SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 113 * न्यायकुसुमाञ्जलि स्तबकः 3 - जीवंश्चैत्र इति / एवं तहीति / बहिःसत्त्वव्यावृत्त्या गेहासत्त्वव्यावृत्तेरव्यभिचारव्यपदेशादित्यर्थः / 91. सेयं व्याप्तिरेवान्वयमुखनिरूप्या तथा व्यपदिश्यते इति / न वयमविनाभावमर्थापत्तावपजानीमहे किन्तु तज्ज्ञानम्, न चासौ सत्तामात्रेण तदनुमानत्वमापादयतीति चेत् / न / अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात् / अन्यथा त्वतिप्रसङ्गात्, अर्थापत्त्याभासानवकाशाच्च / यदा ह्यन्यथैवोपपन्नमन्यथानुपपन्नमिति मन्यते तदाऽस्य विपर्ययः, न त्वन्यथेति / तथापि कथमत्र व्याप्तिगुह्येतेति चेत् / यदाऽहमिह तदा नान्यत्र, यदाऽन्यत्र तदा नेहेति सर्वप्रत्यक्षसिद्धमेतत्, का तत्रापि अयोग्यानां प्रतिषेधे का वार्तेति चेत् / तदवयवानां तत्संसर्गप्रतिषेधादेवानुमानाद् अन्येषां न काचित्, न ह्यकारणीभूतेन परमाणुना नेदं संसृष्टमिति निश्चेतुं शक्यमिति / न चाविनाभावनिश्चयेनापि गमयन्नपक्षधर्मोऽर्थापत्तिरिति युक्तम् / पक्षधर्मताया अनिमित्तत्वप्रसङ्गात् / अविशेषात्, व्यधिकरणेनाविना 91. सेयमिति / वह्निनेव धूमं बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमित्यस्य सति धूमे वह्निर्भवत्येवेत्ययोगव्यवच्छेदकर्तृकर्मव्याप्तिनिरूपणवत् सति गेहासत्त्वे जीवतो बहिःसत्त्वं भवत्येवेत्यर्थादित्यर्थः / तदेतत् सकलं हृदि निधाय तदभिहरुक्तम् - अविनाभाविता चात्र तदैव परिकल्प्यते / न प्रागववृतेत्येवं सत्यपि नैव कारणम् // [श्लोकवार्तिक, अर्थापत्ति०, 30] एतदेवाशङ्कते - न वयमिति / नात्र सत्तामात्रावस्थितोऽविनाभावोऽपितु प्रसिद्धानुमानवत् प्रतिसन्धीयमानः, न हीदमनेनाविनाभूतमिति प्रतिसं[98A]धानविरहिणः कदाचिदनुपपत्तिराविरस्ति / असदज्ञातयोरविशेषादन्यथात्वगृहीतव्याप्तेर्नालिकेरद्वीपवासिनोऽनुपपत्त्यैव धूमाद् धूमध्वजप्रत्ययो जायेत / तथाभावे चाविनाभावग्रहवैयर्सेनानुमानविलोपप्रसङ्गादित्याशयवान् परिहरति - न, अनुपपत्तीति / वैनाशिकैरप्युक्तम् - अन्यथाऽनुपपन्नत्वमन्वयव्यतिरेकिणिऽर्थे भवति यत् तस्मान्नार्थापत्तिः प्रमाणान्तरमिति / ननु स्यादेव प्रकृतेऽपि व्याप्तिग्रहोपयोगो यदि शङ्कते / न च तयोरेकग्रहणेऽपरदर्शनमर्थापत्त्या विना संभवति / अतः साहित्यप्रत्ययार्थमप्यर्थापत्तिरर्थनीयेति सिद्धं प्रमाणान्तरमिति / यथोक्तं - प्रमाणं तयोरन्यदर्थापत्तेर्न च विद्यते / / अन्यथानुपपत्त्यैव ह्येकेनान्यः प्रतीयते // तथा न कल्प्यते तच्चेत् साहित्यं न प्रतीयते / [श्लोकवार्तिक, अर्थापत्ति० 32] गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत् / यदैकस्मिन्नयं देशे न तदाऽन्यत्र विद्यते // [श्लोकवार्तिक, अर्थापत्ति०, 34] इत्यनेनानाशङ्क्य सर्वत्राभावस्य प्रत्येतुमशक्यत्वान्नैकत्र भावो नियतः शक्योऽवगन्तुमित्याशयवता समाधान
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy