SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 9. न्यायकुसुमाञ्जलिः स्तबकः 1 प्रत्याह - तस्यैव चेति / नियतावधेरे[व] कारणपदवाच्यत्वान्न त्वन्यस्येति लौकिकमिति तात्पर्यम् / नन्व(न)पकारकं नियतमभिमन्यमाना एव स्वाभाविकत्वमातिष्ठन्ते चार्वाका न... विद इति शङ्कामपनयति - इदृशस्य चेति / चो यद्यर्थः / इदृशं यदि स्वाभाविकत्वं [तर्हि वयमप्यनुमन्यामहे / नन्वन्यदप्रामाणिकमित्यर्थः / तदेवमन्यथासिद्धं संदिग्ध-व्यतिरेको प्रबन्ध... निराकृत्य चार्वाकाङ्गीकृतस्वपक्षसाधनपरपक्षसत्प्रतिपक्षदूषणपक्षमाशङ्कते - नित्येति / अनेन दृष्टाता(न्ता)वष्ट[म्] भेन प्रयोगं सूचयति - कादाचित्कस्वभावनियमो निर्हेतुकः स्वभावनियमत्वान्नित्यस्वभावनियमवदिति / ये त्विमं ग्रन्थमबुद्ध्यमाना नियतदेशवन्नियतकालस्वभाव इत्यनेन पौन[11A] रुक्त्यमाहुस्ते कुबुद्धय एवेत्युपेक्षणीयाः / पूर्वापरग्रन्थयोः संदिग्धव्यतिरेकित्वप्रदर्शनविपरीतप्रमाणोपदर्शनाभ्यां परस्परं विभिन्नार्थत्वात् / ननु च निर्हेतुकत्वे गगनवत् सदा सत्त्वप्रसङ्गः, तथा च प्रतितर्कप्रतिहतमुक्तसाधनं न सिद्धिदूषणयोः पर्याप्तमिति नैयाय(यि)कः कदाचित्.... तत्परिहाराभिप्रायेणाह - नहीति / आकाशस्येत्याकाशादेनित्यस्यैवेति यावत् तत्त्वं सदातम(न)त्वं नित्यानामेव धर्मो नान्येषामिति यथा तथैतदपीति तात्पर्यार्थः / अक्षरार्थस्तु यथाऽऽकाशमात्रस्य यो धर्मः [आकाश]त्वमात्मन एवात्मत्वमाकस्मिकमिति सर्वस्य ततोऽन्यस्यात्मानदेः(त्मादेः) शब्दाद्याश्रयत्वं किमिति न स्यात् [इति न] वक्तुमुचित[म्] प्रामाणिकत्वात् तथा निर्हेतुकत्वाविशेषेऽपि सदातनत्वमाकाशादीनां कादाचित्कत्वं घटादीनामेवेति, न त्वन्यस्य धर्मोऽन्यस्येति / यथाहुः - नित्यसत्त्वा भवन्त्येके, अनित्यसत्त्वाश्च केचना(न) / विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः / / अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः / केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः / / हेतुमत्त्वस्य प्रत्यक्षसिद्धतयाऽबाधितत्वेन कादाचित्कस्वभावेतरस्वभावनियमप्रयुक्तत्वेन वा नेदमनुमानं सिद्ध्युपालब्धो(सिद्ध्युपलब्ध्यो)रङ्गमित्याशयवान्निराकरोति - नेति / यदाऽऽकाशस्याकस्मिकं तत्त्वमसाधारणो धर्मस्तद्यदि सत्त्वस्य काशकुशादेर्भवेत् तदाऽस्यैवेति निरस्यते / तदेकनियतः किल तस्यैवेत्युच्यते - स्वभावत्वानुपपत्तेरित्यसाधारणधर्मत्वानुपपत्तेः सत्तादेरित्यर्थः / एतदेव कुत इत्यत आह - न हीति / एकमेकमात्रवृत्ति, अनेकस्व[11B] भावमनेकेषां स्वभावो भवति... तदा कादाचित्के त्वस्याहेतुकत्वे सदातनत्वमप्यनाशङ्कनीयप्रेव कादाचित्कत्वस्वभावभङ्गप्रसङ्गादित्याशयवानाशङ्कते... तथाह - कादाचित्कत्वस्वभावसिद्धौ तद्विपरीतकल्पनायां व्याघात: स्यात्, तत्सिद्धिस्तु निरवधित्वे सावधित्वे सति वा / द्वितीयेऽप्यनियतावधित्वे नियतावधित्वे वा / तत्र प्रथममध्यमपक्षयोर्दूषणमाह / आद्ये पक्षे.... गपि सत्त्व(त्त्वे) पूर्वोक्तकादाचित्कत्वनिरुक्तिव्याघातः / प्राङ(ग)सत्त्वे त्वनियतावधित्वाभ्युपगमव्याघातः / तृतीयमाशङ्कय सम्प्रतिपत्तिमुत्तरमाह / नियतावधेरेव हेतुपदवाच्यतया लोके प्रसिद्धत्वान्न त्वन्यस्येति तात्पर्य[म्] / तथा च साध्यबाधे पूर्वोक्तं दूषणमित्यवधातव्यम् / तदेतत् सर्वसं(सर्वं स)कल[प्रा]ज्ञोक्तम् - सापेक्षत्वादिति / सह कारणेनापेक्षया वर्तत इति सापेक्षम् / तथा च.... न्यथेति / अस्य प्रयोगः पूर्वमुक्त इत्यनुसन्धेयम् / इममेवार्थमभिप्रेत्य [धर्म]कीर्तिरप्याह - नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां [कादाचित्कत्व]सम्भवः // [प्रमाणवार्तिक 3.34] इति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy