SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 123 * न्यायकुसुमाञ्जलि स्तबकः 3 तथा च आत्माश्रयो दोषः / तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्य अदुष्टस्य तत्समीचीनज्ञानसामर्थ्यमपि / तथा च प्रयोगः - इन्द्रियमभावप्रमाकरणम्, तद्विपर्ययकरणत्वात्, यद् यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति / विकल्पनात् खल्वपि / अघटं भूतलमिति हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्तव्या प्रमाणान्तरं वा सप्तममास्थेयम् / यथा हि विशेष्यमात्रोपक्षीणमिन्द्रियमकरणमत्र, तथा विशेषणमात्रोपक्षीणा अनुपलब्धिरपि न करणं स्यात् / स्वस्वविषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेत्, न / विषयभेदे फलवैजात्ये च तदनुपपत्तेः / न हि मृत्सु तन्तुषु च व्याप्रियमाणयोः कुलालकुविन्दयोः समाहारः स्यात् / नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते / तत्र कर्बुरकार्याभावान्न तथा, प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात् तथेति चेत्, न / विरुद्धजातिसमावेशाभावात् / भावे वा करम्बित एव कार्ये द्वयोरपि शक्तिरभ्युपगन्तव्या दर्शनबलात्, न हि नियतविषयेण सामर्थ्येन कर्बुरकार्यसिद्धिः / अन्यत्रापि तथा प्रसङ्गात् / ननूभयोरप्युभयत्र सामर्थ्य कोऽर्थो मिथः सन्निधानेनेति चेत्, न / तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति / 100. अभावप्रमायामिन्द्रियाणां करणत्वप्रतिपत्तये प्रमाणान्तरमाह - अपि चेति / इन्द्रियाणीति धर्मनिर्देशः, करणमिति साध्यं, प्रकरणात् / इन्द्रियं क्वचिदभावानुभवकरणं प्रतियोग्यनुभवकरणत्वाद् लिङ्गवत् / शब्द(ब्दो) वेति / यद् भावावगाहि, यत्ततीव(तत्तद)भावा]वगाहीति विवक्षितमतो नोपमानेनानेकान्तः / अथवा येषां भावानां नानाजातीनामवगाहीति व्याख्येयमतो नोक्तदोषः / एतदुभयमभिप्रेत्योपन्यस्याह - अन्यथेति / सिद्धत्वादत उक्तम् - व्यापाराव्यवधानत इति / तद् विवृणोति - ग्राहयतु वेति / व्यापारव्यवधायकत्वं(त्वे) चेन्द्रियस्य सवि(व)सविकल्पकप्रत्यक्षत्वविलोपमनिष्टमाह - अन्यथेति / नन्वधिकरणग्रहणनिर्विकल्पकोपक्षीणसविकल्पकप्रत्यक्षत्वधि(वि)लो[पा]न्न स व्यापारश्चक्षुषः / [107A] पर्वतनितम्बवतिवह्निबोधने धूमोपलम्भस्यापि व्यापारत्वमिति नानुमानसंभव इत्यादि निराकरोति - नन्वेवमिति / यदि चेन्द्रिय(यं) भावप्रतीतिकरणं न भवे[त्] तदा [अ]घट(टं) भूतलमिति विकल्पनात् विशिष्टधीन स्यादिति विपक्षे बाधकयु(मु)क्तं निवारयति - विकल्पनादिति / शङ्कते - स्वस्वेति / अत्र विवेचनीयं किं प्रमाणयोः समाहारः, समाहृतयोर्वा प्रामाण्यम् ? नाद्यः, वि(भि)न्नप्रमाजनकत्वेन तयोः पर्यवसितयोः प्रमान्तरजनकत्वानुपपत्तेः / तदुक्तम् - न विषयभेद इति / विसेष(विषय) भेदे समाहाराभावमुदाहरति - न हीति / फलभेदे तदनुपपत्ति दर्शयति - नापीति / द्वितीये तूभयत्रापि चक्षुषः सामर्थ्यमनिच्छतापि मन्तव्यम् इत्यतो भावात् नैव सम्बन्धोऽयोग्यत्वादिन्द्रियस्य हीत्यादि निरस्तप्रायमित्याशयवतोक्तम् - भावे वेत्यादि / 101. एतेन सुरभि चन्दनमित्यादयो व्याख्याताः / तथा चाभावविषयेऽपीन्द्रियसामर्थ्यस्य दुरपह्नवत्वादलमसत्ग्रहेणेति / स्यादेतत्, नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् / न च विशिष्टसामर्थ्य केवलविशेषणेऽपि सामर्थ्यम्, केवलसौरभेऽपि चक्षुषो वृत्तिप्रसङ्गात् / अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः / अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येतः ? न च मानान्तरस्याप्येषा रीतिः / अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् / अप्राप्तेश्च / न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति / न च विशेषणत्वं सम्बन्धान्तरपूर्वकत्वात् तस्य / अवश्याभ्युपगन्तव्यत्वा
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy