज्ञानजनको वा, तदाश्रयधर्मजनको वा ? तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनिश्चय एव / आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् / ___96. एवं निवारितदर्पः परः पुनरपि प्रसङ्गानन्यथासिद्धिमाशङ्कते - तथापीति / कारण(णं) कारणानां प्रत्यासत्तिरित्युभयं विकल्प्य दूषयति - नन्वित्यादिना / प्रतियोगिग्राहकेन्द्रियग्रहीतेऽधिकरणे त्वनुपलब्ध्याऽभावग्रहणमित्युपगमे प्रसङ्गमुक्तमपाकर्तुं किञ्चित् प्रकारान्त[र]माशङ्कते / अत्र च वायौ रूपाभावप्रतीतिरनुमानेन सर्वथा न संभवतीति मन्वान: परिहरति - न [अ]सिद्धेरिति / उपलक्षणमपसिद्धान्तापत्तिरपि द्रष्टव्या सर्वत्राभावाभ्युपगमने / एतदेव स्पष्टयति - न हीति / उपलम्भकार्यविरुद्धादनुमीयत इत्याशङ्कते - प्राकट्येति / निराकरोति - रूपाभावेति / [अ]सिद्धः कथमनुमापक इत्यर्थः / अथ प्रा[कट्याभावो योग्यानु]पल[ब्धिगम्यस्तर्हि रूपाभावोऽपि तथाऽ] भ्युपगन्तव्यस्तुल्ययोगक्षेमत्वात् / तत्र यद्यधिकरणस[म]वेतनः(स्य) किं(क्व)चिदुपलम्भोऽपि तद्विषयाभावग्रहेऽनुपलब्ध्याऽपेक्षणीयधत(यस्त)दा रूपाभावबोधविरहवत् प्राकट्याभावबोधवैधुर्यमप्यधिकरणसमवेत[स्य] क(क्व)चिदुपलम्भनिरपेक्षानुपलब्धिरभावबोधनीयं(या) तदा रूपाभावप्रतीतिरपि / नानुमानिकेति तात्पर्यम् / उभयसमर्थनाय शङ्कते - व्यवहाराभावेनेति / रूपोपलम्भाभावः प्राकट्याभावश्च पूर्वानुवृत्तेन सम्बन्धः। एतदपि दूषयति - अत्र किं दृश्यव्यवहारस्याभावो हेतुः अथ दृश्यादृश्यसाधारणस्य वा ? आद्यस्यानैका[न्तिक] हेतुत्वमित्याह - कायेति / द्वितीयस्या[103B]प्यनेकान्तासिद्धिरिति दर्शयति - न चेति / सा[धा]रणस्येति प्रतीतिमभ्युपेत्यानैकान्तिकत्वप्रतीतौ त्वसिद्धिरिति मन्तव्यम् / ननु द्विविधो व्यवहारः - व्यवहर्तृदेशनिरूपणीयो व्यवहर्तव्यविषयनिरूपणीयश्चेति / तत्र न प्रथमो हेतुः उक्तदोषत्वात्, द्वितीयस्तु [अ] हेतुस्तद्व्यभिचारित्वात् / तदा स्याद्यदि तत्र सर्वदा सर्वेषां व्यवहारो न भवेत् / अन्यथा तु स्वयमेव न स्यात् / न हि सकलघटसम्बन्धित्वेऽप्येकघटसम्बन्धी भूतलादिरघट इति व्यवहियत इत्याशङ्क्याऽऽह - तद्विषयस्त्विति / अयमर्थः / वायोः रूपवत्ताप्राकट्यनिवृत्तिः कि वायुव्यतिरिक्तपदार्थरूपवत्ताव्यवहारव्यावृत्त्या निरूप्यते, वायुगोचररूपवत्ताव्यवहारव्यावृत्त्या वा ? नाद्यो व्यधिकरणाया व्यवहारव्यावृत्ते[:], व्यवहारस्य वायुना सह न तावत् कश्चित् स्वतः सम्बन्धः सम्भवति, किन्तु वायुसम्बन्धधर्मजनकः संभवति, स तु वायुसम्बन्धजन्यत्वेन वा वायुसम्बद्धधर्मजनकत्वेन वा तदीयत्वं(त्वेन) वा ? [उ]च्यते / [त]था च वायुसम्बन्धव्यवहारनिवृत्त्या वायौ रूपणम. वायसम्बन्धिता च व्यवहारज्ञानविशेषः, यद्धि ज्ञान(नं) वायना सह विषयविषयिभावसम्बन्धव्यवहारे कारणतापन्न(न्नं) यथा भूतले घटस्य निषेधः, उभयवर्ती संयोगः / एव(वं) च वायुसम्बन्धव्यवहारनिवृत्त्या वायौ ज्ञानाभावनिरूपण[म्], वायौ ज्ञानाभावनि[104A]रूपणेन च वायुव्यवहाराभावनिरूपणमित्यात्माश्रयम् / तद्विषयस्तु व्यवहारः तद्विषयज्ञानजन्मा यत्वा(था) घटादौ हानादिव्यवहारो घटादिज्ञाने, यदि वा तद्विषयज्ञानजनको यथा घटादौ शब्दादिव्यवहारः, अथवा तदाश्रितधर्मजनको यथा घटादौ स्पन्दादिव्यवहारः तद्विषयप्राप्तिजनकः / तदभावश्च वायुसंसृष्टव्यवहाररूपधर्माभावश्चेत्यर्थः / यथा हि वायौ धर्मान्तराणामभावस्तादृश एव वायुसंसृष्टव्यवहारस्वरूपधर्माभावोऽपीत्यर्थः / प्रथमे दूषणम[मा]त्माश्रयः इति / वायुसंसृष्टतया व्यवहारनिवृत्तिः, [तन्निवृत्त्या] वायुगोचरज्ञाननिवृत्तिः, तदवधारणेन ज्ञानाभावनिरूपण[म्], तेनैव तन्निरूपण
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy