________________ 8 * वामध्वजकृता सङ्केत्तटीका कालसंसर्गित्वमनियतकालसंसर्गित्वं च घटाद्याकाशादीनां च..... / अथवा पटस्य तन्तुदेशनियमे न तावत् तन्तूनां जनकत्वं प्रयोजकत्वम् / सत्यपि जनकत्वे वेमादीनां पटदेशत्वाभावाद... स्तथा कालनियमोऽप्यहेतुकः स्यादिति पूर्वोक्तार्थप्रदर्शनव्याजेन निराकरोति - नेति / अत्रापि कादाचित्कत्वानुपपत्तिप्रसङ्गविघटितप्रतिपक्षशङ्का / प्रत्यक्षधियमा... कालसम्बन्धित्व(त्वं) कादाचित्कत्वम् / तत्त्व[नु]त्पन्नत्व(त्वे) निरवधित्वेऽपि गगनादिवद् भविष्यतीत्यत आह - न हीति / लोकव्यवहारसिद्धमिति शेषः / न हि गगनसमानतया घटादिकमवलो[कनीयं] किन्तु तद्वैलक्षण्येनेत्युभयसम्मतमित्यर्थः / ननु सावधित्वेन(ना)पि न हेतुमत्त्वस्वीकारोऽपर्यायत्वादनयोरित्यत आह - सावधित्वे त्विति / सावधित्वे पुनरभ्युपगम्यमाने हेतुमत्त्वमेव स्वीकृतं भवति / तस्यैव हेतुपदवाच्यतेन(त्वेन) लोकप्रसिद्धत्वादित्याह - स एव प्राच्यो हेतुरित्युच्यते लोकेनेति [10A] शेषः / न तूक्तनिर्वचनवशेन भावावधित्वमवगम्यते, किन्तु प्रागभावावधित्वमन्यथा साध्यसाधनत्वक्षतिप्रसङ्ग इति मन्यमानः शङ्कते - अस्त्विति / एवकारेण भावस्यावधित्वमपाकरोति / अभावसमानयोगक्षेमत्वाद् भावस्यापि तथात्वमवसेयमित्यभिप्र(प्रा) यवान् परिहरति - नेति / अन्येषामपीति अन्वयव्यतिरेकवतामभाववदित्यर्थः / एतदेव निरूपणमुखेन स्पष्टयति - अन्यथेति / अनिरूपितस्य च प्रतिपादयितुमशक्यत्वादिति भावः / भवत्वेवं ततः किमित्यत आह - तथा चेति / अविशेषा[द]भावस्यापि हेतृत्वम् / न वा अभावस्य नियामकाभावादित्यर्थः। ननूभयसाम्येऽप्यन्यवदस्य कारण.... यो ना(नो) भयकारणत्वव्यवस्था स्यादिति मन्यमानमनिष्टप्रसङ्गोपदर्शनेन बोधयति इतरेति / अन्यथेदानीमपि न स्यादविशेषाद् विशेषे वा न भवदभिमतसिद्धिरिति तात्पर्यम् / नन्वस्तु भावः सत्तामात्रेण न तु कार्येणापेक्ष्यते, तथा च न हेतुव्यवहार इत्याह - सन्त्विति / सर्वलोकसाक्षिकमपि कारणत्वम[प]हनुवानं चार्वाक(क) विकल्पद्वयं कृत्वा यथासङ्ख्यमनिष्टप्रसङ्गेष्टलाभप्रदर्शनेन बोधयति नेति / नियतनिषेधमात्रमनियतावधित्वं वा अनियतत्वम्, उभयत्रानिष्टप्रसङ्गमाह - प्रथमेति / यदि वह्निविधिरितरकारणसाकल्य(ल्यं) धूममुपजनयति तदेदमनिष्टमित्यर्थः / वह्निनिषेधमात्रे तु तदा(द) भावेऽपि स्यादिति बोद्धव्यम् / न च वाच्यं यो हि दहनस्य धूम(म) प्रति पूर्वकालतयाऽवधिनियम(म:) प्रतिपद्यते स रासभ[10B]स्याऽवन्धि(धि)त्वमनियमेनाङ्गीकुरुत एव.. तुल्यानुपपत्तिप्रतिहतत्वात् / तथाहि किं धूमस्य दहनादहनाद् वा नियमेन परकालवर्तित्वं स्वभावोऽनियमेन वा ? नाद्यः, सदातनत्वापत्तेः / द्वितीयस्तु लोकमन... / न हि दहनमात्रादेव धूमः किन्तु दहनसामग्रीत इति लौकिकोऽनुभवः / 9. द्वितीये तु किमुपकारान्तरेण ? नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् / नित्यस्वभावनियमवदेतत्, न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचितमिति चेत् न / सर्वस्य भवतः स्वभावत्वानुपपत्तेः / न ह्येकमनेकस्वभावं नाम, व्याघातात् / नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति तुल्यः परिहारः ? न तुल्यः, निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्याघातात् / नियतावधित्वे हेतुवादाभ्युपगमात् // 5 // 9. द्वितीये त्विति / न ह्युपकारकव्याप्ता कारणता येन तदभावे न स्यात् किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्तते इत्यर्थः / ततो दहननिवृत्तावि(वे)व [निवर्तते] धूमस्वरूपमित्यर्थः / नियमस्यैवेति / अन्वयव्यतिरेकवज्जातीयस्यैवापेक्षापदवाच्यत्वेन लोकप्रसिद्धत्वादित्यर्थः / नन्वपेक्षणीय... इति न(म)न्यमानं