________________ 153 * न्यायकुसुमाञ्जलि स्तबकः 5 नन्विन्द्रादिदेवता[भेदा] भिधायकागम[स्य] मुख्यार्थत्वेऽभेदप्रतिपादकागमविरोध इत्यत आह - सर्वावेशेति / आवेशो ज्ञानचिकीर्षाप्रयत्नय(व)त: संयोगः / प्राग् ज्ञायतेति(प्राङ्ल्यायेन) विशेषस्तु विशेषवानिति न्यायेनेत्यर्थः / धृत्यादेरित्यादिपदग्राह्यं हेतुं दर्शयति-संहरणात् खल्वपीति / सर्गादावित्यर्थः / 130. पदात् खल्वपि - कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः / विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत् // 5 // पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते / अतोऽपीश्वरसिद्धिः / तथाहि - यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनाम्, वाग्व्यवहारश्च व्यक्तवाचाम्, लिपितत्क्रमव्यवहारश्च बालानाम्, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात् निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति / आदिमान् व्यवहार एवम्, अयं त्वनादिरन्यथापि भविष्यतीति चेत्, न / तदसिद्धेः / आदिमत्तामेव साधयितुमयमारम्भः / न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः / तथापि तस्याविरोधात् / न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति / अस्त्वग्दिर्शी कश्चिदेवात्र मूलमिति चेत्, न / तेनाशक्यत्वात्, कल्पादावादर्शाभासस्याप्यसिद्धेः / साधितौ च सर्गप्रलयौ / ननु व्यवहारयितृवृद्धः शरीरी समधिगतः, न च ईश्वरस्तथा, तत्कथमेवं स्यात् / न / शरीरान्वयव्यतिरेकानुविधायिनि कार्ये तस्यापि तद्वत्त्वात् / गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति / अत्राप्यागमः - "पिताऽहमस्य जगतो माता धाता पितामहः / ' तथा - यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः / मम वानवर्तन्ते मनष्याः पार्थ ! सर्वशः / / उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् // इति // एतेन 'नमः कुलालेभ्यः करेिभ्यः' इत्यादि यजूंषि बोद्धव्यानि / प्रत्ययोऽपि / प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते / तथा च प्रयोगः - आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात्, प्रत्यक्षादिवत् / न हि प्रामाण्यप्रत्ययं विना क्वचित् समाश्वासः / न चासिद्धस्य प्रामाण्यस्य प्रतीतिः / न च स्वतः प्रामाण्यमित्यावेदितम् / न च नेदं प्रमाणम्, महाजनपरिग्रहादित्युक्तम् / न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति / न चासर्वज्ञस्य गुणवत्तेति निःशङ्कमेतत् / ___ 130. ननु विनाशविशेष एव प्रयत्नपदार्थ(लपूर्व)कोऽन्यस्त्वन्यथा भविष्यतीत्याशङ्कद्वितत्र(ब्य वृत्त)समाधानं क्राण(कुर्वाण) एव [ग्रन्थलाघवाय] वर्तिष्यमाणो(णे)ऽतिदिशति - पदस्यापीति / निरुपाधित्वमित्यनुषग(षञ्ज)नीयम् 'ननु' पदं / वृद्धव्यवहारः स चादिमान् स्वतन्त्रपुरुषपूर्वकोऽयं त्वनादिरन्यथापि भविष्यतीत्यत आह - विच्छेदेन / प्रलयविच्छेदेनानादित्वानुपपत्तेरित्यर्थः / प्रत्ययादेरिति / [128B] 'आदि'शब्दात् श्रुतेश्च / पूर्ववदिति / निरुपाधित्वमित्यर्थः / साध्येऽत्र दृष्टान्तत्रयं यथासङ्ख्यं दर्शयति -